समाचारं

२०२४ तमस्य वर्षस्य आदान-प्रदानसप्ताहस्य विषये ध्यानं ददातु |म्यानमार-देशस्य अन्तर्राष्ट्रीय-छात्रः अन्नान् : चीन-म्यांमार-देशयोः आदान-प्रदानस्य “दूतः” भवितुम् दृढनिश्चयः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:18
"अन्तिमवर्षेषु म्यान्मार-चीनयोः मैत्रीपूर्णसहकार्यस्य विकासः निरन्तरं जातः, येन म्यांमार-युवानां कृते चीनदेशे अध्ययनस्य बहवः अवसराः सृज्यन्ते, यः म्यांमार-देशस्य काचिन्-राज्य-प्रान्तात् आगतः अन्नानः अवदत् यत् तस्य परितः बहवः मित्राणि सन्ति | learning Chinese, and Myanmar is interested in चीनीभाषायाः मान्यता अधिकाधिकं भवति, भाषाशिक्षणस्य च चीनभाषा महत्त्वपूर्णः विकल्पः अभवत्।
अन्ननः राष्ट्रियमहाविद्यालयस्य छात्रबाजारसर्वक्षणविश्लेषणप्रतियोगितायां भागं गृहीत्वा प्रथमं पुरस्कारं प्राप्तवान्
"अहं २०१८ तः २०१९ पर्यन्तं भाषायाः अध्ययनार्थं चीनदेशम् आगतः, स्थानीयजनानाम् मैत्रीं च अनुभूतवान्। भाषां न अवगच्छामि चेदपि बहवः जनाः उत्साहेन मम साहाय्यं कृतवन्तः, यः गुइझोउ-विद्यालये अन्तर्राष्ट्रीय-अर्थशास्त्रे व्यापारे च द्वितीयवर्गस्य छात्रः अस्ति विश्वविद्यालयः, पत्रकारैः अवदत् यत् प्रथमवारं मम चीनयात्रायाः कारणात् अहम् अत्यन्तं उष्णः, आकांक्षी च अभवत्।
"२०२३ तमे वर्षे चीन-आसियान-शिक्षा-विनिमय-सप्ताहस्य विदेश-अध्ययन-कार्यक्रमस्य विषये ज्ञातवान्, गहन-अध्ययनार्थं चीन-देशम् आगन्तुं एषः उत्तमः अवसरः इति अनुभूतवान्, विदेशे अध्ययनस्य महत्त्वाकांक्षां निर्धारयित्वा अन्नान् सज्जतां कर्तुं आरब्धवान् चीनीयप्रवीणतापरीक्षायाः कृते।
"अहं स्वयमेव चीनीभाषां शिक्षितवान्। चीनदेशम् अध्ययनार्थम् आगमनात् पूर्वं केवलं चीनीभाषायां अतीव सरलं दैनिकं वार्तालापं कर्तुं शक्नोमि स्म। भाषायाः कठिनं अभ्यासं कृत्वा आवेदनस्य समयसीमायाः पूर्वं मम भाषाप्रवीणता योग्यतां प्राप्तवती। गुइझोउ विश्वविद्यालयं प्रति आगत्य study, international education महाविद्यालये अर्थशास्त्रस्य विद्यालये च शिक्षकाः सहपाठिनः च मम विषये अतीव चिन्तिताः सन्ति यत् अहं शिक्षणप्रगतेः तालमेलं स्थापयितुं शक्नोमि इति सुनिश्चित्य ते मम व्यावसायिकज्ञानमपि सावधानीपूर्वकं प्रयच्छन्ति" इति अन्नान् कृतज्ञतायाः सह अवदत् .
