समाचारं

एसयूएसटीसी इत्यस्य वास्तुकला-नगरनियोजनविद्यालयस्य एकः दलः ग्रीष्मकालीनसामाजिक-अभ्यासं कर्तुं कुन्शान्-नगरस्य हुआकियाओ-नगरं गतः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशे काउण्टीषु दीर्घकालीनरूपेण रोजगारस्य सामाजिकसुरक्षायाः च अभावः न केवलं प्लवमानजनसंख्यां जनयति, अपितु काउण्टीनिवासिनां जीवनस्य गुणवत्तायाः सुधारं प्रतिबन्धयति। ग्रीष्मकालीनसामाजिक-अभ्यासस्य द्वितीय-सर्वक्षणस्य समये चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य वास्तुकला-नगरनियोजन-विद्यालयात् दक्षिण-जियांग्सु-प्रान्ते "स्थानीय-नगरीकरण"-मार्गस्य वैज्ञानिक-संशोधन-दलेन कम्पनीनां, आवागमन-कर्मचारिणां च लक्ष्यं कर्तुं चयनं कृतम्, केन्द्रीकृत्य कर्मचारिणां व्यक्तिगतदृष्ट्या आवागमनविधिषु, अभ्यासेषु, अनुभवेषु, निगमप्रतिश्रुतिषु च कल्याणं कल्याणं च इत्यादिषु पक्षेषु स्थले एव साक्षात्कारं शोधं च कृतवान्। शोधस्य गन्तव्यस्थानानि चीनदेशस्य शीर्षशतेषु काउण्टीषु अन्यतमं कुन्शान्, सुझोउ झुचेङ्ग आर्किटेक्चरल डिजाईन् इन्स्टिट्यूट् कम्पनी लिमिटेड् च आसन्, यत् जनानां दैनन्दिनजीवने आवागमनस्य कार्यस्य च स्थितिः गहनतया अवगन्तुं शक्नोति इति आशायां
वाङ्ग याओ, मेङ्ग क्षियाओडोङ्ग इति द्वयोः प्रशिक्षकयोः नेतृत्वे अयं दलः अगस्तमासस्य प्रथमे दिने कुन्शान्-नगरम् आगत्य हुआकियाओ-नगरस्य रेलपारगमनस्थानके आवागमनस्य स्थितिं अन्वेष्टुं केन्द्रितवान्
शङ्घाई-मेट्रो-रेखा ११ यत्र गच्छति तत्र अन्यतमत्वेन हुआकियाओ-नगरं शङ्घाई-नगरस्य केन्द्रात् २५ किलोमीटर्-तः न्यूनं दूरे अस्ति । क्षेत्रसंशोधनस्य, प्रश्नावलीवितरणस्य, साक्षात्कारस्य च माध्यमेन।
दलेन स्थानीयजनानाम्, नवप्रवासीनां, प्रवासीकर्मचारिणां च जीवनस्य, कार्यस्य च स्थितिः ज्ञाता । तदतिरिक्तं, दलेन हुआकियाओ अन्तर्राष्ट्रीयव्यापारनगरक्षेत्रीयमुख्यालयस्य आधारस्य तथा सुझोउनगरस्य सुझोउ झुचेङ्ग आर्किटेक्चरल डिजाइन इन्स्टिट्यूट् कं, लिमिटेड् इत्यस्य भ्रमणं कृत्वा अध्ययनं कृतम्। अस्याः भ्रमणस्य अध्ययनस्य च माध्यमेन दलेन कम्पनीयाः परिचालनप्रतिरूपस्य, प्रबन्धनदर्शनस्य, कर्मचारीलाभानां इत्यादीनां विषये अधिकव्यापकं गहनतया च अवगतिः प्राप्ता, तथा च दलस्य अनन्तरं शोधकार्यस्य कृते दृढसमर्थनं अपि प्रदत्तम्
उद्यमानाम् आवागमनकर्मचारिणां च विषये ६ दिवसानां शोधस्य अनन्तरं दक्षिणे जियाङ्गसुनगरे "स्थानीयनगरीकरण"मार्गे वैज्ञानिकसंशोधनदलेन पुस्तकेभ्यः बहिः गत्वा प्रतिनिधित्वं कृतानां काउण्टीनगरानां नगरीकरणविकासप्रक्रियायां व्यक्तिगतभूमिकायाः ​​गहनबोधः प्राप्तः by Kunshan. (ली सियुआन्) ९.
प्रतिवेदन/प्रतिक्रिया