समाचारं

स्वप्नानां मञ्चं ददातु, २०२४ तमे वर्षे विश्वप्राच्यचलच्चित्रदूरदर्शनयोः उदयमानतारकप्रतियोगितायाः पञ्जीकरणं आधिकारिकतया आरब्धम् अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के २०२४ तमे वर्षे विश्वप्राच्यचलच्चित्रदूरदर्शनयोः उदयमानतारकप्रतियोगितायाः पत्रकारसम्मेलनं ग्वाङ्गझौ-नगरे आयोजितम्, पञ्जीकरणचैनलः च युगपत् उद्घाटितः प्रतियोगितायाः आयोजकत्वं गुआङ्गडोङ्ग-अन्तर्जाल-रेडियो-दूरदर्शन-जीवन-चैनल-द्वारा भवति तथा च शुगाओ-सांस्कृतिक-उद्योग-निवेश-(गुआङ्गडोङ्ग्)-कम्पनी-लिमिटेड्-द्वारा आयोजिता अस्ति ।अस्य उद्देश्यं सम्भाव्य-नवीन-चलच्चित्र-दूरदर्शन-प्रतिभानां अन्वेषणं, संवर्धनं च, चलच्चित्र-दूरदर्शन-उद्योगे ताजां रक्तं प्रविष्टुं, तथा च चलचित्र-दूरदर्शन-उद्योगस्य समृद्धिं विकासं च प्रवर्धयन्ति ।
२०२४ विश्व प्राच्य चलचित्रं दूरदर्शनं च उदयमानतारकप्रतियोगिता पत्रकारसम्मेलनम्
समाचारानुसारं विश्वप्राच्यचलच्चित्रदूरदर्शन-उदयमान-तारक-प्रतियोगिता विश्वस्य ९ तः ६८ वर्षीयानाम् प्रतियोगिनां कृते उद्घाटिता अस्ति, अस्मिन् प्रतियोगितायां प्रदर्शनं, रेखाः, शरीरस्य आकारः, प्रतिभा इत्यादयः पक्षाः सन्ति प्रतियोगितायां कठोरचयनप्रक्रिया व्यावसायिकनिर्णायकमानकाः च स्थापिताः सन्ति निर्णायकमण्डले उद्योगे बहवः सुप्रसिद्धाः निर्देशकाः, अभिनेतारः, निर्मातारः च सन्ति ते निष्पक्षं, निष्पक्षं, मुक्तं च मूल्याङ्कनं प्रदातुं स्वस्य समृद्धानुभवस्य व्यावसायिकदृष्टेः च उपरि अवलम्बन्ते तथा प्रतियोगिनां कृते मूल्याङ्कनम्।
तदतिरिक्तं प्रतियोगिनां कृते अधिकविकासावकाशान् प्रदातुं प्रतियोगितायाः समये प्रशिक्षणक्रियाकलापानाम्, संचारमञ्चानां च श्रृङ्खला आयोजिता भविष्यति, येन प्रतियोगिनां व्यावसायिककौशलं सुधारयितुम्, उद्योगप्रवृत्तिः अवगन्तुं च सहायता भविष्यति। प्रतियोगितायाः सुप्रसिद्धैः चलच्चित्र-दूरदर्शन-माध्यम-कम्पनीभिः, दलाली-एजेन्सीभिः च सह सहकार्यस्य अभिप्रायः अपि प्राप्ताः सन्ति उत्कृष्टप्रतियोगिनां अनुबन्धेषु हस्ताक्षरं कर्तुं, चलच्चित्र-दूरदर्शन-कार्येषु भागं ग्रहीतुं, स्वस्य अभिनय-वृत्तेः आरम्भस्य च अवसरः भविष्यति
"तत्र गतः कश्चन इति नाम्ना अहं स्वप्न-अनुसरणार्थिनः कृते अवसरस्य महत्त्वं जानामि।" सा आशां प्रकटितवती यत् एतत् मञ्चं प्रतिभाशालिनां स्वप्नदर्शिनां कृते स्वस्य प्रदर्शनस्य, स्वप्नानां साकारीकरणस्य च अवसरं प्रदास्यति, येन ते स्वप्रतिभायाः, अनुरागेण च स्वकीयानि आख्यायिकाः लिखितुं शक्नुवन्ति, साहसेन, परिश्रमेण च तारकत्वस्य द्वारं उद्घाटयितुं शक्नुवन्ति इति।
"एषः अन्तर्राष्ट्रीयः कार्यक्रमः, अतीव आधिकारिकः, मम कृते च एषः उत्तमः अनुभवः भविष्यति।" तथा दूरदर्शन-उद्योगात् अहम् अस्मात् स्पर्धायाः किमपि प्राप्तुं शक्नोमि।
अधुना यावत् एषा स्पर्धा विश्वस्य सर्वेभ्यः प्रतियोगिनः एकत्र आनयत्, ये प्रदर्शनप्रेमेण कलानां प्रति समर्पणेन च परिपूर्णाः सन्ति, ते च एतस्याः अवसरपूर्णयात्रायाः आरम्भं कृतवन्तः |.
Nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर पान शेन्सी
प्रतिवेदन/प्रतिक्रिया