समाचारं

ये युवानः “स्वर्गं गन्तुम् इच्छन्ति” ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मासद्वयात् पूर्वं चन्द्रस्य दक्षिणध्रुव-ऐट्केन्-बेसिन्-नगरे चाङ्ग-६ इत्यनेन चन्द्रस्य दूरभागे मानवीय-अनुसन्धानस्य प्रथमं नमूना-संग्रहण-मिशनं प्रारब्धम् .अत्र पूर्वं अन्यः कोऽपि देशः कदापि न अवतरितवान् आसीत् ।
तस्मिन् एव काले पृथिव्याः कक्षायाः बहिः स्थितः क्वेकियाओ-२ चङ्ग'ए-६ चन्द्रानुसन्धानमिशनस्य कृते पृथिव्याः चन्द्रस्य च मध्ये "सञ्चारसेतुः" निर्मातुं सहकार्यं कुर्वन् अस्ति... तारायुक्तस्य आकाशस्य उपरि मम... देशस्य एयरोस्पेस् उद्योगः भव्यं चित्रं चित्रयति।
नवीनसामग्रीणां नियन्त्रणसॉफ्टवेयरस्य च अनुसन्धानविकासात् आरभ्य सटीकसंरचनाकार्यशालापर्यन्तं असंख्यअन्तरिक्षयात्रिकाः विविधक्षेत्रेषु "प्रकाशं तापं च" प्रयोजयन्ति, संयुक्तरूपेण च दलरिलेदौडं कुर्वन्ति, अतः अन्तरिक्षयात्रिकाः अन्तरिक्षयानानि च "तारकान् ग्रहीतुं" शक्नुवन्ति
एयरोस्पेस् विज्ञानं प्रौद्योगिकी च बहुविधविषयान् अभियांत्रिकीप्रौद्योगिकीञ्च एकीकृत्य राष्ट्रियविज्ञानस्य प्रौद्योगिकीविकासस्य च व्यापकशक्तिं मूर्तरूपं ददाति अस्माकं देशस्य विमानप्रौद्योगिकी किमर्थं अग्रणी अस्ति ? एतादृशः युवानां समूहः अस्ति ये "स्वर्गं गन्तुं" स्वप्नं पश्यन्ति "लघुलेजरात्" ते नूतनसामग्रीणां संशोधनं विकासं च अभिलेखयन्ति, उत्तरं स्पष्टतया ज्ञायते।
"यत् अन्येषां नास्ति तत् कुरुत, अग्रिमपीढीयाः उत्पादानाम् कृते सामग्रीः उपलब्धा नास्ति इति समस्यायाः समाधानं कुरुत।"
तृतीय-वायु-अन्तरिक्ष-विज्ञान-अकादमी-संस्थायाः ३०६ तमे संस्थायाः उन्नत-उच्चताप-प्रतिरोधी-संरचनात्मक-समष्टि-सामग्री-विकास-दलस्य कार्यालये एकः बैनरः लम्बितः अस्ति यस्मिन् लिखितम् अस्ति यत्, "मूल-आशयः उग्रः अस्ति, एरोस्पेस्-खड्गः च जालः अस्ति; भव्यः" इति चातुर्यं देशस्य महत्त्वपूर्णं शस्त्रं अवश्यमेव भविष्यति” इति ।
बहुकालपूर्वं पुरस्कारस्य वार्तां प्राप्तवान् डॉ. के विज्ञानप्रौद्योगिकीप्रगतेः पुरस्कारस्य सूचनां हस्ते गृहीत्वा बैनरस्य अधः स्थित्वा कतिपयवर्षेभ्यः पूर्वं यदा निर्णयः कृतः तदा अपराह्णस्य विषये पत्रकारैः सह उक्तवान्।
"एकं पीढीं सामग्रीं, एकं पीढीं उपकरणं च।" नवीनसामग्रीणां अनुसन्धानं विकासं च एयरोस्पेस् उपकरणानां उन्नयनस्य प्रवर्धनस्य महतीं दायित्वं वहति । कतिपयवर्षेभ्यः पूर्वं अपर्याप्ततांत्रिकभण्डारस्य कारणात् विभागस्य अनुसन्धानविकासपरिणामाः अन्तरिक्षमिशनस्य "रेलयानं" न गृहीतवन्तः । विभागस्य शोधविकासः कुत्र गमिष्यति इति सर्वेषां कल्पना नास्ति ।
