समाचारं

"किड्स् आर नॉट स्टुपिड ३" इति चलच्चित्रं रोड् शो कृते चोङ्गकिङ्ग्-नगरम् आगच्छति, यत्र हास्यस्य अश्रुपातस्य च मातापितृ-बाल-सम्बन्धस्य चिन्तनं भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं निरुत्साहिताः न भविष्यामः, वयं स्वयमेव ताडयिष्यामः। अहं यथा भवन्तः चिन्तयन्ति तथा मूर्खः नास्मि। मम अपि स्वकीयं द्वारम् अस्ति। वस्तुतः एतत् न यत् भवन्तः न शक्नुवन्ति, केवलं भवन्तः स्वयमेव एकं दातुं इच्छन्ति।" more chance, because we are all Useful people." अगस्तमासस्य १६ दिनाङ्के अपराह्णे बालकाः अभिनेतारः च एतत् गीतं गायन्ति स्म तदा "Kids Are Not Stupid 3" इति चलच्चित्रस्य प्रदर्शनस्य समाप्तिः अभवत् तस्मिन् एव दिने निर्देशकः लिआङ्ग ज़िकियाङ्गः मुख्यनिर्मातारः च झोउ युचेन्, रोङ्ग किहाङ्ग् च चोङ्गकिङ्ग्-नगरे उपस्थितौ आस्ताम्, येन प्रेक्षकैः सह चलच्चित्रकथां साझां कृत्वा पारिवारिकशिक्षायां द्वन्द्वानाम् अनुभवानां च अन्वेषणं कृतम्
▲"किड्स आर नॉट स्टुपिड ३" इत्यस्य मुख्यनिर्माता चलच्चित्रस्य कथां प्रेक्षकैः सह साझां कर्तुं रोड शो कृते चोङ्गकिङ्ग्-नगरम् आगतः। रिपोर्टरः झोउ शुआङ्गशुआङ्गः प्रशिक्षुः लुओ डुओडुओ च इति चित्रम्
"किड्स आर नॉट स्टुपिड ३" इति मातापितृ-बाल-शिक्षा-विषयकं चलच्चित्रं निर्देशक-लिआङ्ग-झिकियाङ्ग-इत्यनेन निर्देशितम् अस्ति तथा च हू जिंग्, झोउ युचेन्, लियू शेङ्गमेई, जियांग् सोन्घेङ्ग्, योङ्ग किहाङ्ग्, वु वेइन् च अभिनयम् अकरोत् ज्ञातव्यं यत् चीनदेशे "किड्स् आर नॉट स्टुपिड्" इति चलच्चित्रश्रृङ्खला अपि प्रथमवारं प्रदर्शिता अस्ति ।
चलच्चित्रे ज़िहाओ (झोउ युचेन् इत्यनेन अभिनीतः) षष्ठश्रेणीयाः प्राथमिकविद्यालयस्य छात्रः यः शाङ्घाईतः सिङ्गापुरं प्रति स्थानान्तरितवान्, तस्य भाषायां शिक्षणवातावरणे च आकस्मिकं परिवर्तनं जातम्, तस्य ग्रेड्स् प्रथमं आदर्शाः न आसन् प्राथमिकविद्यालयस्य प्रवेशपरीक्षायाः क्लैरियन-आह्वानं फूत्कर्तुं प्रवृत्ता अस्ति, यया सिङ्गापुरे स्वसन्ततिभिः सह अध्ययनार्थं उच्चवेतनयुक्तं कार्यं त्यक्त्वा, स्वबालानां ग्रेड्-सुधारार्थं, वेन टिङ्ग् (हू जिंग् इत्यनेन अभिनीता) समाप्तवती क्रीडाः, क्राम् विद्यालयेषु अध्ययनं कृतवान्, आङ्ग्लभाषायाः उपन्यासान् कण्ठस्थं कृतवान्, शिक्षणस्य प्रवर्धनार्थं अन्यविधयः च । जिहाओ इत्यस्याः प्रगतिः जेडेन् इत्यस्य मातुः (यू सेउङ्ग्-मी इत्यनेन अभिनीता) इत्यस्याः कृते संकटस्य प्रबलं भावः आनयति, सा शीर्षस्थाने स्थिता छात्रा अस्ति, सा स्वबालकं प्रथमस्थाने स्थापयितुं सर्वाणि साधनानि उपयुङ्क्ते, तस्याः कृते प्रतिष्ठितविद्यालये प्रवेशार्थं स्पर्धा आरभ्यते .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
▲रोड् शो इत्यस्मिन् वातावरणं सजीवम् आसीत् । रिपोर्टरः झोउ शुआङ्गशुआङ्गः प्रशिक्षुः लुओ डुओडुओ च इति चित्रम्
यद्यपि चलचित्रे कथा सिङ्गापुरे भवति तथापि चलचित्रं दृष्ट्वा बहवः मातापितरः तया सह गभीरं प्रतिध्वनितवन्तः । घटनास्थले एकः महिला यस्याः मातृशिक्षकयोः द्वन्द्वपरिचयः अस्ति यत् चलचित्रे मातृणां चिन्ता, शिक्षकानां असहायता, बालकानां निर्दोषतां, दयालुतां च दृष्ट्वा तस्याः गहनं चिन्तनं जातम्। "वयं यत् किमपि कुर्मः तत् सर्वं बालकानां हिताय एव इति वक्तुं न शक्नुमः। वयं कूपं कृत्वा बालकैः सह समानरूपेण वार्तालापं कुर्वन्तु, तेषां आन्तरिक आवश्यकतानां यथार्थतया चिन्तनीयाः च।
रोडशो इत्यस्मिन् लेउङ्ग् इत्यनेन अपि सूचितं यत् मातापितरः स्वसन्ततिशिक्षायाः विषये अधिकं विविधं समावेशी च दृष्टिकोणं स्वीकुर्वन्तु इति। "यथा चलचित्रे उक्तं, प्रत्येकं बालकं भिन्न-भिन्न-एपीपी'-इत्येतत् स्थापितं सङ्गणकवत् भवति। ते स्वस्व-विशेषज्ञता-क्षेत्रेषु प्रकाशन्ते, यत् तेषां स्कोर-मध्ये अवश्यमेव न प्रतिबिम्बितं भवेत्। मातापितरौ स्वसन्ततिनां अनेकपक्षेषु अन्वेषणं कुर्वन्तु। क्षमता प्रतिभा च" इति लिआङ्ग ज़िकियाङ्गः अवदत्।
प्रतिवेदन/प्रतिक्रिया