2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायाः पूर्वं पश्चात् च छात्राणां नियुक्तौ अनेकैः महाविद्यालयैः विश्वविद्यालयैः च कियत् जनशक्तिः निवेशिता?
१७ अगस्त दिनाङ्के विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य वीचैट् सार्वजनिकलेखे एकः लेखः प्रकाशितः यत् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य २०२४ तमे वर्षे स्नातकप्रवेशः सफलसमाप्तिम् अभवत् विज्ञानस्य (भौतिकशास्त्रस्य) प्रवेशाङ्कस्य क्रमाङ्कनं निरन्तरं सुधरति, १६ प्रान्तेषु अन्तिमेषु वर्षेषु राष्ट्रियविश्वविद्यालयेषु सर्वोत्तमक्रमाङ्कनं प्राप्तवान्, गतवर्षस्य तुलने १५ प्रान्तेषु न्यूनतमाङ्कस्य महती उन्नतिः अभवत्, १४ प्रान्तेषु सर्वोच्चाङ्कः अपि अतिक्रान्तवान् नवीन उच्च। उदारकलानां (इतिहासस्य) समग्रप्रवेशस्थितिः सुधरति, राष्ट्रव्यापिषु महाविद्यालयेषु विश्वविद्यालयेषु च तस्य औसतक्रमाङ्कनं अन्तिमेषु वर्षेषु सर्वोत्तमम् अस्ति
विद्यालयस्य अनुसारं विगतवर्षे विद्यालयदलसमितेः सशक्तनेतृत्वेन तथा च विभिन्नमहाविद्यालयानाम् प्रवेशप्रचारसमूहानां च दृढसमर्थनेन २८०० तः अधिकाः शिक्षकाः छात्राः च प्रवेशप्रचारकार्य्ये भागं गृहीतवन्तः, येन बीजिंगविश्वविद्यालयस्य स्वरः प्रसारितः विज्ञानं प्रौद्योगिक्याः च बहुमतं अभ्यर्थीनां अभिभावकानां कृते।
तेषु ६६९ शिक्षकाः छात्राः च देशे सर्वत्र ८२९ अफलाइनपरामर्शसभासु अभ्यर्थीनां अभिभावकैः सह मिलितवन्तः; विवरणम्
नानजिंग-विश्वविद्यालयेन वायुयानशास्त्र-अन्तरिक्ष-विज्ञान-विश्वविद्यालयेन अद्यैव एकः लेखः जारीकृतः यत् सर्वे विद्यालयनेतारः नामाङ्कनस्य अग्रपङ्क्तौ गतवन्तः, यत्र प्रान्तात् बहिः १६ क्षेत्राणि प्रान्तस्य अन्तः सर्वान् क्षेत्राणि च समाविष्टानि सन्ति, मध्यविद्यालयानाम् भ्रमणं कृत्वा, पाठ्यक्रमसहनिर्माणस्य प्रचारं कृत्वा, मध्ये। गभीरता नामाङ्कनपरामर्शस्थलानि, प्रवेशदलस्य च शोकसंवेदनाः, तेषां नामाङ्कनस्य अग्रपङ्क्तिसमस्यानां समाधानं स्थले एव कृतम् अस्ति।
महाविद्यालयस्य प्रभारी सर्वे प्राचार्याः अपि संयोजिताः, २८ महाविद्यालयनेतारः प्रवेशदलनेतृत्वेन कार्यं कृतवन्तः, आज्ञां ग्रहीतुं अग्रभागे स्थिताः च आसन् विद्यालयेन कुलम् ४७ प्रवेशसमूहाः स्थापिताः, ७७० तः अधिकाः प्रवेशशिक्षकाः २८ प्रान्तेषु गत्वा १,००० तः अधिकेषु परामर्शसभासु भागं गृहीतवन्तः चाइना साउथर्न इत्यनेन प्रवेशसमूहानां, प्रवेशशिक्षकाणां, परामर्शस्य च संख्यायां अभिलेखः उच्चतमः प्राप्तः सभाः । देशस्य सर्वेभ्यः पूर्वविद्यार्थिनः महतीं सहायतां कृतवन्तः, स्वस्य अल्मा मेटरेन सह निकटतया कार्यं कृतवन्तः, स्थले एव परामर्शे संचारणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म
