समाचारं

सऊदी अरबस्य प्रस्तावम् अङ्गीकृत्य रोनाल्डो निःशुल्कं ला लिगा-क्रीडायां प्रत्यागन्तुं शक्नोति, रियल-मैड्रिड्-विरुद्धं प्रत्यागन्तुं शक्नोति इति नवीनतमः क्लबः प्रकाशितः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे अमेरिकाकप-क्रीडायां कोलम्बिया-देशस्य कोर-मध्यक्षेत्रस्य रोनाल्डो-इत्यनेन कोलम्बिया-क्लबस्य कृते १ गोलानि ६ सहायतानि च योगदानं कृतम् . कोपा अमेरिका-क्रीडायाः अनन्तरं साओ पाउलो-नगरे क्रीडितुं कन्दुकं नासीत् इति रोनाल्डो क्लब-सङ्गठनेन सह अनुबन्धं समाप्तं कृत्वा स्वतन्त्र-एजेन्सी पुनः प्राप्तवान् । अमेरिकाकपक्रीडायां रोनाल्डो इत्यस्य उत्कृष्टं प्रदर्शनं अनेकेषां यूरोपीयदलानां ध्यानं आकर्षितवान् ३३ वर्षीयः रोनाल्डो यूरोपीयपदकक्रीडायां पुनरागमनाय अपि उत्सुकः अस्ति । पूर्वं इटालियन-फुटबॉल-सञ्चारकः लोङ्गो-इत्यनेन ज्ञापितं यत् सेरी-ए-देशस्य शक्तिशालिनः लाजिओ-क्लबः अस्मिन् ग्रीष्मकाले रोनाल्डो-इत्यस्य हस्ताक्षरं कर्तुं उत्सुकः अस्ति ।

परन्तु लाजिओ-निर्देशकः फबियानी मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् यद्यपि रोनाल्डो अमेरिका-कप-क्रीडायां बहु उत्तमं प्रदर्शनं कृतवान् तथापि सः ३३ वर्षीयः अस्ति, गत-सीजन-मध्ये क्लब-मध्ये केवलं १० अधिकानि क्रीडाः एव क्रीडितवान् इति। लाजिओ इत्यनेन अङ्गीकृतस्य रोनाल्डो इत्यस्य अन्यं गृहं अन्वेष्टव्यम् आसीत् । स्पेनदेशस्य मीडिया रेलेवो इत्यस्य अनुसारं रोनाल्डो इत्यस्य सऊदी अरबदेशात् प्रस्तावः प्राप्तः, परन्तु रोनाल्डोः सऊदी अरबदेशं गत्वा फुटबॉलक्रीडां कर्तुम् इच्छति एव नास्ति। सः सऊदीलीगेन प्रदत्तं उच्चवेतनप्रस्तावम् विनयेन अङ्गीकृतवान् । लालिगा-दलस्य वैलेका-दलेन रोनाल्डो-इत्यस्य कृते जैतुन-शाखायाः विस्तारः कृतः इति कथ्यते । ज्ञातव्यं यत् कोलम्बियादेशस्य अग्रेसरः फाल्काओ, यः पूर्वं टाइगर इति उपनाम आसीत्, सः अपि रायो वल्लेकानो इत्यस्य कृते क्रीडति स्म ।