समाचारं

स्थले एव ऑप्टिक्स वैली इन्टरप्राइजेस् इत्यनेन सह १६ दलाः अनुबन्धं कृतवन्तः! चीनस्नातकोत्तरछात्रनिर्माणप्रतियोगितायाः सप्तमः समाप्तः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ली वानरोंग

संवाददाता : ज़ूओ यिंग, जिओ मेंगलेई, यांग आओहान

१६ अगस्तदिनाङ्के ७ तमे चीनीस्नातकछात्रनवाचारप्रतियोगितायाः त्रिदिवसीयः "चाइना ऑप्टिक्स वैली·हुआवेई कप" इति अन्तिमपक्षः हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालये सम्पन्नः, देशस्य प्रमुखोद्यमानां प्रतिनिधिभिः, प्रायः शतं विशेषज्ञाः विद्वांसः च। तथा सुप्रसिद्धविश्वविद्यालयानाम् ५०० तः अधिकाः स्नातकछात्राः "कोर"-तारकस्य जन्मं द्रष्टुं वुहान-नगरे एकत्रिताः आसन् । तस्मिन् एव दिने पूर्वसरोवरस्य उच्चप्रौद्योगिकीक्षेत्रस्य संगठनविभागस्य (प्रतिभाभर्तीब्यूरो) प्रभारी सम्बन्धितव्यक्तिभिः हुबेई अर्धचालकउद्योगसङ्घस्य च ३ "कोर"तारकदलानां प्रतिनिधिभिः सह प्रतिभापरिचयसम्झौते हस्ताक्षरं कृतम्, १३ प्रथमैः च -पुरस्कारविजेता दल।

सप्तमस्य चीनस्नातकछात्रनवाचारप्रतियोगितायाः हस्ताक्षरसमारोहः

अस्मिन् स्पर्धायां देशस्य १६९ विश्वविद्यालयेभ्यः कुलम् ९७० दलाः आकृष्टाः, येषु ८५८ प्रशिक्षकाः, २७८३ भागं गृहीतवन्तः छात्राः च आसन्यदा प्रथमा प्रतियोगिता २०१८ तमे वर्षे आयोजिता तदा आरभ्य राष्ट्रिय-एकीकृत-परिपथ-उद्योग-विकास-रणनीत्याः सेवायां, एकीकृत-परिपथ-क्षेत्रे उत्कृष्ट-युवा-नवीन-प्रतिभानां चयनं प्रशिक्षणं च प्रवर्धयितुं च एषा प्रतियोगिता महत्त्वपूर्णां भूमिकां निर्वहति, तथा च व्यापकं ध्यानं प्राप्तवती अस्ति

प्रतियोगितायाः त्रीणि प्रमुखाणि दिशानि सन्ति : एकीकृतपरिपथस्य डिजाइनं, अर्धचालकयन्त्राणि प्रक्रियाश्च, तथा च EDA एल्गोरिदम् तथा उपकरणनिर्माणं, तथा च प्रकाशिकी उपत्यकायाः ​​पटलः प्रथमवारं स्थापितः अस्ति कुल १८ चिप्-सम्बद्धाः कम्पनयः, येषु ८ प्रमुखाः ऑप्टिक्स-उपत्यकायाः ​​एकीकृत-सर्किट-कम्पनयः, हुवावे-टेक्नोलॉजीज-कम्पनी च, कम्पनीनां वास्तविक-शोध-सीमासु केन्द्रीकृताः, अस्याः प्रतियोगितायाः कृते पृथक्-पृथक् प्रस्तावाः स्थापिताः, तेषां कृते विशेषपुरस्काराः च स्थापिताः प्रस्तावनाः ।

७ तमे चीनस्नातकछात्रनवाचारप्रतियोगितायाः अन्तिमदृश्यम्

अन्तिमपक्षे प्रवेशं प्राप्तवन्तः १६५ दलाः कम्प्यूटर-आधारितपरीक्षासु, लिखितपरीक्षासु, समूहरक्षासु, प्रतियोगितासु च भयंकरप्रतियोगितायाः माध्यमेन गतवन्तः अन्ते हुआझोङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य क्वाण्टमदलस्य, इलेक्ट्रॉनिकविज्ञानप्रौद्योगिक्याः च क्षियान्विश्वविद्यालयस्य चेङ्गफेङ्गकीदलस्य च। तथा शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य गंजादलस्य चयनं कृतम् । देशस्य एकमात्रं विश्वविद्यालयं यत् एतस्य आयोजनस्य आयोजनं वर्षद्वयं यावत् कृतवान् इति नाम्ना हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयः अस्मिन् प्रतियोगितायां उत्तमं प्रदर्शनं कृतवान् तथा च १ विशेषपुरस्कारः, ४ प्रथमपुरस्काराः, ५ द्वितीयपुरस्काराः, २ ऑप्टिक्स वैली ट्रैक विशेषपुरस्काराः, ६ विशेषपुरस्काराः च प्राप्तवान् उद्यम पुरस्कार।

"कोर" स्टार विजेतारः ये ऑप्टिक्स वैली इत्यत्र निवसन्ति ते प्रत्यक्षतया ऑप्टिक्स वैली इत्यस्य "३५५१ उत्कृष्टाः युवाप्रतिभाः" इति मान्यतां प्राप्नुवन्ति तथा च ३००,००० युआन् (त्रिवर्षेषु वितरिताः) वित्तीयसहायतां प्राप्नुवन्ति विजेता दलस्य ऑप्टिक्स-उपत्यकायां निवासस्य अनन्तरं ते कार्य-मेलनं, व्यापार-पञ्जीकरणं, निवेशनं, प्रतिभा-नीति-घोषणा इत्यादीनां सेवानां आनन्दं लब्धुं शक्नुवन्ति ।

इयं प्रतियोगिता हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयः, चीनस्य साम्यवादीपक्षस्य वुहाननगरसमितेः संगठनविभागः, वुहाननगरप्रतिभाकार्यब्यूरो, पूर्वसरोवरनवीप्रौद्योगिकीविकासक्षेत्रप्रबन्धनसमित्या च आयोजिता अस्ति, प्रायोजितः समर्थितः च अस्ति हुवावे, संचार बैंक हुबेई शाखा, आदि। प्रतियोगितायाः कालखण्डे एकीकृतसर्किटविद्यालयस्य डीनमञ्चः, एकीकृतसर्किटउद्योगशिखरसमञ्चः, ईडीए उद्योगसीमाप्रौद्योगिकीमञ्चः, प्रतिभाबाजारविशेषकार्यमेला, "ऑप्टिकलवैलीदिवसः" इत्यादीनां उच्चगुणवत्तायुक्तानां क्रियाकलापानाम् एकः सङ्ख्या " भ्रमणं युगपत् आयोजितम्, उद्यमानाम्, विश्वविद्यालयानाम्, छात्राणां च कृते आदान-प्रदानस्य, सहकार्यस्य च मञ्चस्य निर्माणस्य, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य निरन्तर-विकासस्य प्रवर्धनार्थं उद्योग-शिक्षण-शोध-संस्थाभिः सह सहकार्यं कर्तुं च अवसराः प्रदत्ताः

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया