2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् वर्षे सांस्कृतिकपर्यटनविभागस्य उपक्रमेण आरक्षणं रद्दं करणं सांस्कृतिकपर्यटनस्थलानां कृते नूतनं कदमम् अभवत्, केवलं केचन प्रमुखाः दर्शनीयस्थलानि संग्रहालयाः च विहाय। बीजिंग इत्यादिषु स्थानेषु अधिकांशेषु सांस्कृतिकपर्यटनस्थलेषु आरक्षणतन्त्रं नास्ति, केवलं निषिद्धनगरं, चीनदेशस्य राष्ट्रियसङ्ग्रहालयं च विहाय, ये अद्यापि आरक्षणं कुर्वन्ति अस्मिन् सप्ताहे ग्रीष्मकालीनावकाशस्य आर्धाधिकं भागं सम्पन्नम् अस्ति आरक्षणस्य रद्दीकरणेन न केवलं ग्रीष्मकालीनयात्राविपण्यं वर्धितम्, यत् मुख्यतया पारिवारिकयात्रायां अध्ययनभ्रमणं च केन्द्रितं भवति, अपितु पर्यटकानाम् प्रवेशाय अपि अधिकं सुविधा अभवत्।
एतावन्तः "अनामन्त्रिताः" पर्यटकाः सन्ति, कथं उत्तमं अनुभवं निर्वाहयितुम्? लोकप्रियस्थानानां कृते येषु अद्यापि आरक्षणस्य आवश्यकता वर्तते, टिकट-स्केल-कर्तारः तस्य निवारणं कथं कर्तव्यं येन जनाः "निर्धारितरूपेण आगन्तुं" शक्नुवन्ति? उष्णग्रीष्मकालस्य सम्मुखे सांस्कृतिकपर्यटनस्थलैः आरक्षणं कथं न्यूनीकर्तव्यं, सेवानां वर्धनं च कथं कर्तव्यम्?
अस्मिन् ग्रीष्मकाले देशे सर्वत्र अनेकेषु सांस्कृतिकपर्यटनस्थलेषु आरक्षणव्यवस्थायाः मुक्तिः प्रचारिता अस्ति, येन पर्यटकानां सुविधा भवति परन्तु केचन प्रसिद्धाः दर्शनीयस्थलानि संग्रहालयाः च पर्यटनस्य अनुभवं सांस्कृतिकावशेषाणां सुरक्षां च सुनिश्चित्य आरक्षणव्यवस्थां निर्वाहयन्ति यथा, यदा जूनमासे बीजिंग-नगरेण नगरस्य सर्वाणि पर्यटनस्थलानि आरक्षणस्य आवश्यकतां रद्दं करिष्यन्ति इति घोषितवान् तदा निषिद्धनगरम्, राष्ट्रिय-एक्सपो इत्यादीनि पर्यटनस्थलानि च मुक्ताः इति अपि उक्तम्