समाचारं

स्वशैलीं दर्शयित्वा स्वशरीरं सुदृढं कुरुत! शिबेई बसयानं प्रसारितजिम्नास्टिकप्रतियोगितायाः आरम्भः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्व-माध्यम रिपोर्टर मा Zhengtuo संवाददाता ली Xiaoye

"सक्रियकार्यं, स्वस्थजीवनं" इति अवधारणां प्रसारयितुं तथा च राष्ट्रियसुष्ठुताक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं कर्मचारिणः संयोजयितुं मार्गदर्शनं च कर्तुं १६ अगस्तदिनाङ्के शिबेई बसकम्पनी "अनन्तजीवनशक्तिः" इत्यस्य रेडियोजिम्नास्टिकप्रतियोगितानां नवमसमूहं कर्तुं कर्मचारिणः संगठितवती तथा भविष्यस्य कृते तालम्" इति निरन्तरं सुधारयितुम् कर्मचारिणां जीवनस्य गुणवत्तायाः सुखस्य च सूचकाङ्कः।

आयोजनम् अतीव सजीवम् आसीत्, यत्र शिबेई बस एजेन्सी इत्यस्य अष्टानां प्रतिनिधिदलानां, तृणमूलशाखानां च सहभागिनः कर्मचारीः सज्जाः भूत्वा गन्तुं सज्जाः अभवन् यजमानस्य आदेशेन स्पर्धा आधिकारिकतया आरब्धा । कर्मचारिणः गतिशीलसङ्गीततालम् अनुसृत्य एकरूपेण बाहून् डुलन्ति स्म प्रत्येकं गतिः बलेन, जीवनशक्तिना च परिपूर्णा आसीत्, येन जनानां नेत्राणि उज्ज्वलानि अभवन् । प्रत्येकस्य दलस्य प्रदर्शनेन प्रेक्षकाणां तालीवादनस्य, जयजयकारस्य च विस्फोटाः अभवन् । "अस्मिन् प्रसारणजिम्नास्टिकस्पर्धायां भागं गृहीत्वा अहं बहु प्रसन्नः अस्मि। प्रत्येकं पूर्वाभ्यासे भागं गृह्णामि तदा मम भिन्नाः लाभाः भवन्ति। प्रसारणजिम्नास्टिकः न केवलं शरीरस्य व्यायामं कर्तुं शक्नोति, अपितु कार्यानन्तरं आरामं कर्तुं अपि शक्नोति, उत्तममानसिकदृष्टिकोणेन च सकारात्मकता अहं उत्साहेन स्वस्य भविष्यस्य कार्ये समर्पयिष्यामि” इति शिबेई बस एजेन्सी इत्यस्य प्रतियोगी माओ किङ्ग्शान् अवदत्।

एकघण्टायाः अधिकं यावत् घोरस्पर्धायाः अनन्तरं अन्ततः क्रीडायाः सफलसमाप्तिः अभवत् । कम्पनीनेतृभिः विजेतादलेभ्यः पदकं पुरस्कारं च प्रदत्तं, सर्वेभ्यः सहभागिभ्यः कर्मचारिभ्यः हृदयेन अभिनन्दनं च कृतम्। दलसमितेः उपसचिवः, अनुशासननिरीक्षणआयोगस्य सचिवः, शिबेईबसकम्पन्योः श्रमिकसङ्घस्य अध्यक्षः च क्षियाङ्गमेङ्गः अवदत् यत्, “एषा रेडियोजिम्नास्टिकप्रतियोगिता न केवलं शिबेईबसकर्मचारिणां शैलीं जीवन्ततां च प्रदर्शयति, अपितु अधिकं प्रवर्धयति कम्पनीयाः राष्ट्रिय-सुष्ठुता-क्रियाकलापाः सन्ति तथा च एकस्य सामञ्जस्यपूर्णस्य सामञ्जस्यपूर्णस्य च समाजस्य निर्माणे योगदानं ददाति स्वस्थः निगमसंस्कृतिः ठोस आधारं स्थापयति।”

भविष्ये शिबेई बस कम्पनी "सक्रियकार्यं, स्वस्थजीवनं" इति अवधारणायाः पालनं निरन्तरं करिष्यति, कर्मचारिणां सांस्कृतिकक्रियाकलापानाम् रूपं सामग्रीं च नवीनतां निरन्तरं करिष्यति, तथा च कर्मचारिभ्यः स्वं दर्शयितुं व्यायामं च कर्तुं अधिकानि मञ्चानि प्रदास्यति, येन प्रत्येकं... employee can जीवने मजां अन्वेष्टुं स्वास्थ्यस्य आनन्दं च लभते।

प्रतिवेदन/प्रतिक्रिया