2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोहू इन्टरटेन्मेण्ट् न्यूज (हा माई/पाठः) अस्मिन् सप्ताहान्ते आयातितानां चलच्चित्रेषु विपण्यां वर्चस्वं स्थापयितुं वारः अस्ति। अगस्तमासस्य १६ दिनाङ्के जापानी-एनिमेशन-चलच्चित्रं "डिटेक्टिव् कोनन्: द मिलियन-डॉलर्-स्टार" तथा हॉलीवुड्-विज्ञान-कथा-चलच्चित्रं "एलियन" इति प्रदर्शितम्, जापानी-बॉक्स-ऑफिस-सूचौ क्रमशः प्रथम-द्वितीय-स्थानं प्राप्तम् तृतीयम्, "कैच् ए बेबी", "श्वेत सर्प: द फ्लोटिंग् लाइफ", "रेट्रोग्रेड् लाइफ्", "डिक्रिप्शन" इत्यादयः प्रभाविताः अभवन्, बक्स् आफिसस्य च क्षयः अभवत् ।
"डिटेक्टिव कोनन्: द मिलियन डॉलर स्टार" इत्यस्य प्रथमदिवसस्य प्रदर्शनस्य २१.३% भागः आसीत् तथा च बक्स् आफिस इत्यत्र प्रायः ४७ मिलियन युआन् इत्येव धनं प्राप्तवान्, "इन्साइड् आउट् २" इत्यस्य अन्ते आयातितस्य चलच्चित्रस्य प्रथमः एकदिवसीयविजेता अभवत् जूनमासस्य प्रथमदिवसस्य बक्स् आफिसः गतवर्षस्य इव आसीत् तस्य पूर्ववर्ती, यः शनिवासरे उद्घाटितः, सः सपाटः आसीत् ।
"एलियन: डेथ शिप" इत्यस्य प्रथमदिवसस्य प्रदर्शनेषु १३.७% भागः आसीत् तथा च बक्स् आफिस इत्यत्र प्रायः ४२ मिलियन युआन् इत्येव धनं संग्रहितवान्, यत् सप्तवर्षपूर्वं "एलियन: कोवेनेण्ट्" इत्यस्य प्रथमदिने ७ कोटि युआन् इत्यस्मात् दूरं न्यूनम् अस्ति परन्तु एतत् चलच्चित्रं ११.२% उपस्थितिदरेण प्रथमस्थानं प्राप्तवान्, तथा च सम्भवति यत् एतत् चलच्चित्रं पुनरागमनं कृत्वा परदिने बक्स् आफिस इत्यत्र उपाधिं प्राप्स्यति
मा युके इत्यनेन निर्देशितं निक चेउङ्ग्, एतान रुआन् इत्यादयः अभिनीतं अपराध-एक्शन्-चलच्चित्रं "पुनर्जन्म" इति प्रथमदिवसस्य प्रदर्शनस्य १९.१% भागं प्राप्तवान् तथा च बक्स् आफिस-मध्ये प्रायः ३० मिलियन युआन्-रूप्यकाणि संग्रहितवान् चलच्चित्रस्य उपस्थिति-दरः न्यूनः अस्ति, "एलियन: कोवेनेण्ट्" तथा "डिटेक्टिव कोनन्: द मिलियन डॉलर स्टार" इत्येतयोः अपेक्षया दूरं न्यूनः अस्ति : द फ्लोटिंग लाइफ"।
अन्येषां कतिपयानां नूतनानां चलच्चित्रेषु प्रदर्शनम् अतीव दुर्बलम् आसीत् "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य प्रथमदिवसस्य बक्स् आफिसः केवलं १.८९ मिलियन युआन् आसीत्, "चिल्ड्रेन आर नॉट स्टुपिड ३" इत्यस्य प्रथमदिवसस्य बक्स् आफिसः १.२७ मिलियन युआन् आसीत्, । तथा "I Want to Be With You" इत्यस्य प्रथमदिवसस्य बक्स् आफिसः १२०,००० युआन्, "अनर् डे फुल् आफ् होप्" इत्यस्य प्रथमदिने ३९,१०० युआन् इत्यस्य बक्स् आफिसः आसीत्, "द बॉय राइडिंग् ए व्हेल" इत्यस्य बक्स् आफिसः आसीत् प्रथमदिने ८६०० युआन् इत्येव मूल्यस्य बक्स् आफिसः प्राप्तः ।