समाचारं

चीनदेशेन प्रतिबन्धः कृतः, ताइवानदेशेन सह व्यवहारं कर्तुं अमेरिकादेशस्य कृते केवलं द्वौ विकल्पौ अवशिष्टौ अस्ति! यदि शान्तिपूर्णं पुनर्मिलनं भवति तर्हि सैनिकानाम् स्थापनां कठिनं भविष्यति वा ?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन घोषितस्य एंटीमोननिर्यातप्रतिबन्धस्य प्रभावात् ३० दिवसाभ्यः न्यूनाः अभवन्, अमेरिकादेशः अपूर्वस्य "बृहत्परीक्षा" इत्यस्य सामनां कुर्वन् अस्ति ।

एतत् कोऽपि विनोदः नास्ति किं सर्वे जानन्ति यत् एंटीमोनम् इति किम्? गोलाबारूदात् अवरक्तसंवेदकपर्यन्तं, सुरमां विना, अमेरिकीसैन्यस्य उच्च-सटीक-उपकरणं केवलं "क्रियायाः बहिः गमिष्यति" ।

चीनदेशः बहुवर्षपूर्वं दुर्लभपृथिवीपत्तेः क्रीडां कृतवान्, येन पञ्चदशपक्षस्य निद्राहीनरात्रयः प्राप्ताः । अस्मिन् समये सुरमाप्रतिबन्धः प्रत्यक्षतया निर्गतः, यत् "बृहत् कदमः" अस्ति यत् कार्यान्वितुं प्रवृत्तम् अस्ति ।

अमेरिकीसैन्यस्य न केवलं गोलाबारूदस्य परमाणुशस्त्राणां च उत्पादनार्थं सुरमास्य आवश्यकता वर्तते, अपितु F35, F22 इत्यादीनां शीर्षयुद्धविमानानाम् अपि आवश्यकता वर्तते ।स्पष्टतया वक्तुं शक्यते यत् एंटीमोन विना अमेरिकीसैन्यस्य उपकरणसंशोधनविकासः प्रायः लकवाग्रस्तः अस्ति ।

वैश्विकं एंटीमोनखानानां वितरणदत्तांशैः ज्ञायते यत् ७०% चीनदेशे, रूसदेशे, बोलिवियादेशे, किर्गिस्तानदेशे च केन्द्रीकृताः सन्ति । चीनदेशे एव ३५०,००० टन भण्डारः अस्ति, परन्तु मूलतः कोऽपि नास्ति इति किम्?

अमेरिकीसैन्यं चीनदेशस्य उपरि अवलम्बते यदि सः अन्यदेशेभ्यः एंटीमोनम् आयाति तर्हि वायव्यवायुना पीडितः भवितुम् अर्हति । विशेषतः रूसदेशः अमेरिका-रूसयोः सम्बन्धः पुरातनः अस्ति रूसदेशात् सुरमाः प्राप्तुम् इच्छन् अतिशयेन चिन्तयति इव।