2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सु शी एकदा अवदत् यत् "सुलेखः नियमितलिप्या निर्मितः भवति, तथा च नियमितलिप्यां ठोसमूलं स्थापयित्वा, ततः स्क्रिप्ट् तथा वक्रलिपिः चालयितुं अभ्यासः एकः प्रक्रिया अस्ति यस्याः माध्यमेन सर्वेषां सुलेखकानां गन्तव्यम्। यदि भवन्तः वक्रलेखनं शिक्षितुम् इच्छन्ति तर्हि प्रामाणिकं वक्रलेखनपद्धतिं शिक्षितुम् अर्हन्ति अतः प्राचीनेभ्यः शिक्षितुं सर्वोत्तमः विकल्पः अस्ति।
सुलेखस्य इतिहासं दृष्ट्वा, वक्रलिप्याः पराकाष्ठां प्राप्तुं शक्नुवन्ति बहवः जनाः न सन्ति, परन्तु हुआइसुः "सर्वस्य स्वामी" इति वक्तुं शक्यते , वु टोङ्ग, झाङ्ग जू इत्यस्य लेखनपद्धतयः, परन्तु झाङ्ग झी, सुओ जिंग, एर वाङ्ग, झी योङ्ग, वु टोङ्ग, झाङ्ग जू इत्येतयोः लेखनपद्धतीनां सारं अपि अवशोषितवान् प्राकृतिकजगत् प्रेरणाम् आकर्षयन्: "अहं पश्यामि ग्रीष्ममेघेषु बहवः विचित्राः शिखराः, अहं च प्रायः तेभ्यः शिक्षे "प्रकृतेः मनुष्यस्य च सामञ्जस्यं" "एकः" क्षेत्रं साधयन्तु।
वांग ज़िझी तथा वांग ज़ियान्झी इत्यस्य वक्रलिप्याः तुलने हुआइसु इत्यस्य सुलेखः अधिकं परिपक्वः अस्ति, हुआइसु इत्यस्य वक्रलिपिः "दुःखदः आनन्ददायकः च" अस्ति, तथा च तस्य भावाः लेखनप्रविधयः च आरम्भकानां कृते अधिकं सुसंगताः सन्ति हुआई सु इत्यस्य प्रामाणिकाः वक्रलिप्याः अत्यल्पाः सन्ति ये पीढीतः पीढीं यावत् प्रसारिताः सन्ति, "ज़ी जू टाई" तथा "जियाओ काओ सहस्रचरित्रनिबन्धः" च व्यापकरूपेण प्रसिद्धाः सन्ति
अधुना एव तस्य एकः प्रामाणिकः वक्रलिपिः प्रथमवारं प्रकाशिता, यस्य शीर्षकम् अस्ति"लिङ्गु रेन's Cursive Book",१३०० वर्षाणाम् अनन्तरं अन्ततः अस्माकं नेत्रेभ्यः भोजः भवति । इदं ग्रन्थं प्राचीनवक्रलिपिनां प्रतिलिपिं कृतवान् पाण्डुलिपिनां संग्रहः अस्ति कुलम् २० लेखाः सन्ति तथा च कुलशब्दानां संख्या १,००० तः अधिका अस्ति ते मुख्यतया लघुवक्रलिप्याः सन्ति तथा च दैनन्दिन अभ्यासाय अतीव उपयुक्ताः सन्ति .
हुआइसु इत्यस्य "वक्रलिप्याः स्वामी" इति उच्यमानस्य कारणं अस्ति यत् अस्मात् कार्यात् वयं पश्यामः यत् प्रत्येकं खण्डं भिन्नव्यक्तिनाधारितम् अस्ति, तथा च शैल्याः ब्रशकार्यस्य च स्पष्टाः भेदाः सन्ति, यः भवन्तः शिक्षन्ति सः अन्यस्य सदृशः अस्ति, तथा च भवन्तः आकारं शैलीं च प्राप्तुं शक्नुवन्ति। "लिङ्गु रेन्काओ शु शु शु" इत्यनेन सर्वेषां युगस्य स्वामिनः प्रयुक्तानां कलमानां सूक्ष्मतायाः सारांशः कृतः इति वक्तुं अतिशयोक्तिः नास्ति यावत् वयं यत्नपूर्वकं अभ्यासं कुर्मः तावत् वयं कलायां निपुणतां प्राप्तुं शक्नुमः।
अस्मिन् ग्रन्थे ब्रशकार्यं समृद्धं विविधं च, सुकुमारं किन्तु न कठोरं, प्रत्येकं शब्दं तस्य कौशलं दर्शयति। कलमस्य आरम्भे सः निगूढः अपि च उदघाटितः भवति ततः परं हुआइसुः सीधां न लिखति अपितु लेखनवेगं, सुसंगतिं च सुनिश्चित्य सः क्षतविपरीततां, विवर्तनानां, भारानाम्, च thicknesses.यदा वयं शब्दं यादृच्छिकरूपेण प्राप्नुमः तदा तत् ज्ञातुं शक्यते यत् आघातानां आरम्भे अन्ते वा आघातानां मध्ये समृद्धाः परिवर्तनाः सन्ति, यथा शङ्कुचित्रणवालुका, केशपिण्डस्य तन्तुं, मुद्रणमसिः च पंक।
बाई जुयी के शिलालेख तथा उत्तरलिपि
एतादृशं जटिलं सुकुमारं च प्रसंस्करणं ताङ्गवंशस्य अनन्तरं वक्रलिप्यां प्रायः अन्तर्धानं जातम् अस्ति यद्यपि वयं किञ्चित् शिक्षेम तथापि वयं परिवारं आरभुं शक्नुमः। किं दुर्लभतरं तत् अस्तिअस्य खण्डस्य अनन्तरं बाई जुयी, जू रण, जेन् डेक्सिउ, झाओ मेङ्गफू, के जिउसी, झू झिशान्, यू जी इत्यादीनां प्रसिद्धानां लेखकानां शिलालेखाः, उत्तरलिप्याः च सन्ति, ये सर्वे अमूल्यनिधिः सन्ति。
झाओ मेंगफू के पोस्टस्क्रिप्ट
"लिङ्गु रेनस्य करसिव स्क्रिप्ट् पुस्तके" निर्दोषाः आघाताः, ग्रन्थिः, रचनाः, स्याही तकनीकाः च सन्ति अस्य आकर्षणं स्वाभाविकं सजीवं च अस्ति अस्मिन् पूर्वी हानवंशतः तांगवंशपर्यन्तं रूढिगताः वक्रताः तकनीकाः सन्ति अध्ययनम्।
इदानीं अनेकप्रयत्नानाम् माध्यमेन वयं तस्य पुनरुत्पादनं अति-उच्च-परिभाषा-१२ वर्णैः कृतवन्तः, एकैकं व्याख्यानानि योजितवन्तः, अनन्यतया च तन्तुयुक्तं संस्करणं प्रारब्धवन्तः, यत् भवद्भ्यः प्रतिलिपिं कर्तुं प्रशंसितुं च अतीव सुविधाजनकम् अस्ति यदि भवान् रुचिं लभते तर्हि अधोलिङ्कं क्लिक् कृत्वा अवलोकयतु!