समाचारं

चीन-ऑस्ट्रेलिया-देशयोः व्यवहाराय आरएमबी-इत्यस्य उपयोगः कृतः ततः परं आस्ट्रेलिया-देशस्य वित्तमन्त्री चीनदेशाय जैतुन-शाखायाः विस्तारं कृत्वा चीन-देशेन सह साक्षात्कारं कर्तुम् इच्छति इति अवदत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीन-ऑस्ट्रेलिया-देशयोः मध्ये लौह-अयस्क-व्यापारः अमेरिकी-डॉलर्-अतिक्रम्य आरएमबी-निपटनस्य उपयोगं कृतवान्, तत् च आस्ट्रेलिया-देशेन प्रस्तावितं । अस्मिन् विषये आस्ट्रेलियादेशस्य संचारमाध्यमाः वैश्विकव्यापारस्य दिशा परिवर्तमानाः इति मन्यन्ते ।

अमेरिकी-डॉलर्-रूप्यकाणि अतीतानां विषयाः अभवन् स्यात्, निपटनार्थं आरएमबी-इत्यस्य उपयोगः चीन-ऑस्ट्रेलिया-लौह-अयस्क-व्यापार-सहकार्यस्य क्षमतां अधिकतया उत्तेजितुं शक्नोति

अपि च, यस्मिन् काले अमेरिकादेशे महङ्गानि गम्भीराणि सन्ति, तस्मिन् काले फेडरल् रिजर्व् व्याजदराणि निरन्तरं वर्धयति, येन आस्ट्रेलिया-अर्थव्यवस्थायां अपि पर्याप्तं अधोगति-दबावः अभवत् अस्मिन् समये आस्ट्रेलिया-देशः स्वाभाविकतया चीन-देशेन सह सहकार्यं कृत्वा उपशमनार्थं उत्सुकः अस्ति घोर घरेलु आर्थिक स्थितिः।

तस्मिन् एव काले, २.

चीन-ऑस्ट्रेलिया-सम्बन्धानां पुनरुत्थाने अपि एषः सकारात्मकः परिवर्तनः भविष्यति ।

, ऑस्ट्रेलिया इदानीं अमेरिकादेशेन अन्धरूपेण चालयितुं न इच्छति, परन्तु स्वस्य हितस्य विषये विचारं कर्तुं आरब्धवान् अतः निवेशार्थं आरएमबी इत्यस्य उपयोगः चीनदेशस्य कृते "जैतूनशाखा" इति द्रष्टुं शक्यते

पूर्वं चीनदेशेन प्रस्तावितं यत् "चीन-ऑस्ट्रेलिया-देशयोः सम्बन्धानां शिथिलीकरणाय आस्ट्रेलिया-देशः अवसरान् ग्रहीतुं प्रवृत्तः अस्ति" अधुना आस्ट्रेलिया-देशः कार्यवाहीम् आरब्धवान् इति भाति । चीनदेशेन सह सक्रियरूपेण सहकार्यं प्राप्तुं आस्ट्रेलियादेशस्य तीव्रघरेलुआर्थिकस्थितिः एव मुख्यकारणम् अस्ति ।