समाचारं

फुयाङ्ग-नगरस्य लिङ्गकियाओ-नगरस्य सिन्हुआ-ग्रामात् महाविद्यालयस्य प्रवेशपरीक्षायां षट् उत्कृष्टाः छात्राः पुरस्कारं प्राप्तवन्तः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ अगस्तदिनाङ्के प्रातःकाले फुयाङ्ग लिङ्गकियाओ टाउन सिन्हुआ ग्राम क्षियाङ्गक्सियन एसोसिएशनेन महाविद्यालयप्रवेशपरीक्षायां षट् उत्कृष्टछात्राणां कृते बोनसः प्रदत्तः, येषु नी क्षियाङ्ग्यु, नी मेन्ग्याओ, डिङ्ग केफान्, चेन् हाओ, डिङ्ग एन्चेङ्ग, झाङ्ग वेन्झीन् च सन्ति
सिन्हुआ ग्राम क्षियाङ्गक्सियन एसोसिएशनस्य अध्यक्षः यू वेण्डोङ्गः अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां षट् अभ्यर्थीनां उत्तमपरिणामानां कृते हार्दिकं अभिनन्दनं कृतवान्, तथा च सर्वान् अविचलतया दलस्य अनुसरणं कर्तुं, यत्नपूर्वकं अध्ययनं निरन्तरं कर्तुं, मातृभूमिसेवायां प्रतिभायाः स्तम्भाः भवितुम् च प्रोत्साहितवान् स्वगृहनगरं च निर्मान्ति। सभायां उपस्थिताः भावी महाविद्यालयस्य छात्राः स्वभाषणेषु क्षियाङ्गक्सियन-सङ्घस्य परिचर्यायाः समर्थनस्य च कृते हृदयेन धन्यवादं प्रकटितवन्तः यत् महाविद्यालये आगत्य ते कठिनतया अध्ययनं करिष्यन्ति, विज्ञानस्य शीर्षस्थाने आरोहन्ति, कदापि निराशं न करिष्यन्ति इति सर्वेषां अपेक्षाः। तदनन्तरं यू वेण्डोङ्ग् इत्यनेन प्रत्येकं छात्राय १,००० युआन् बोनस् प्रदत्तम् ।
"क्योटोदेशे फ्युयाङ्ग पेपरः प्रथमक्रमाङ्कस्य विद्वान् अस्ति, युआन् शु इत्यस्य दशखण्डाः जिन्शी इति रूपेण परीक्षिताः सन्ति।" . भ्रमणं कर्तुं । ग्रामीणगुणसङ्घः प्रतिवर्षं महाविद्यालयप्रवेशपरीक्षायां उत्कृष्टछात्राणां कृते आर्थिकपुरस्कारं प्रदाति, प्रतिवर्षं कुलस्य उत्कृष्टछात्राणां पुरस्कारं दातुं नीगोत्रस्य नियमः अभवत् न केवलं तत्, नी शुइकिन् इत्यादयः उद्यमिनः व्यक्तिगतरूपेण उत्कृष्टान् अभ्यर्थिनः पुरस्कृत्य निवेशं कृतवन्तः, "लिरुन् सिन्हुआ" इत्यस्य सांस्कृतिकब्राण्ड् अस्माकं हृदयेषु गभीरं जडं जातम्।
प्रतिवेदन/प्रतिक्रिया