समाचारं

Weihua New Materials इत्यस्य IPO धनसङ्ग्रहः संकुचितः, प्रदर्शने न्यूनता अभवत्, संस्थापकस्य Wu Shunhua इत्यस्य लाभांशः च विवादं जनयति स्म!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ अगस्त दिनाङ्के झेजियांग वेइहुआ न्यू मटेरियल्स् कम्पनी लिमिटेड् (अतः "वेइहुआ न्यू मटेरियल्स्", एसएच: ६०३३१० इति उच्यते) शङ्घाई-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतम् अस्मिन् सूचौ वेइहुआ न्यू मटेरियल्स् इत्यस्य जारीमूल्यं १७.३९ युआन्/शेयर, जारीकृतानां शेयरानां संख्या ८६.३४ मिलियन, उद्धृता कुलराशिः प्रायः १.६६८ अरब युआन्, तथा च उद्धृता शुद्धराशिः प्रायः १.४१२ अरब युआन् अस्ति तथापि... संकलितधनस्य राशिः मूलयोजनायाः अपेक्षया न्यूना भवति।

कम्पनीकार्यकारीणां संस्थापकस्य च वु शुन्हुआ इत्यस्य बृहत् लाभांशः तथा च कम्पनीयाः सूचीकरणोत्तरप्रदर्शनस्य अपेक्षाणां च महत्त्वपूर्णः अन्तरः मार्केट्-निवेशकानां च व्यापकचिन्ता उत्पन्नं कृतवान्

सार्वजनिकसूचनायाः आधारेण २०२१ तः २०२३ पर्यन्तं वेइहुआ न्यू मटेरियल्स् इत्यस्य राजस्वं क्रमशः १.४२४ बिलियन युआन्, १.७७६ बिलियन युआन्, १.४८६ बिलियन युआन् च आसीत्, तस्य शुद्धलाभः क्रमशः ४३१ मिलियन युआन्, ६२२ मिलियन युआन्, ४९९ मिलियन युआन् च आसीत्

परन्तु २०२३ तमे वर्षात् आरभ्य कम्पनीयाः प्रदर्शने अधोगतिप्रवृत्तिः दृश्यते स्म ।

अस्मिन् वर्षे प्रथमत्रिमासे कम्पनीयाः मुख्यराजस्वं केवलं ३१ कोटि युआन् आसीत्, तस्याः शुद्धलाभः ९१ मिलियन युआन् यावत् न्यूनीभूतः, यत् वर्षे वर्षे क्रमशः ३२.६५%, ४७.९०% च न्यूनता अभवत्