समाचारं

यदा अहं जागरितवान् तदा रूसदेशे द्वौ दुर्वार्ता प्राप्तौ - पुटिन् गुप्तरूपेण स्वस्य विश्वासपात्रान् प्रेषितवान्, अस्मिन् समये सः वास्तविकरूपेण कार्यं कर्तुं गच्छति स्म

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युद्धं प्रचलति स्म, रूस-युक्रेन-देशौ स्वसैनिकानाम् सज्जीकरणाय क्षुब्धौ आस्ताम्, उभयपक्षयोः महती हानिः अभवत् । अधुना रूसदेशेन क्रमेण दुर्वार्ताद्वयं प्राप्तम्, पुटिन् च कार्यवाही कर्तुं गच्छति।

यदा रूसदेशः जागरितः तदा तस्य कृते दुर्वार्ताद्वयं प्राप्तम् ।

अनेकेषां मनसि युक्रेनदेशः युद्धक्षेत्रे सर्वदा हानिः अभवत्, परन्तु युक्रेनदेशस्य सेना सर्वेषां अपेक्षायाः परं आश्चर्यजनकं आक्रमणं कृत्वा द्वितीयं युद्धक्षेत्रं उद्घाटितवान् इति कोऽपि अपेक्षितवान् नासीत्

सद्यः,युक्रेनदेशस्य सैनिकाः रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कुर्वन्ति, अनेके नागरिकाः क्षतिग्रस्ताः अभवन्, स्थानीयक्षेत्रे च आपत्कालस्य घोषणा अभवत् ।

बख्रिष्टसैनिकानाम् समर्थनेन सहस्राधिकाः युक्रेन-सैनिकाः कुर्स्क्-क्षेत्रे प्रविष्टाः आसन्, तेषां "कतिपयदिनानां अनन्तरं प्रायः कोऽपि प्रतिरोधः न अभवत् परन्तु इदानीं किञ्चित् विलम्बः जातः,युक्रेन-सेनायाः मुख्यसेनापतिः सेल्स्की इत्यनेन उक्तं यत् सः रूस-देशस्य प्रायः १,००० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवान् इति ।

(रूस-युक्रेनयोः युद्धं भयंकरं वर्तते)

अयं दृश्यः अतीव परिचितः ध्वन्यते यदा रूसीसेना खार्कोव-नगरे आक्रमणं कृतवती तदा अपि एतादृशी एव स्थितिः अभवत् ।