थाई-सर्वकारः चीनीयकम्पनी हुवावे इत्यनेन सह मिलित्वा "क्लाउड् फर्स्ट्" इति रणनीत्याः प्रचारं करोति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बैंकॉक, १७ अगस्त (रिपोर्टरः गाओ बो चेन् किआन्सी) हुवावे क्लाउड् इत्यनेन हालमेव थाईलैण्ड्देशस्य डिजिटल अर्थव्यवस्था तथा समाजस्य मन्त्रालयेन सह मिलित्वा २०२४ तमस्य वर्षस्य थाईलैण्ड् हुवावे क्लाउड् शिखरसम्मेलनं कृतम्। शिखरसम्मेलने थाईलैण्ड्देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयेन सर्वेषां वर्गानां कृते डिजिटल-आर्थिक-विकासस्य अवसरान् ग्रहीतुं प्रोत्साहितं, "मेघ-प्रथमम्"-रणनीत्याः त्वरिततायै हुवावे-क्लाउड्-सहितं कार्यं कर्तुं च प्रोत्साहितम्
थाईलैण्ड्देशस्य "क्लाउड् फर्स्ट्" रणनीत्याः उद्देश्यं देशस्य डिजिटलरूपान्तरणस्य प्रवर्धनं तथा च क्लाउड् प्रौद्योगिक्याः उपयोगेन सर्वकारीयदक्षतां सुधारयितुम्, बृहत् उद्यमानाम् विकासाय, क्षेत्रीयग्राहकसेवानां च समर्थनं कर्तुं च अस्ति
कथ्यते यत् हुवावे क्लाउड् इत्यस्य सम्प्रति थाईलैण्ड्देशे १५ तः अधिकेषु उद्योगेषु भागिनः सन्ति तथा च १०० तः अधिकाः क्लाउड् सेवाः प्रारब्धाः। हुवावे क्लाउड् एशिया प्रशांतक्षेत्रस्य अध्यक्षः जेङ्ग ज़िंग्युन् इत्यनेन उक्तं यत् सम्प्रति हुवावे क्लाउड् तथा थाई सर्वकारीयविभागैः संयुक्तरूपेण राष्ट्रियसरकारीयक्लाउड् मञ्चः निर्मितः अस्ति वित्तीय उद्योगे थाईलैण्डस्य प्रमुखस्य वाणिज्यिकबैङ्कस्य हुइशान् बैंकस्य अन्त्यपर्यन्तं प्राप्तुं साहाय्यं कृतवान्। end business online इति थाईलैण्डस्य खुदरा-अन्य-उद्योगेषु अपि सहायतां कृतवान् अस्ति ।
अस्मिन् शिखरसम्मेलने हुवावे क्लाउड् थाईलैण्ड्देशस्य चुलालोन्कोर्न् विश्वविद्यालयेन सह सहकार्यस्य अभिप्रायं अपि प्राप्तवान् यत् तकनीकीप्रतिभानां संवर्धनार्थं सहायतार्थं कृत्रिमबुद्धिपाठ्यक्रमानाम् संयुक्तरूपेण विकासः करणीयः अनुमानं भवति यत् थाईलैण्ड्देशे २०३० तमवर्षपर्यन्तं डिजिटलप्रतिभायाः अन्तरं प्रायः ५,००,००० भविष्यति । हालवर्षेषु स्थापिता हुवावे आसियान अकादमी (थाईलैण्ड्) इत्यनेन सूचनासञ्चारप्रौद्योगिक्याः क्षेत्रे अभ्यासकारिणः, क्लाउड् तथा कृत्रिमबुद्धिविकासकाः इत्यादयः प्रशिक्षणकार्यक्रमद्वारा ९६,२०० जनानां लाभः प्राप्तः