2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(जनस्य दैनिकस्वास्थ्यग्राहकरिपोर्टरः तान किक्सिन्) १५ अगस्तदिनाङ्के स्थानीयसमये विश्वस्वास्थ्यसङ्गठनेन विश्वव्यापीरूपेण हैजाटीकानां तीव्रं अभावं दृष्ट्वा टीकानिर्माणं वर्धयितुं आह्वानं कृतम् सम्प्रति पुष्टिकृतप्रकरणानाम् वृद्धिः निरन्तरं भवति तथा च टीकानां अभावः वर्तते। हैजारोगस्य वैश्विकं जोखिमं "अति उच्चम् " अस्ति ।
हैजा-रोगस्य आकस्मिकप्रारम्भः, तीव्रप्रसारः, व्यापकप्रसारः च अस्ति तथा संक्रामकरोगनियन्त्रणम्।
"मम देशे हैजा-टीकानां समग्र-आपूर्तिः, माङ्गलिका च महतीं प्रभावं न प्राप्स्यति, तथा च राष्ट्रिय-रोगनियन्त्रण-निवारण-केन्द्रे निगरानीय-व्यवस्थानां श्रृङ्खला अस्ति, या हैजा-रोगस्य घटनां समये एव निरीक्षितुं शक्नोति। यद्यपि अस्ति स्थानीयप्रकोपः, तत् तत्क्षणमेव प्रतिक्रियां दातुं शक्नोति।" १७ अगस्तदिनाङ्के वेन्झौ चिकित्साविश्वविद्यालयस्य टोन्घे स्वास्थ्यसंशोधनसंस्थायाः निदेशकः प्रोफेसरः लु जियाहाई जनसदैनिकस्वास्थ्यग्राहकस्य संवाददात्रे अवदत्।
वर्षेषु राष्ट्रियरोगनियन्त्रणनिवारणकेन्द्रेण प्रकाशितस्य राष्ट्रियसूचनीयसंक्रामकरोगप्रतिवेदनमृत्युसांख्यिकीयसारणीयाः आँकडानां आधारेण संवाददातृणा ज्ञातं यत् अस्मिन् वर्षे जनवरीतः जूनपर्यन्तं राष्ट्रव्यापिरूपेण हैजाप्रकरणानाम् सूचना 0. पूर्वं , २०२० तः २०२३ पर्यन्तं राष्ट्रव्यापिरूपेण हैजारोगस्य संख्या क्रमेण आसीत्, ११, १५, ३१, २९ च दिनेषु निरन्तरं संक्रमणं न जातम्, मृत्योः संख्या सर्वा ० आसीत् ।
हैजा-टीकानां माङ्गल्याः दृष्ट्या सिचुआन्-प्रान्ते ज़िगोङ्ग-रोगनियन्त्रण-निवारण-केन्द्रस्य मुख्यचिकित्सकः चेन् शी-इत्यनेन जनदैनिक-स्वास्थ्यग्राहकं प्रति उक्तं यत्, बृहत्-परिमाणेन हैजा-महामारी-जोखिमस्य विषये चिन्तायाः आवश्यकता नास्ति चीनदेशे अन्तिमेषु वर्षेषु विश्वे अनेकाः हैजामहामारीः सर्वाणि वर्षेषु घटितानि सन्ति येषु देशेषु हैजा पाचनतन्त्रस्य संक्रामकरोगः अस्ति अतः रोगजनकजीवाणुः केवलं दूषितभोजनेन जलेन च मानवशरीरे प्रवेशं कर्तुं शक्नोति यथा त्वं क्वाथजलपानं पक्वं खादनं च आग्रहं करोषि तथा तत् न भविष्यति ।संक्रमित करेंजोखिमानि, अस्माकं देशे च स्वास्थ्यस्थितौ स्वास्थ्यशिक्षे च उल्लेखनीयपरिणामाः प्राप्ताः।
"एतस्य आधारेण अस्माकं देशे सार्वभौमिकहजा-टीकाकरणस्य निवारण-नियन्त्रण-रणनीतिः न स्वीकृता। एतत् केवलं तेषां जनानां कृते टीकाकरणस्य अनुशंसा करोति ये हैजा-प्रकोपयुक्तेषु क्षेत्रेषु यात्रां करिष्यन्ति, कार्यं च करिष्यन्ति, येषु विदेशेषु पर्यटकाः, विदेशेषु श्रमिकाः इत्यादयः सन्ति। येषां जनानां टीकाकरणस्य आवश्यकता वर्तते कुलमात्रा महती नास्ति मम देशे स्वकीयं हैजाटीकानिर्माणं वर्तते, सः पूर्णतया स्वावलम्बी अस्ति” इति चेन् शी अवदत्।
टीका-आपूर्तिस्य दृष्ट्या संवाददातारः राज्यस्य खाद्य-औषध-प्रशासनस्य सूचनायाः विषये पृष्टवन्तः, तदा ज्ञातं यत् चीनदेशे वर्तमानकाले अनुमोदितः हैजा-टीका शङ्घाई-युनाइटेड् सेर् बायोटेक-कम्पनीद्वारा निर्मितः पुनर्संयोजितः बी-उप-एकक/जीवाणु-हजा-टीका (एण्टेरिक-लेपित-कैप्सूलः) अस्ति ., लि. शङ्घाई यूनाइटेड् सेल् बायोटेक् इत्यनेन प्रकटितस्य बैच-निर्गमन-स्थित्यानुसारं २०२१ तः २०२३ पर्यन्तं मम देशे निर्गतानाम् हैजा-टीका-समूहानां संख्या वर्षे वर्षे वर्धमानं प्रवृत्तिं दर्शितवती अस्ति, तदनन्तरं ३१ बैच्, ४५ बैच्, ९७ बैच् च अभवन्