डॉ. के इत्यनेन उक्तं यत् तस्मिन् समये दलस्य नेता सर्वान् एकमतं प्राप्तुं प्रेरितवान् यत् बहुदिशाभ्यः अग्रिमस्य "अन्तरिक्षयानस्य" लक्ष्यं "लघुशूकरशावकानां" समूहस्य पालनम् इव अस्ति घेरणात् बहिः गच्छतु।
चर्चां कर्तुं अनुसंधानविकासदलम्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
भौतिकविज्ञानं नीलसागरः अस्ति, तापमानप्रतिरोधः, कठोरता, नमनीयता इत्यादयः गुणाः सर्वे "तरङ्गाः" सन्ति । अतः नूतनानां सामग्रीनां विकासः बहुविकल्पीयः प्रश्नः नास्ति, अपितु संतृप्तसंशोधनविकासयोः आवश्यकता वर्तते । समानान्तरसंशोधनस्य बहुसामग्रीविकासस्य च रणनीतिः न्यूनातिन्यूनम् एकः मार्गः सफलः भवितुम् अर्हति इति सुनिश्चितं करोति ।
नूतनसामग्रीणां पटले, भिन्न-भिन्न-धावनमार्गात् आरभ्य, "संतृप्तस्य" अनुसंधान-विकास-दलस्य सर्वेषां लक्ष्यं समानम् अस्ति - अग्रिमम् "अन्तरिक्ष-यानं" ग्रहीतुं
विद्यमानप्रौद्योगिकीनां दुर्बलकडिः लक्ष्यं कृत्वा उच्चतापप्रतिरोधस्य क्षेत्रं निश्चितरूपेण भविष्यस्य दिशा अस्ति इति विचार्य डॉ. के उच्चतापप्रतिरोधी संरचनात्मकसमष्टिसामग्रीणां "लघुशूकरस्य" दावान् अकरोत् "अन्येषां यत् नास्ति तत् कुरुत, अग्रिमपीढीयाः उत्पादानाम् कृते सामग्री नास्ति इति समस्यां समाधात" इति आशावादी व्यक्तित्वं धारयन् डॉ. के अवदत्।
खड्गः ऊर्जापूर्णं शिखरं दर्शयति। किमपि महत् कर्तुं दृढनिश्चयेन डॉ. के तस्य दलेन सह प्रस्थितः ।
"लिटिल् गोल्डन् पिग्" "अन्तरिक्षयाने" सवारीं करोति।
दलेन पोलिइमाइड् इति उच्चस्तरीयं उच्चतापप्रतिरोधी पदार्थं चयनं कृतम् यस्य ढालनं अपि तुल्यकालिकरूपेण कठिनम् अस्ति ।
"अस्य कृते प्रौद्योगिक्याः आवश्यकता अस्ति किन्तु प्रौद्योगिक्याः आवश्यकता नास्ति, तथा च एतस्य कृते उपकरणानां आवश्यकता वर्तते किन्तु उपकरणानां आवश्यकता नास्ति अतीव महत् मूल्यं आसीत् ।
नूतनप्रौद्योगिकी, उच्चव्ययः, दलेन एव विकसिताः नूतनाः उपकरणाः च "लिटिल् गोल्डन् पिग्" इत्यस्य सुरक्षितवृद्धौ महत् दबावं जनयन्ति ।
यदा कदापि उच्चतापमात्रे सामग्रीः ढालितः भवति तदा दलस्य सदस्यैः दर्जनशः घण्टाः यावत् पालेषु प्रक्रियायाः दृष्टिः अवश्यं भवति, यतः किमपि त्रुटिः न भवति इति भयात् महता धैर्येण सामग्रीनिर्माणप्रक्रिया अधिकाधिकं परिपक्वा स्थिरा च अभवत्, "लघुसुवर्णशूकरः" च दलस्य सावधानीपूर्वकं पोषणेन समृद्धः अभवत् तत्क्षणमेव "अन्तरिक्षयानस्य" सवारीं कर्तुं अवसरः दलस्य समक्षं प्रस्तुतः ।
