समाचारं

"Fortnite" EU मध्ये iOS - मध्ये पुनः आगच्छति तथा च वैश्विकरूपेण Android - मध्ये पुनः आगच्छति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एपिक् गेम्स् इत्यनेन अद्यैव घोषितं यत् तस्य लोकप्रियः गेम प्लेटफॉर्म "Fortnite" अन्ततः यूरोपीयसङ्घस्य iOS उपकरणेषु पुनः आगतः अस्ति तथा च वैश्विकरूपेण एण्ड्रॉयड् उपकरणेषु अपि पुनः आगमिष्यति। एतत् सर्वं एपिक् मोबाईल-भण्डारस्य प्रारम्भस्य कारणेन, यूरोप-अमेरिका-देशयोः गूगल-एप्पल्-योः सह कम्पनीयाः दीर्घकालीन-कानूनी-प्रक्रियायाः कारणम् अस्ति


अधिकारी iOS तथा Android उपकरणेषु "Fortnite" संस्थापयितुं खिलाडयः सहायतार्थं विडियो पाठ्यक्रमस्य श्रृङ्खलां अपि प्रकाशितवान्। iOS प्रणाल्यां क्रीडां संस्थापयितुं खिलाडयः प्रथमं यूरोपीयसङ्घस्य उपयोक्तृभ्यः एप्पल् इत्यस्य क्षेत्रीयपरिचयं पारयितुं, ततः मोबाईलमॉल-अनुप्रयोगं प्राप्तुं ब्राउजर्-माध्यमेन आधिकारिकं Epic Mall-जालस्थलं प्राप्तुं, मॉल-माध्यमेन च क्रीडां प्राप्तुं च आवश्यकम्


क्रीडायाः मोबाईल-प्रतिगमनस्य उत्सवस्य कृते "फोर्टनाइट्" इत्यनेन सीमितसमयस्य उत्सवः आरब्धः यत्र मोबाईल-क्रीडकाः कार्याणि सम्पन्नं कृत्वा अनन्यवस्त्राणि अन्ये च सौन्दर्यप्रसाधनसामग्रीणि प्राप्तुं शक्नुवन्ति नवम्बरमासे क्रीडायाः v.32.00 प्रक्षेपणस्य समये "Fortnite" इत्यस्य iOS तथा Android संस्करणस्य खिलाडयः "Katalina" परिधानं, "Tactical Kat Wrap", "Calt Claws" pickaxe रूपं, "Katalina's Kit Bag" बैकपैकं च अनलॉक् कर्तुं शक्नुवन्ति अलङ्कारः ।