समाचारं

६६ वर्षीयः झाङ्ग लान् गैरेज् मध्ये पतितः तथापि भ्रात्रा जिओ याङ्ग इत्यनेन सह लाइव प्रसारणस्य आग्रहं कृतवान् ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना झाङ्ग लान् किञ्चित् चिन्तिता अस्ति यतोहि उत्पादः गुणवत्तायाः समस्यायाः कृते उजागरितः अस्ति तस्याः मते कठोरपैकेजिंगप्रक्रियायाः कारणात् मक्षिकाणां दर्शनं असम्भवम्। झाङ्ग लान् इत्यनेन अपि प्रकटितं यत् तस्याः पूर्वपुत्र्या सह द्वौ मुकदमाः बीजिंग-नगरे ताइपे-नगरे च श्रूयते सा बिग एस इत्यस्य वञ्चनस्य प्रमाणानि स्थापितवती, येन सिद्धं जातं यत् बिग् एस इत्यनेन प्रथमं वञ्चनं कृतम्।

झाङ्ग लान् ६६ वर्षीयः अस्ति तथापि सा अवदत् यत् सा महामारीकाले मालम् आनेतुं लाइव प्रसारणस्य आग्रहं न कृतवती स्यात् तर्हि न्यूनातिन्यूनं महती सफलता न प्राप्ता स्यात् अधुना मा लिउजी एकः प्रसिद्धः ब्राण्ड् अभवत् देशे सर्वत्र ३० अधिकाः शाखाः उद्घाटिताः सन्ति, परन्तु सम्प्रति भण्डारः उद्घाटितः इति दर्शयति इति सूचना नास्ति।

झाङ्ग लानस्य कष्टं यत् सा पूर्वपुत्र्याः दुष्टतायाः कारणात् पौत्रद्वयं न द्रष्टुं शक्नोति तथा च वाङ्ग जिओफेई इत्यस्य पूर्वपत्न्याः ऋणं 170 मिलियन एनटी डॉलरं न परिशोधितम् लान् लाइव प्रसारणकक्षे वदन् यत् तस्य पूर्वपुत्र्या तलाकात् पूर्वं तस्याः वञ्चना कृता, अतः एव झाङ्ग लान् प्रमाणानि अतीव महत्त्वपूर्णानि सन्ति यदि प्रमाणानि अपर्याप्ताः सन्ति विषय।

यदा न्यायालयः बीजिंगनगरे भवति तदा बिग एस इत्यस्य उपस्थितिः असम्भवः सः न्यायालयस्य सत्रे उपस्थितिम् अवश्यमेव वकिलस्य न्यासं करिष्यति, तथा च झाङ्ग लान् न्यायालये उपस्थितिम् अपि वकिलस्य न्यासं करिष्यति। झाङ्ग लान् इत्यनेन कदा विवादः भविष्यति इति न प्रकटितम्।