समाचारं

राष्ट्रियपदकक्रीडादलस्य दुर्वार्ता प्राप्ता! वुमिटिजियाङ्गः कपालस्य चोटं प्राप्य रात्रौ एव शल्यक्रियाम् अकरोत् तस्य जीवनं अस्मिन् क्षणे संकटे नास्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीग्-क्रीडायाः २३ तमे दौरस्य अन्ते अगस्तमासस्य १६ दिनाङ्के सायं तियानजिन् जिन्मेन् टाइगर्स्-वुहान-थ्री-टाउन-योः मध्ये हृदयविदारकं दृश्यं जातम् सन्झेन्-दलस्य मुख्य-केन्द्र-पृष्ठभागः वुमित्जियाङ्ग्-इत्यस्य प्रतिद्वन्द्वस्य विदेशीय-सहायक-हदास्-इत्यनेन सह युद्धस्य कारणेन शिरसि गम्भीरः चोटः जातः, ततः सः चिकित्सालयं प्रेषितः संवाददाता ज्ञातवान् यत् तस्य चोटस्य गम्भीरस्थित्याः कारणात् वुमित्जियाङ्गस्य तियानजिन् टेडा-अस्पताले रात्रौ एव शल्यक्रिया अभवत् । शल्यक्रिया तुल्यकालिकरूपेण सफला अभवत् क्रीडकस्य जीवनं संकटे नास्ति, सः अग्रे अवलोकनार्थं चिकित्सालये एव तिष्ठति। केवलं २० वर्षीयः वुमित्जियाङ्गः क्लबक्रीडासु उत्तमं प्रदर्शनेन राष्ट्रियपदकक्रीडाप्रशिक्षकं इवान्कोविच् प्रभावितं कृतवान् इति कथ्यते परन्तु एतस्याः आकस्मिकक्षतेः परिणामेण युवकस्य ऋतुस्य प्रतिपूर्तिः भवितुम् अर्हति । एतत् खलु खेदजनकम्।

१६ तमे दिनाङ्के सायं जिन्मेन् टाइगर्स्-सन्झेन्-योः मध्ये मेलनं विशेषतया तीव्रम् आसीत् । सापेक्षतया आगन्तुकेन सन्झेन्-दलेन अधिकाः आक्रामकाः अवसराः निर्मिताः । २० वर्षीयः सन्झेन्-दलस्य खिलाडी वुमित्जियाङ्ग् केन्द्रीयरक्षकप्रत्याशिषु अन्यतमः आसीत्, सः दलस्य पक्षतः क्रीडायाः आरम्भं कृतवान् । क्रीडायां वुमिटिजियाङ्गस्य प्रदर्शनं तुल्यकालिकरूपेण उत्कृष्टम् आसीत्, सः विपक्षीयक्रीडकानां धमकीप्रहारं बहुवारं प्रतिबन्धितवान् । दुःखदं यत् यदा द्वितीयपर्यन्तं क्रीडा विरामसमयस्य ५ मिनिट् यावत् अभवत् तदा वुमित्जियाङ्गः त्वरितरूपेण तियानजिन् टाइगर्स् विदेशीयसहायताकेन्द्रं कम्पैग्नो इत्यस्य पातनं कृतवान्, ततः परं पेनाल्टी किकं गृहीत्वा गृहदलस्य सर्वं ३ अंकं जितुम् साहाय्यं कृतवान्

मया वक्तव्यं यत् अस्मिन् क्रीडने वुमिटिजियाङ्गः अतीव अभाग्यशाली आसीत्। द्वितीयपर्यन्तं स्थगितसमये ८ तमे मिनिट् मध्ये सः रक्षणस्य उपक्रमं कृत्वा तियानजिन् टाइगर्स् रक्षकस्य हदास इत्यनेन सह स्पर्धां कृतवान् फलतः अकस्मात् तस्य शिरसि गम्भीरः चोटः अभवत् भूमौ पतित्वा तत्क्षणमेव स्थले स्थितैः चिकित्साकर्मचारिभिः एम्बुलेन्स-याने नीत्वा क्रीडाङ्गणात् अदूरे टेडा-चिकित्सालये प्रेषितः