2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ऑस्ट्रेलिया-देशे, फ्रांस्-देशे च ग्लोबल-टाइम्स्-सङ्घस्य विशेष-सम्वादकः डाकियाओ-डोङ्गमिङ्ग्-ग्लोबल-टाइम्स्-पत्रिकायाः संवाददाता मा मेन्ग्याङ्ग-जियाओ-झेण्डोङ्ग्] अद्यैव आँकडा-कम्पनी Statista-इत्यनेन प्रकाशितेन प्रतिवेदनेन उक्तं यत्, सम्प्रति अनेकेषु देशेषु वाइन-विपण्यं कठिनतायाः सामनां कुर्वन् अस्ति वर्षाणां यावत् मद्यस्य वैश्विकमागधा संकुचिता अस्ति । यद्यपि बहवः देशाः आपूर्तिं नियन्त्रयन्ति तथापि एते प्रयत्नाः उपभोगस्य न्यूनतायाः सङ्गतिं कर्तुं न शक्नुवन्ति । विश्लेषकाः मन्यन्ते यत् वैश्विकं मद्यविपण्यं न्यूनोत्पादनस्य न्यूनउपभोगस्य च एतादृशं सन्तुलनं निर्वाहयिष्यति।
अधिशेषसंकटः आस्ट्रेलियादेशस्य मद्यउद्योगं व्यापादयति
ऑस्ट्रेलियादेशस्य मद्य-उद्योगः दशकेषु सर्वाधिकं संकटं गच्छति । देशस्य वाइन एसोसिएशन् इत्यनेन जुलैमासे "आस्ट्रेलिया-देशस्य वाइन-उद्योगस्य संकटः सम्भावनाश्च" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्, यस्मिन् उक्तं यत् ऑस्ट्रेलिया-देशस्य वर्तमान-वाइन-सूची-विक्रय-अनुपातः २०१० तमस्य वर्षस्य औसतात् प्रायः द्विगुणः अस्ति, येन प्रमुख-वाइन-कारखानानां कृते गम्भीर-नगद-अभावः भवति, तथा च आगामिवर्षस्य कृते अल्पं सूचीक्षमता अपि त्यजति।
विगत ३० वर्षाणि आस्ट्रेलिया-देशस्य मद्य-उद्योगस्य सुवर्णकालः अस्ति । परन्तु प्रतिवेदने मन्यते यत् मद्यस्य वर्धमानं वैश्विकमागधां पूरयितुं परिश्रमं कुर्वन्तः आस्ट्रेलियादेशस्य मद्यव्यापारिणः समये समायोजनं न कृतवन्तः, येन अतिरिक्तमद्यस्य सूचीयाः समस्या उत्पन्ना, अद्यत्वे उद्योगे संकटः च अभवत् प्रतिवेदनानुसारं ऑस्ट्रेलिया-देशस्य संघीय-स्थानीय-सरकाराः उद्योग-आह्वानस्य प्रतिक्रियां ददति यत् ते व्यक्तिगत-उत्पादकान् लघु-मध्यम-आकारस्य वाइनरी-कम्पनीभ्यः च समर्थनं प्रदातुं शक्नुवन्ति ये वित्तीय-कठिनतायां सन्ति, निर्यात-बाजारस्य स्थापनायां वा पुनर्निर्माणे वा रुचिं लभन्ते, विशेषतः चीनी-विपण्यस्य।