समाचारं

गतवर्षस्य समानकालस्य तुलने इन्फ्लूएन्जा-रोगस्य संख्या प्रायः चतुर्गुणा वर्धिता अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनस्य दैनिकस्वास्थ्यग्राहकस्य संवाददाता यांग क्षियाओलू) चीनरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितस्य सूचनायोग्यसंक्रामकरोगाणां नवीनतमराष्ट्रीयविवरणं दर्शयति यत् अस्मिन् वर्षे जूनमासे इन्फ्लूएंजाप्रकरणानाम् संख्या ३१४,७०९ आसीत् with last year अस्मिन् एव काले (६५,२८९ प्रकरणाः) इन्फ्लूएन्जा-प्रकरणानाम् संख्यायां प्रायः चतुर्गुणं वृद्धिः अभवत् ।

"नवकोरोनावायरसस्य प्रकोपात् आरभ्य इन्फ्लूएन्जा-रोगस्य ऋतु-प्रकारः न्यूनः अभवत् । नूतन-कोरोना-वायरसस्य निवारणं नियन्त्रणं च कुर्वन्तः वयं अन्येषां संक्रामक-रोगाणां प्रसारं अपि अवरुद्धवन्तः, तथा च समूहानां भिन्न-भिन्न-विषाणुनां प्रति संवेदनशीलता अपि अवरुद्धवती अस्ति।" परिवर्तितः अतीव अस्मिन् वर्षे इन्फ्लूएन्जा-ऋतुस्य आगमनसमयस्य न्यायार्थं पूर्वनियमानां उपयोगः कठिनः अस्ति।”महामारी विज्ञानप्रोफेसर वेई शेङ्गः जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत्।

दक्षिणचीन प्रौद्योगिकीविश्वविद्यालयस्य षष्ठसम्बद्धस्य अस्पतालस्य श्वसनविभागस्य द्वितीयक्षेत्रस्य निदेशकः सोङ्ग जिंग् इत्यनेन अपि पत्रकारैः उक्तं यत् अस्मिन् वर्षे जूनमासात् जुलाईपर्यन्तं अधिकाः इन्फ्लूएन्जारोगिणः प्राप्ताः इन्फ्लूएन्जा समाप्तः अभवत्, तथा च कोविड-१९ रोगिणां संख्या वर्धिता अस्ति विगतवर्षद्वये, इन्फ्लूएन्जा-रोगस्य ऋतु-लक्षणं न पुनः स्पष्टं भवति ग्रीष्म-ऋतौ अपि बृहत्-प्रमाणेन इन्फ्लूएन्जा-रोगः यदा कदा अ-फ्लू-ऋतुकाले भवति ।

इन्फ्लूएन्जा-रोगस्य नवीनलक्षणं दृष्ट्वा पीपुल्स डेली हेल्थ क्लायन्ट्-संस्थायाः संवाददातारः अवलोकितवन्तः यत् लिओनिङ्ग्, अनहुइ, झेजियांग्, शाण्डोङ्ग् इत्यादिषु स्थानेषु बहवः समुदायाः अपि आकस्मिक इन्फ्लूएन्जा-आक्रमणं निवारयितुं इन्फ्लूएन्जा-टीकाः पूर्वमेव क्रीतवन्तः "सम्प्रति सामुदायिक-अस्पतालेषु इन्फ्लूएन्जा-टीकाः स्टॉक्-मध्ये सन्ति, अधुना एव बहुजनाः टीकाकरणाय आगताः। भवान् सोमवासरात् गुरुवासरपर्यन्तं टीकाकरणाय प्रत्यक्षतया सामुदायिक-अस्पतालं गन्तुं शक्नोति, अपॉइंटमेंटं विना लिओनिङ्गस्य डालियान्-नगरस्य झोङ्गशान्-नगरे सामुदायिकस्वास्थ्यसेवाकेन्द्रेण पत्रकारैः उक्तम्।

अनेके वैद्याः अपि अवदन् यत् कदापि आगमिष्यमाणस्य फ्लू-ऋतुस्य कृते चिकित्सालयाः पूर्णतया सज्जाः सन्ति । "यदा कदापि बृहत् इन्फ्लूएन्जा-प्रकोपः भवति तदा श्वसनविभागः प्रायः अतिसङ्ख्यायुक्तः भवति। अस्माकं चिकित्सालयः सम्पूर्णे चिकित्सालये एकस्य शय्यायाः प्रचारं कुर्वन् आसीत्, अस्थायीरूपेण च रोगिणः अपर्याप्तशय्यायुक्तेषु अन्यविभागेषु प्रेषयति, श्वसनवैद्याः च एकीकृतप्रबन्धनं करिष्यन्ति। गीत जिंग परिचय।

"उच्च इन्फ्लूएन्जा-प्रकोपस्य कालखण्डे अस्माकं बालरोगविभागः चिकित्सालयं गच्छन्तीनां बालकानां स्थितिम् आधारीकृत्य आपत्कालीनवैद्यानां संख्यां वर्धयिष्यति, तथा च सामान्यबाह्यरोगचिकित्सालयानि विशेषज्ञबाह्यरोगचिकित्सालयानि च स्थगितानि भविष्यन्ति येन बालकाः समये एव चिकित्सां प्राप्नुवन्ति इति सुनिश्चितं भवति। क्षियान् जियाओटोङ्ग विश्वविद्यालयस्य द्वितीयसम्बद्धस्य चिकित्सालयस्य बालचिकित्सालये उपनिदेशकः श्वसनविशेषज्ञनिदेशकः च हौ वेइ इत्यनेन उक्तं यत् इन्फ्लूएन्जा-रोगस्य सम्भावनायाः, गम्भीर-रोगस्य च घटनस्य च न्यूनीकरणाय अद्यापि समये टीकाकरणं सर्वाधिकं प्रभावी उपायः अस्ति।