विद्यालयस्य अनुसारं येषु ३१ प्रान्तेषु नानजिङ्ग-विश्वविद्यालयेन विज्ञान-इञ्जिनीयरिङ्ग-नामाङ्कन-योजना आरब्धा, तेषु १९ प्रान्तेषु न्यूनतम-प्रवेश-अङ्केषु अधिकं सुधारः कृतः, यत्र ६३% भवति, यत्र औसतेन ५३७ स्थानेषु वृद्धिः अभवत् प्रत्येकं प्रान्ते २२ प्रान्तेषु प्रवेशाङ्काः सर्वाधिकाः सन्ति, यत्र ७१% भागः अस्ति, यत्र प्रत्येकस्मिन् प्रान्ते ४०२ स्थानानां औसतसुधारः अभवत् ।
चीनकृषिविश्वविद्यालयस्य समाचारेषु उक्तं यत् विद्यालये २०२४ तमे वर्षे देशे सर्वत्र कुलम् ३,६८७ नवीनस्नातकछात्राणां प्रवेशः भविष्यति, येषु कृषिः, अभियांत्रिकी, विज्ञानं, अर्थशास्त्रं, प्रबन्धनम्, कानूनम्, साहित्यं च समाविष्टाः ७ प्रमुखाः विषयाः सन्ति। २०२४ तमे वर्षे छात्राणां गुणवत्ता नूतनं उच्चतमं स्तरं प्राप्स्यति, विज्ञानप्रवेशार्थं न्यूनतमाङ्कं प्राप्तानां महाविद्यालयानाम् राष्ट्रियक्रमाङ्कनं गतवर्षस्य तुलने २ स्थानानि सुधरति।
चीनकृषिविश्वविद्यालयस्य नामाङ्कनप्रचारदलस्य निर्माणार्थं निम्नलिखितपद्धतयः सन्ति ।
विद्यालयनेतारः व्यक्तिगतरूपेण सम्बद्धाः सन्ति। विद्यालयसचिवः झोङ्ग डेङ्गहुआ, प्राचार्यः सन किक्सिन् इत्यादयः विद्यालयनेतारः विभिन्नेषु नामाङ्कनकार्येषु भागं गृहीतवन्तः। सचिवः झोङ्ग डेङ्हुआ इत्यनेन छात्राधारविद्यालयस्य सहनिर्माणक्रियाकलापाः कर्तुं जियांग्सीप्रान्तस्य युडुमध्यविद्यालये एकस्य दलस्य नेतृत्वं कृतम्, प्राचार्यः सन किक्सिन् इत्यनेन हेबेईप्रान्तीयशिक्षापरीक्षासंस्थायाः सह स्नातकनामाङ्कनस्य विषये आदानप्रदानचर्चा कृता; उपप्रधानाध्यापकः लिन् वानलोङ्गः एकस्य दलस्य नेतृत्वं कृत्वा जियांगक्सी, हुबेई, युन्नान, शान्क्सी इत्यादिषु स्थानेषु अनेकेषु मध्यविद्यालयेषु भ्रमणं कृतवान् तथा च नामाङ्कनप्रवर्धनक्रियाकलापं कृतवान् उपप्रधानाध्यापकः डु ताइशेङ्गः नामाङ्कनप्रवर्धनक्रियाकलापानाम् संचालनार्थं शाण्डोङ्गस्य अनेकानाम् मध्यविद्यालयानाम् भ्रमणार्थं दलस्य नेतृत्वं कृतवान्
सुप्रसिद्धानां प्राध्यापकानाम् विज्ञानलोकप्रियीकरणव्याख्यानसमूहस्य विस्तारं कुर्वन्तु। प्रत्येकं महाविद्यालयं तेषां संकायस्य कर्मचारिणां च चयनं करोति ये विद्यालयं प्रेम्णा भवन्ति, विद्यालयेन परिचिताः सन्ति, उत्तमसञ्चारस्य अभिव्यक्तिकौशलस्य च सन्ति, तथा च उत्तरदायीक्षेत्रे नामाङ्कनप्रचारकार्यं कार्यान्वितुं पूर्णं च कर्तुं नामाङ्कनप्रचारकार्यसमूहस्य निर्माणार्थं उत्तरदायित्वस्य प्रबलभावना वर्तते . तस्मिन् एव काले विभिन्नविषयक्षेत्रेषु शिक्षाविदः, राष्ट्रियस्तरीयप्रतिभाः, सर्वेषु स्तरेषु प्रसिद्धाः शिक्षणशिक्षकाः च सम्पूर्णे विद्यालये नियुक्ताः येन ते विद्यालयस्य सुप्रसिद्धप्रोफेसरविज्ञानलोकप्रियीकरणव्याख्यानसमूहे सम्मिलिताः भवेयुः येन तेषां कृते मेनूशैल्याः विज्ञानलोकप्रियीकरणव्याख्यानानि प्रदातुं शक्यन्ते मध्यविद्यालयाः। शिक्षाविदः दाई जिंगरुई, शिक्षाविदः काङ्ग शाओझोङ्गः, शिक्षाविदः ली डेफा, शिक्षाविदः किआओ शियान, प्रोफेसरः ली जिओयुन्, प्रोफेसरः फैन शेङ्गगेन् इत्यादयः प्रसिद्धाः शिक्षकाः व्यक्तिगतरूपेण मध्यविद्यालयस्य छात्राणां कृते लोकप्रियविज्ञानव्याख्यानं कृतवन्तः।
