समाचारं

यूरोपीयसङ्घः चीनदेशं रूसीतैलविरुद्धप्रतिबन्धेषु भागं गृह्णीयात् इति अपेक्षते चीनदेशस्य स्पष्टं मनोवृत्तिः अस्ति तथा च पाश्चात्यसैनिकानाम् उपरि प्रतिहत्यां करोति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-योः मध्ये द्वन्द्वस्य निरन्तरं वर्धमानस्य सन्दर्भे पाश्चात्त्यदेशाः रूसस्य अर्थव्यवस्थायाः मेरुदण्डं ऊर्जा-उद्योगं लक्ष्यं कुर्वन्ति, अन्तर्राष्ट्रीय-ऊर्जा-व्यापारात् रूसस्य लाभं प्राप्तुं क्षमतां नियन्त्रयितुं, तस्मात् रूसस्य सामरिक-निरोधं प्राप्तुं आशां कुर्वन्ति | तथा मास्कोनगरं युद्धं विना आत्मसमर्पणं कर्तुं बाध्यम्।

अधुना एव जी-७ वित्तमन्त्रिणः स्वसमागमानन्तरं संयुक्तवक्तव्यं जारीकृतवन्तः, रूसीतैलस्य विषये "निर्यातमूल्यप्रतिबन्धाः" इति उपायान् स्वीकुर्वितुं संयुक्तरूपेण निर्णयं कृतवन्तः। विशेषतः "यदा रूसी कच्चे तैलं पेट्रोलियमं च उत्पादं निर्धारितं 'सीमामूल्यं' अतिक्रमयन्ति तदा एतेषां उत्पादानाम् अन्तर्राष्ट्रीयसमुद्रीपरिवहनसेवानां उपयोगः निषिद्धः भविष्यति।

अन्येषु शब्देषु जी-७-समूहः रूसीतैले "समुद्रयानप्रतिबन्धं" कर्तुं जबरदस्तीराजनैतिकसाधनानाम् उपयोगं कृतवान् । यद्यपि प्रासंगिकाः उपायाः आधिकारिकतया दिसम्बरमासपर्यन्तं प्रभावी न भविष्यन्ति तथापि यूरोपीयसङ्घस्य राजनेतारः, अस्मिन् क्षेत्रे ऊर्जासंकटस्य वास्तविकतां न कृत्वा, रूसस्य बृहत्तमानां तैलग्राहकानाम् चीन-भारतयोः उपरि दबावं स्थापयितुं प्रतीक्षां कर्तुं न शक्नुवन्ति, तथा च द्वयोः देशयोः सहभागितायाः आवश्यकता वर्तते रूसीतैलस्य मूल्यसीमितयोजना।

न केवलं यूरोपीयसङ्घः अस्मिन् विषये चीनदेशे आक्रमणं करोति, अमेरिकीकोषसचिवः येलेन् अपि चीनदेशस्य उच्चस्तरीयैः अधिकारिभिः सह पूर्ववार्तालापेषु पाश्चात्यदेशानां रूसी ऊर्जां प्रतिबन्धयितुं योजनासु भागं ग्रहीतुं आह्वानं कृतवान्।