अनुसंधानविकासदलः आँकडानां अवलोकनं कुर्वन् अस्ति। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
इदं दबावपात्रविकासकार्यं कार्यं जितुम् केवलं द्वौ कष्टौ पारयितुं आवश्यकौ स्तः यतः अस्मिन् प्रकारे उत्पादे समग्रसामग्रीणां उपयोगः कदापि न कृतः, अतः डिजाइनमापदण्डानां कृते कोऽपि सन्दर्भः नास्ति अन्यत् सामग्रीप्रदर्शनम् अस्ति, विशेषज्ञाः मन्यन्ते यत् दलेन चयनितं सामग्रीं घुमावदारं न भवति, तत् च दबावपात्रं कर्तुं न शक्यते
वर्षद्वये निरन्तरं मोल्डिंग-मापदण्डान्, शतशः नमूनान् च समायोजयित्वा, दलेन वाइंडिंग्-प्रौद्योगिक्यां सफलतां प्राप्तम्, डिजाइन-दत्तांशस्य निवेशस्य अपि समर्थनं कृतम् एकदा, द्विवारं, त्रीणि वाराः... "लिटिल् गोल्डन् पिग" इत्यस्य स्थिरतायां पदे पदे सुधारः अभवत्, तथा च सः दाबपरीक्षां सम्यक् उत्तीर्णं कृतवान् पश्चात्, सः स्पन्दनम्, आघातः, जलीयदाबः इत्यादीनां परीक्षणमूल्यांकनानां श्रृङ्खलां सफलतया उत्तीर्णवान् , सफलतया च ताराणां समुद्रं प्रति मार्गं कृतवान् ।
दलेन प्रदत्तस्य "एरोस्पेस् साइंस एण्ड टेक्नोलॉजी कॉर्पोरेशन साइंस एण्ड टेक्नोलॉजी प्रोग्रेस् पुरस्कार" इत्यस्य प्रथमपुरस्कारसूचनाम् आदाय डॉ. के शिरः उत्थाप्य बैनरस्य उपरि "मूल अभिप्रायः" इति बृहत्शब्दान् प्रेक्षते स्म
अधिकानि "लघुसुवर्णमूषकाणि" "लघुसुवर्णगवः" च संवर्धयन्तु।
उद्योगविशेषज्ञाः विश्लेषणं कृतवन्तः यत् भविष्ये महतीं क्षमतायुक्ताः नवीनसामग्रीः उन्नतसामग्रीः भवितुमर्हन्ति सर्वप्रथमं तस्य प्रदर्शनं मूलसामग्रीणां वा वर्तमानसामग्रीणां वा अपेक्षया अधिकं भवितुमर्हति द्वितीयं, तस्य विकासः अनुप्रयोगः च पूर्वानुमानीयः भवितुमर्हति - डॉ .के इत्यस्य दलस्य "शूकर" अनुसंधानविकासविचाराः परस्परं मेलनं कुर्वन्ति। मम देशस्य नूतनसामग्री-उद्योगस्य एतत् सजीवं प्रतिरूपं यत् प्रमुख-राष्ट्रीय-परियोजनानां निर्माणे समर्थनं करोति |
लघुतमं विवरणं ज्ञातव्यम्। एयरोस्पेस् इत्यस्य अतिरिक्तं, नवीनसामग्रीप्रौद्योगिक्याः व्यापकरूपेण उपयोगः नूतनपीढीसूचनाप्रौद्योगिकी, नवीनशक्तिः, उपकरणनिर्माणं, रेलपारगमनं, समुद्रइञ्जिनीयरिङ्गं च इत्यादिषु उद्योगेषु कृतम् अस्ति, यत् अनुसंधानविकासस्य, निर्माणस्य, अनुप्रयोगस्य च कृते सम्पूर्णं नवीनतां औद्योगिकशृङ्खलां च प्रदर्शयति मम देशे नवीनसामग्रीः .