छात्रसङ्घस्य भूमिकां पूर्णं क्रीडां ददातु। विद्यालयस्तरस्य स्नातकविद्यालयः स्वस्य अल्मा मेटरक्रियाकलापस्य "Passing on the Flame" इति पुनरागमनं कर्तुं अग्रणीः भवति, सक्षमान् उत्तरदायी च वर्तमानछात्रान् नामाङ्कनप्रवर्धनक्रियाकलापयोः भागं ग्रहीतुं प्रोत्साहयति यथा स्वस्य अल्मा मेटरस्य पुनरागमनं मध्यविद्यालयाः। प्रथमवारं प्रमुखछात्रस्रोतविद्यालयानाम् भ्रमणार्थं प्रान्तीयविशिष्टदलानां निर्माणार्थं ३२ नेतारः चयनिताः। २०२४ तमे वर्षे शिशिरविश्रामकाले ६९० दलानाम् १,९०५ छात्राः स्वस्य अल्मा मेटरं गतवन्तः, २९ प्रान्तेषु नगरपालिकासु च ७५५ मध्यविद्यालयाः गतवन्तः, १,२०० तः अधिकानि विविधानि प्रस्तुतिः च कृतवन्तः, येन १३०,००० तः अधिकाः जनानां प्रेक्षकाः प्राप्ताः
जिलिन विश्वविद्यालयस्य अनुसारं विद्यालयस्य दलसमितिः स्नातकनामलेखनस्य प्रतिभाप्रशिक्षणस्य च महत्त्वं ददाति पार्टीसमितेः स्थायीसमितेः सदस्याः अग्रणीः भूत्वा उच्चगुणवत्तायुक्तानां छात्रमध्यमानां नामाङ्कनप्रवर्धनक्रियाकलापं कर्तुं १६ प्रान्तेषु गतवन्तः schools. तदतिरिक्तं 42 स्नातकप्रशिक्षणमहाविद्यालयेभ्यः प्रायः 500 शिक्षकैः निर्मिताः 50 तः अधिकाः दलाः देशस्य विभिन्नेषु भागेषु प्रेषिताः येन नामाङ्कननीतिनां व्याख्यां स्वयंसेवी आवेदनविषये मार्गदर्शनं च इत्यादीनि स्थले एव नामाङ्कनप्रवर्धनकार्यं कर्तुं शक्यते a transfer of knowledge स्वप्नानां बोनम् अपि जिलिनविश्वविद्यालयस्य देशस्य सर्वेभ्यः उत्कृष्टछात्रेभ्यः च हृदयस्य बुद्धिस्य च गहनः आदानप्रदानं टकरावं च भवति।
"नामाङ्कनप्रचारं सुदृढं कर्तुं अतिरिक्तं छात्राणां गुणवत्तायां सुधारः अस्माकं विश्वविद्यालयस्य स्नातकप्रतिभाप्रशिक्षणनीत्याः अपि कारणम् अस्ति जिलिन् विश्वविद्यालयेन अपि शीर्षदशनीतिविषयाणां सारांशः दत्तः।
उदाहरणार्थं, नामाङ्कनप्रमुखविषयाणां अधिकं अनुकूलनं सुव्यवस्थितं च कृतम् अस्ति: विद्यालयेन १४० स्नातकप्रमुखविषयेषु १४० नामाङ्कनप्रमुखविषयेषु बृहत्परिमाणेन अनुकूलनं समायोजनं च कृतम् अस्ति तेषु राष्ट्रियप्रथमश्रेणीस्नातकप्रमुखानाम् नामाङ्कनस्य ७३% भागः भवति ।
