ओलम्पिकविजेता ली कियान् : आन्तरिकमङ्गोलियादेशे सर्वाणि स्वादिष्टानि भोजनानि सुन्दराणि दृश्यानि च प्राप्नुवन्तु!
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गृहं गच्छन्तीव याङ्ग लियू च एतावत् उत्साहिताः आसन् यत् वयं शिशिरे पुनः आगच्छामः, परन्तु अस्मिन् समये वयं मार्गे हरितवर्णं दृष्टवन्तौ, यत् अतीव आरामदायकम् आसीत्!
अगस्तमासस्य १६ दिनाङ्के अपराह्णे एकरात्रौ विश्रामं कर्तुं आन्तरिकमङ्गोलिया-भारतक्रीडाकेन्द्रं प्रति प्रत्यागतः ली किआन् संवाददातृणां सम्मुखे उच्चैः मनोबलेन प्रकटितः वर्षभरि स्पर्धां कर्तुं बहिः गमनम्, तस्याः परिवारं विहाय, ली कियान् इत्यस्याः गृहविरहं यत् अधिकं उत्तेजयति तत् आन्तरिकमङ्गोलियादेशस्य सुन्दरं दृश्यं स्वादिष्टं भोजनं च "कालः अस्माकं कृते मांसं खादितुम्, बारबेक्यू च व्यवस्थापितवान्। भोजनेन वयं बहु सन्तुष्टाः अभवम। एषः एव गृहस्य भावः!"
ली कियान् (वाम)।
एकान्ते ली कियान् रङ्गस्य उपरि इव उग्रः नास्ति, अपितु भोजनं क्रीडनं च प्रीयमाणा बालिका अस्ति। प्रथमवारं आन्तरिकमङ्गोलिया-मुक्केबाजी-दले आगत्य स्वस्य कृते निर्धारित-लक्ष्याणां विषये कथयन्त्याः सा अपि अवदत् यत् ते भोजनेन सह सम्बद्धाः सन्ति इति । "तदा अस्माकं दलस्य भोजनस्य अपि परिणामानुसारं वर्गीकरणं भवति स्म। राष्ट्रियस्पर्धायां ये दलस्य सदस्याः उत्तमं प्रदर्शनं कृतवन्तः तेषां भोजनं 'प्रथमश्रेणीभोजनम्' आसीत्, यत् अधिकं प्रचुरं भविष्यति। अहं तदा एव चिन्तितवान् समयः यत् अहम् अपि परिणामं प्राप्स्यामि!" ली कियान् हसति स्म। अवदत्।
साक्षात्कार दृश्य।
स्वप्नाः साकाराः भवन्ति यदा जनाः तस्याः पूर्वानुभवानाम् विषये पृच्छन्ति तदा ली कियान् सदैव तस्य विषये आरामेन हास्यशब्दैः च वक्तुं अभ्यस्ता भवति तथापि विगत १७ वर्षेषु मुक्केबाजीयाः उतार-चढावः स्वर्णपदकं प्राप्तुं तस्याः अत्यन्तं भावुकतां जनयति स्म ली किआन् इत्यनेन उक्तं यत् सा प्रतिभाशाली नास्ति या चॅम्पियनशिप-विजेता मृदुहृदयः अस्ति, अपि च सहस्रवर्षेषु द्वितीय-श्रेष्ठ-क्रीडकत्वस्य अटङ्कस्य अनुभवं कृतवती अस्ति ली कियान् उक्तवान् यत् - "कस्मिन्चित् क्रीडने क्रीडकानां परिणामेषु जनानां कृते ध्यानं दातुं सुकरं भवति। वस्तुतः सर्वेषां पर्दापृष्ठे महत् प्रयत्नः कृतः। अहं राष्ट्रियक्रीडासु, एशिया-चैम्पियनशिप्स्, विश्वचैम्पियनशिप्स् इत्यत्र रजतपदकं प्राप्तवान्।" तथा ओलम्पिकक्रीडा।"
दुर्लभस्य अवकाशस्य आगमनेन सह ली कियान् इत्यनेन उक्तं यत् सा स्वस्य अवकाशसमयस्य उपयोगं कृत्वा परिसरं प्रति मुक्केबाजीं आनेतुं क्रियाकलापानाम् उपयोगं करिष्यति येन अधिकाः जनाः अस्य क्रीडायाः प्रेम्णि पतन्ति सा अपि विगतत्रिवर्षस्य सर्वान् तनावान् मुक्तुं इच्छति तथा च किञ्चित् विनोदं कर्तुं तृणभूमिं गच्छतु। (आन्तरिक मंगोलिया दैनिक·साहस मेघ संवाददाता चाई सियुआन)
स्रोतः - प्रेयरी मेघः