तथ्याङ्कानि दर्शयन्ति यत् मम देशः नवीनसामग्रीक्षेत्रे आविष्कारपेटन्टस्य कागदानां च संख्यायाः दृष्ट्या विश्वे प्रथमस्थाने अस्ति, तथा च १६ लक्षं व्यावसायिकाः तकनीकीकर्मचारिणः च सन्ति, ये विश्वे प्रथमस्थाने सन्ति , national key laboratories, अत्र 400 तः अधिकाः औद्योगिकीकरणस्य आधाराः सन्ति 2023 तमे वर्षे 1,651,300 नवीनसामग्रीकम्पनयः भविष्यन्ति, यस्य उत्पादनमूल्यं 7.7 खरब युआन् अधिकं भविष्यति, यत् मम देशस्य सकलराष्ट्रीयउत्पादस्य प्रायः 7% भागं भवति।
सम्प्रति वैज्ञानिक-प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः औद्योगिकपरिदृश्यस्य पुनः आकारं ददाति नूतनाः सामग्रीः अन्ये च सामरिकाः उदयमानाः उद्योगाः भविष्यस्य उद्योगाः च विभिन्नदेशानां कृते नूतनः प्रतिस्पर्धामार्गः अभवन्
अन्तिमेषु वर्षेषु देशेन नवीनसामग्री-उद्योगस्य विकासाय महत् महत्त्वं दत्तम् अस्ति प्रासंगिकविभागैः क्रमशः "नवीनसामग्री-उद्योग-विकास-मार्गदर्शिका", "राष्ट्रीय-नवीन-सामग्री-उत्पादन-अनुप्रयोग-प्रदर्शन-मञ्च-निर्माण-योजना", "14-तम-पञ्चक-योजना" जारीकृता अस्ति -वर्षयोजना" कच्चा माल उद्योगविकासयोजना" तथा "कच्चामाल उद्योगस्य डिजिटलरूपान्तरणम्" इति कार्ययोजना (2024-2026)" तथा च नवीनसामग्रीउद्योगस्य निरन्तरं अभिनवविकासं प्रवर्धयितुं नीतिपरिमाणानां श्रृङ्खला च औद्योगिक विकास वातावरण।
चाङ्ग'ए-६, घरेलुबृहत्विमानं C919, "सङ्घर्षः", Fuxing EMU, Tiangong Space Station, Beidou Navigation, Crust-1... नवीनसामग्रीणां मूल्यं निरन्तरं प्रकाशितं भवति। भविष्ये अन्तर्राष्ट्रीयचन्द्रवैज्ञानिकसंशोधनकेन्द्राणि, तियानवेन्-३, "कृत्रिमसूर्यः" इत्यादीनां अपि उच्चस्तरस्य कार्यं कर्तुं नूतनानां सामग्रीनां आवश्यकता भविष्यति ।
"लिटिल् गोल्डन् पिग्" इत्यनेन सह, दलेन अधिक उन्नतविकासस्य उत्पादनस्य च परिस्थितयः सुरक्षिताः, अधिकानि नवीनप्रौद्योगिकीनां नूतनानां उत्पादानाम् च संवर्धनार्थं ठोसमूलं स्थापितं डॉ. के इत्यनेन उक्तं यत् नवीनसफलतायाः दृढनिश्चयेन ठोससंशोधनस्य दृढतायाः च कारणेन दलं अधिकानि "लघुसुवर्णमूषकाणि" "लघुसुवर्णगवाणि" च संवर्धयितुं साहसेन अग्रे गमिष्यति।
(स्रोतः - पीपुल्स डेली ऑनलाइन)
प्रतिवेदन/प्रतिक्रिया