सर्वाणि शीर्षस्तरीयाः प्रयोगात्मकवर्गाः महाविद्यालयप्रवेशपरीक्षायै छात्रान् नियुक्तयन्ति: ताङ्ग आओकिंगस्य वर्गः महाविद्यालयप्रवेशपरीक्षायै ४० छात्रान् नियुक्तं करोति, शेषस्थानानां चयनं परिसरचयनद्वारा भविष्यति। कुआङ्ग यामिङ्गस्य उदारकलायां वर्गः, राव बिन् इत्यस्य अभियांत्रिकीशास्त्रे वर्गः, हुआङ्ग दानियनस्य भूविज्ञानस्य वर्गः, ली सिगुआङ्गस्य वर्गः, जू हुआकिङ्ग् इत्यस्य कृषिविषये वर्गः, बेथुने इत्यस्य चिकित्साशास्त्रे वर्गः, लु झेन्यु इत्यस्य मार्क्सवादस्य वर्गः, सूचनाविज्ञानस्य वाङ्ग क्षियाङ्घाओ इत्यस्य वर्गः च सर्वे छात्रान् नियोजयन्ति महाविद्यालयप्रवेशपरीक्षायाः कृते।
प्रयोगात्मकवर्गः सम्पूर्णे विद्यालये व्यापकं स्नातक-स्नातक-अध्ययनं प्राप्स्यति: विद्यालयः अनुशासन-बाधां भङ्गयितुं उच्चस्तरीय-अन्तर्विषय-प्रतिभानां संवर्धनार्थं च प्रतिबद्धः अस्ति प्रयोगात्मकवर्गः सम्पूर्णे विद्यालये व्यापकं स्नातक-स्नातक-अध्ययनं प्राप्स्यति।
विद्यालये सर्वे प्रमुखाः परस्परं स्थानान्तरणीयाः सन्ति: विद्यालयः छात्राणां व्यावसायिकरुचिं पूर्णतया आदरयति तथा च स्नातकस्थानांतरणस्य प्रतिबन्धान् पूर्णतया शिथिलं करोति। छात्राणां प्रमुखविषयेषु सर्वाधिकं विकल्पस्य स्वतन्त्रतां ददातु। मेजर-परिवर्तनस्य प्रक्रियायां वयं पश्यामः यत् मेजर-पदार्थाः कियत् अपि लोकप्रियाः स्युः, छात्राः बहिः स्थानान्तरणं करिष्यन्ति, मेजर-पदार्थाः कियत् अपि अलोकप्रियाः स्युः, छात्राः अपि स्थानान्तरणं करिष्यन्ति |. नवीनेन प्रमुख-परिवर्तन-नीत्या छात्राणां शिक्षण-उपक्रमं, उत्साहं च बहुधा उत्तेजितं, संयोजितं च अभवत् ।
विद्यालयेन एतदपि उल्लेखितम् यत् देशस्य प्रमुखाः सामरिकाः आवश्यकताः जनानां जीवनं स्वास्थ्यं च पूरयितुं विज्ञानस्य प्रौद्योगिक्याः च अत्याधुनिकतायां ध्यानं दत्तुं, उच्चगुणवत्तायुक्तानां नूतनानां चिकित्साविषयाणां निर्माणं च प्रवर्धयितुं जिलिन् विश्वविद्यालयः बेथुने वर्गं उद्घाटयिष्यति (नैदानिकचिकित्साप्रतिभाप्रशिक्षणप्रयोगात्मकवर्गः) २०२४ तमे वर्षे (अतः "बेथुनेवर्गः" इति उच्यते ), यस्य उद्देश्यं नूतनयुगे बेथुनेशैल्या उत्कृष्टनैदानिकचिकित्सा नवीनताप्रतिभानां समूहस्य संवर्धनं भवति "बेथुन वर्ग" स्नातक-स्तरीयं प्रशिक्षण-माध्यमेन शैलीं कार्यान्वितं करोति, "हार्डवेयर" अभियांत्रिकी-योजनायां निर्भरं भवति, पूर्ण-ट्यूटोरियल-प्रणालीं, लघु-वर्ग-प्रणालीं, अन्तर्राष्ट्रीय-प्रशिक्षण-प्रतिरूपं च स्वीकरोति, एतत् स्वतन्त्र-प्रशिक्षण-योजनां निर्माति, गतिशीलरूपेण अभिगमयति प्रशिक्षणप्रक्रिया, तथा च स्नातकोत्तरयोग्यतां पूर्णतया आकर्षयति, उच्चस्तरीयछात्राणां आकर्षणं करोति, "बेथुनेस् वर्गः" अस्माकं विद्यालयेन प्रवेशितानां सर्वोच्च-अङ्क-प्राप्तानाम् भौतिकशास्त्र/विज्ञान-इञ्जिनीयरिङ्ग-अभ्यर्थीनां कृते प्रथमः विकल्पः अस्ति षट् प्रान्ताः : सिचुआन्, जिलिन्, लिओनिङ्ग्, फुजियान्, हेबेई, अनहुइ च ।
स्रोतः - पत्रम्