2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"Black Myth: Wukong" इति चलच्चित्रं प्रकाशयितुं प्रवृत्तम् अस्ति अधुना प्रमुखाः विदेशीयमाध्यमाः अस्य क्रीडायाः कृते स्वस्य रेटिंग् घोषितवन्तः, तेषु अधिकांशः तुल्यकालिकरूपेण उच्चः अस्ति । परन्तु विदेशीयमाध्यमेन Screenrant इत्यनेन अप्रत्याशितरूपेण केवलं ३ ताराणि एव दत्तानि, तथा च ३ ताराणि दत्तस्य कारणानि विस्तरेण उक्तवन्तः, येन महत् विवादः जातः ।
स्क्रीनरण्ट् इत्यस्य विशिष्टानि रेटिंग्स् निम्नलिखितरूपेण सन्ति। तेषां मतं यत् "ब्लैक मिथक: वुकोङ्ग" इत्यस्य सामर्थ्यं भवति: युद्धं सुचारुरूपेण रोचकं च भवति; दोषाः सन्ति : क्रीडायाः प्रदर्शनं पर्याप्तं सुचारुः नास्ति;
विशिष्टे पाठविवरणे पटकथाकारः अपि अवदत् यत् "ब्लैक मिथ्: वूकोङ्ग" इत्यस्य चित्राणि चलच्चित्रमिव सन्ति, तथापि दुर्भाग्येन बहुधा विलम्बस्य, तीव्रविलम्बस्य, श्रव्य-वीडियो-समागमात् बहिः अपि अस्ति , and poor frequency, एतेषां दृश्यप्रभावानाम् अनुभूतिः असम्भवः, विशेषतः बॉसयुद्धेषु । अध्याय 2 इत्यस्य अनन्तरं क्रीडायाः आधिकारिक-अनुशंसित-विनिर्देशानुसारं भवान् उत्तमं प्रदर्शनं अनुभवितुं न शक्नोति तथा च केवलं निम्नतम-ग्राफिक्स्-सेटिंग्स् चयनं कर्तुं शक्नोति तथा च यद्यपि "ब्लैक् मिथ्: वुकोङ्ग" इत्यनेन आश्चर्यजनकाः परिदृश्याः निर्मिताः, तथापि तस्मिन् अन्तरक्रियाशीलतायाः अभावः आसीत्, अधिकांशः परिदृश्यानां उपयोगः कर्तुं न शक्यते स्म, येन खिलाडयः अन्तरक्रियाशीलतां, संचालनक्षमता च सीमिताः अभवन्
अपि च बॉस युद्धस्य विषये वदन्, screenrant मन्यते यत् "Black Myth: Wukong" इत्यस्य BOSS क्षेत्रं केवलं एकं अखाड़ा एव अस्ति न च बॉसः न च खिलाडी अदृश्यभित्तिं बाईपासं कर्तुं शक्नोति, येन क्रिया अतीव असङ्गता भवति। अवश्यं, पटकथाकारः अपि बॉसयुद्धानां प्रशंसाम् अकरोत् यत् ते रोचकाः, आव्हानात्मकाः च सन्ति, परन्तु अधिकांशः बॉसः अत्यन्तं सुलभः भवति, ये खिलाडयः सोल्स-क्रीडासु नवीनाः सन्ति, तेषां कृते उपयुक्ताः सन्ति
अन्तिमः समावेशस्य विविधतायाः च अभावः पुनः महिलापात्राणां संदर्भं ददाति लेखकः अवदत् यत् एकः महिलाक्रीडकः इति नाम्ना प्रथमद्वितीययोः अध्याययोः महिला एनपीसी, बॉस च नास्ति, केवलं पाषाणस्य माता इति नामकः पाषाणः बॉसः अस्ति। क्रीडा "पश्चिमयात्रा" इत्यस्मात् रूपान्तरिता अस्ति "पश्चिमयात्रा" इत्यस्मिन् केचन महत्त्वपूर्णाः महिलापात्राणि सन्ति, परन्तु क्रीडायां अनुकूलनं नास्ति यद्यपि क्रीडायाः मजां न प्रभावितं करिष्यति तथापि महिलां प्रभावितं कर्तुं शक्नोति प्रशंसकाः अनुभवन्तु।
अस्य लेखस्य प्रकाशनानन्तरं तत्क्षणमेव विदेशेषु मञ्चेषु उष्णविमर्शः उत्पन्नः । केचन जनाः अपि अवदन् : अयं लेखः मां न प्रत्ययितवान्, अहं पूर्वमेव "Black Myth: Wukong" इति क्रेतुं सज्जः अस्मि । अन्ये चिन्तयन्ति स्म - यदि एते पत्रकाराः वीथिषु भिक्षां याचयितुम् आगच्छन्ति तर्हि महत् दिवसं भविष्यति। केचन जनाः अपि अवदन् यत् - यदि "ब्लैक् पैन्थर" इत्यस्य सर्वकृष्णवर्णीयः कलाकारः विविधः इति मन्यते तर्हि सर्व एशियायाः कलाकाराः विविधाः किमर्थं न मन्यन्ते ?
अवश्यं, एतत् केवलं पटकथाकारस्य स्वकीयं मतम् अस्ति, अन्येषां अधिकांशविदेशीयमाध्यमानां कृते "कृष्णमिथ्या: वुकोङ्ग" अद्यापि उत्तमः क्रीडा अस्ति। यथा, IGN China इत्यनेन १० अंकाः दत्ताः, IGN International इत्यनेन ८ अंकाः, Metascore इत्यनेन ८४ अंकाः, Gamespot इत्यनेन ८ अंकाः च दत्ताः ।
अधिकांशः विदेशीयमाध्यमाः मन्यन्ते यत् "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य दोषाः सन्ति यत् अत्र अत्यधिकाः दोषाः सन्ति, तथा च आङ्ग्लसंस्करणं पर्याप्तरूपेण अनुकूलितं नास्ति, चीनीयवर्णाः च प्रायः पोप् अप भवन्ति यदि क्रीडायां समस्याः सन्ति तर्हि दोषान् स्वीकुर्वन्तु तथा च समये सम्यक् कुर्वन्तु, परन्तु "पर्याप्तविविधता नास्ति" "समावेशी नास्ति" इति बैनरेण आलोचनां कुर्वन्तु, तर्हि अभिप्रायः अतीव स्पष्टः भवति।
अतः, अस्मिन् विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।