"मम परितः चीनीयसहपाठिनः भाषाशिक्षणस्य विषये स्वस्य अभिव्यक्तिं कर्तुं अतीव साहसिकाः सन्ति, येन चीनीभाषाशिक्षणे बहु प्रेरणा प्राप्ता अन्नान् गुइझोउ विश्वविद्यालये शिक्षणस्य प्रशंसाम् अकरोत् यत् "शिक्षकाः प्रायः मां पृच्छन्ति यत् अहं तस्य स्थाने कक्षायां किं चिन्तयामि of providing Standard answer इति अस्याः सृजनात्मकप्रेरकशिक्षायाः बहु लाभः अभवत्” इति ।
अन्नान् चीन-आसियान विश्वविद्यालयस्य छात्रपर्यटनराजदूतचयनप्रतियोगितायां भागं गृहीतवान्
गुइझोउ विश्वविद्यालये अन्नानस्य शिक्षकाः छात्राः च न केवलं तस्य अध्ययनस्य गतिं अनुकूलितुं साहाय्यं कृतवन्तः, अपितु गुइझोउ इत्यस्य ग्रामीणविशेषता-उद्योगानाम्, लोकसंस्कृतेः च अनुभवाय सर्वत्र नीतवन्तः
गतग्रीष्मकाले अन्नानः विद्यालयेन आयोजिते "चीनस्य धारणा - जादुईपत्राणां पुनरुत्थानस्य मार्गः" इति कार्यक्रमे भागं गृहीतवान् सः सर्वेषां अनुसरणं कृत्वा गुइझोउ-नगरस्य सुन्दरं ग्राम्यक्षेत्रं प्रविष्टवान्, पर्वतेषु चायं चिन्वितुं गतः, चाय-प्रक्रियाकरणं च अगच्छत् factory to learn tea making techniques सः चायसंस्कृतेः विषये ज्ञातवान् तथा च Guizhou अल्पसंख्यकसंस्कृतीनां गहनतया अवगतिः अस्ति।
गुइझोउ विश्वविद्यालये अध्ययनं कुर्वन् अन्नान् विभिन्नेषु स्पर्धासु, क्रियाकलापयोः च सक्रियरूपेण भागं गृहीतवान् । २०२३ तमे वर्षे चीन-आसियान-शिक्षाविनिमयसप्ताहे अन्नान् स्वयंसेविकारूपेण कार्यं कृतवान् तथा च म्यांमार-देशस्य "परिवारस्य सदस्यानां" कृते अनुवादसेवाः प्रदत्तवान् ये अस्मिन् वर्षे जूनमासे सम्मेलने भागं ग्रहीतुं चीनदेशम् आगतवन्तः, राष्ट्रियमहाविद्यालयस्य छात्रबाजारसर्वक्षणे विश्लेषणे च Hefei -नगरे आयोजिता प्रतियोगिता , अन्नान् स्वसहयोगिभिः सह मिलित्वा प्रथमं पुरस्कारं प्राप्तवान् ।
अन्ननः जिनान विश्वविद्यालये क्रियाकलापयोः भागं गृहीतवान्
"चीनदेशः विज्ञानप्रौद्योगिक्यां तीव्रगत्या विकासं कुर्वन् अस्ति, कृत्रिमबुद्धिः, ई-वाणिज्यम् इत्यादिषु अनेकेषु क्षेत्रेषु तस्य महत् लाभः अस्ति। तत्सह चीन-म्यानमार-देशयोः व्यापार-निवेश-सहकार्यं व्यावहारिकरूपेण क्रियते। अस्य अवसरस्य अन्तर्गतं अहं करिष्यामि।" चीनदेशे अध्ययनस्य बहुमूल्यं अवसरं च पोषयन्ति अवसराः, व्यावहारिकं आधारं स्थापयितुं शिक्षमाणाः, भविष्ये चीन-म्यानमार-देशस्य आर्थिक-व्यापार-सहकार्यं आदान-प्रदानं च प्रवर्तयितुं स्वस्य व्यावसायिक-लाभानां उपयोगं कर्तुं शक्नुवन्ति," इति अन्नान् अवदत्।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता झाओ जू वांटिंग
सम्पादक लुओ किउहोंग
द्वितीयः परीक्षणः युआन हैङ्गः
तृतीय परीक्षण सूर्य जिओरोंग
प्रतिवेदन/प्रतिक्रिया