समाचारं

शेन्झेन् किआन्हाई नोटरी कार्यालयेन समुदायानाम् जनकार्येषु मतदानं कर्तुं सहायतार्थं स्वस्य ऑनलाइन मतदाननोटरीकरणव्यवस्थायाः उन्नयनं कृतम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता 16 तमे दिनाङ्के शेन्झेन् किआनहाई नोटरी कार्यालयात् ज्ञातवान् यत् अद्यतने समुदायनिवासिनां उत्तमसेवायै किआनहाई नोटरीकार्यालयेन "कियान्हाई नोटरी मेघसम्मेलन" लघुकार्यक्रमस्य आधारेण स्वस्य सेवाक्षमतायां अधिकं सुधारः कृतः, प्रणालीं उन्नयनं कृतम्, तथा च launched "Qianhai Notary Cloud Conference" इति लघुकार्यक्रमसेवा 2.0 "Qianhai Notary Office Online Signing and Voting System" इत्यत्र उन्नयनं कृतम् अस्ति ।
अवगम्यते यत् २०१७ तमे वर्षे संयुक्त-स्टॉक-सहकारी-कम्पनीनां भागधारकाणां (प्रतिनिधिनां) ऑनलाइन-सभासु ऑनलाइन-मतदानस्य माङ्गं पूर्तयितुं किआनहाई-नोटरी-कार्यालयेन "कियान्हाई-नोटरी-मेघ-समागमः" इति एप्लेट्-इत्येतत् विकसितम् नोटरी सेवा अनुभवं अधिकं वर्धयितुं किआनहाई नोटरी कार्यालयं सेवानां नवीनतां उन्नयनं च निरन्तरं कुर्वन् अस्ति तथा च "कियानहाई नोटरी कार्यालयस्य ऑनलाइन हस्ताक्षरं मतदानं च प्रणाली" प्रारभते। हस्ताक्षरस्य मतदानस्य च प्रक्रियायाः समये QR कोडं स्कैन कृत्वा प्रणाल्यां प्रवेशं कुर्वन्तु, वास्तविकनामसत्यापनं मुखसत्यापनं च कुर्वन्तु, ततः मतदानं कुर्वन् मतदानस्य वैधतां सुनिश्चित्य मतदानपुष्टिदस्तावेजे ऑनलाइन हस्ताक्षरं कर्तुं शक्नुवन्ति; ;
प्रणाली मुख्यतया समुदायस्य स्वामिमतदानम्, निगमस्य दिवालियापनं पुनर्गठनं च ऋणदातृसभा मतदानम्, तथा च निगमकार्याणां भागधारक (प्रतिनिधि) सभा मतदानम् इत्यादीनां परिदृश्यानां सेवां करोति अस्य वास्तविकनामसत्यापनम्, इलेक्ट्रॉनिकहस्ताक्षराणि, सांख्यिकीयविश्लेषणं च इत्यादीनि विविधानि कार्याणि सन्ति, तथा च भवितुम् अर्हन्ति विशिष्टदृश्यसेटिंग्स् अनुसारं अनुकूलितं प्रणालीं संचालितुं सुलभं सरलं च अस्ति, तथा च मतदाताः अङ्गुलीः स्लाइड् कृत्वा मतदानं कर्तुं शक्नुवन्ति, येन मतदानस्य परिणामाः वस्तुनिष्ठाः सत्याः च सन्ति, येन पूर्णतया सुनिश्चितं भवति यत् प्रत्येकं मतदाता कानूनानुसारं मतदानं कर्तुं शक्नोति।
सूचना अस्ति यत् "Qianhai Notary Office Online Signing and Voting System" इत्यस्य प्रभावीरूपेण सत्यापनम् अस्ति यत् स्वामिनः "Qianhai Notary Office Online Signing and Voting System" इत्यस्य माध्यमेन ऑनलाइन मतदानं सम्पन्नवन्तः, येन बहूनां जनानां समस्यायाः सम्यक् समाधानं कृतम् तथा विकीर्णनिवासस्थानानि व्यावहारिककठिनतानां अभावेऽपि सम्पूर्णा मतदानप्रक्रिया मानकीकृता सुचारु च आसीत्, प्रक्रिया संक्षिप्तं कार्यकुशलं च आसीत्, परिणामाः च वस्तुनिष्ठाः अनुसन्धानयोग्याः च आसन्, सर्वैः पक्षैः च पूर्णतया स्वीकृताः आसन्
पाठः चित्राणि च|सम्वादकः झेङ्ग मिंगडा
प्रतिवेदन/प्रतिक्रिया