2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ丨हुइ कै
सम्पादक丨चेङ्गचेन्
विमानसेवानां अन्तरिमपरिणामाः क्रमेण मुक्ताः भवन्ति, विनिमयहानिः च अनेकेषां विमानसेवानां कार्यप्रदर्शनहानिः महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति सम्प्रति अनेकेषां विमानसेवानां कृते व्ययस्य न्यूनीकरणं, कार्यक्षमतासुधारः च सर्वोच्चप्राथमिकता अभवत् ।
अन्तिमेषु वर्षेषु भूराजनीतिकपरिवर्तनानि, विनिमयदरस्य उतार-चढावः इत्यादीनां कारकानाम् कारणात् केषाञ्चन बृहत्विमानसेवानां कृते निरन्तरं हानिः अभवत् तस्य विपरीतम्, केचन न्यूनलाभयुक्ताः विमानसेवाः "व्यय-प्रभावशीलता" इति कारणैः तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः, यथा वसन्त-शरद-ऋतुः विमानसेवा, जुनेयाओ विमानसेवा इत्यादयः कम्पनयः २०२३ तमे वर्षे अस्य वर्षस्य मध्यभागे च लाभं प्राप्नुयुः ।
विनिमयहानिः महत्त्वपूर्णः प्रभावः भवति
ए-शेयर-विमानसेवाभिः प्रकटितस्य अस्मिन् वर्षे अन्तरिम-प्रदर्शन-पूर्वसूचनानुसारं लाभप्रदानां कम्पनीनां मध्ये स्प्रिंग-विमानसेवा, जुनेयाओ-विमानसेवा, चाइना-विमानसेवा च सन्ति तेषु स्प्रिंग एयरलाइन्स् इत्यस्य अपेक्षा अस्ति यत् सूचीकृतकम्पनीनां भागधारकाणां कृते कम्पनीयाः शुद्धलाभः १.२९ अरबतः १.३४ अरबपर्यन्तं युआन् यावत् भविष्यति। गतवर्षस्य समानकालस्य ८४ कोटि युआन् शुद्धलाभस्य तुलने ४५ कोटि युआन् तः ५० कोटि युआन् यावत् वर्धते, वर्षे वर्षे ५४% तः ६०% यावत् वृद्धिः जुनेयाओ विमानसेवायाः लाभः भविष्यति इति अपेक्षा अस्ति 450 मिलियन युआन् तः 550 मिलियन युआन् यावत्, तथा च शुद्धलाभस्य तुलना गतवर्षस्य समानकालस्य सह भविष्यति मिलियन युआन् तः ३२ मिलियन युआन् यावत्, वर्षे वर्षे १०२.९२% तः १०४.२५% यावत् वृद्धिः ।