समाचारं

रूसीदेशस्य शीर्षस्थाः अधिकारिणः अतीव निराशावादीः सन्ति ते दशकैः कठिनजीवनं जीवितुं न इच्छन्ति, अतः ते केवलं पूर्वदिशि एव पश्यितुं शक्नुवन्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी-देशस्य शीर्ष-अधिकारिणः अतीव निराशावादीः सन्ति, तेषां भविष्यस्य एकमात्रं मार्गं "पूर्वं पश्यन्" इति ।

रूसस्य विदेशमन्त्रालयस्य आर्थिकसहकारविभागस्य निदेशकः बिरिचेव्स्की इत्यनेन अद्यैव उक्तं यत् युक्रेनसंकटस्य समाधानं यथापि भवतु, रूसविरुद्धं पाश्चात्त्यप्रतिबन्धाः "दशकानि यावत्" निरन्तरं भविष्यन्ति।

[रूसी विदेशमन्त्रालयस्य आर्थिकसहकारविभागस्य निदेशकः बिरिचेव्स्की] ।

राजनयिकः अवदत् यत् पश्चिमदेशः मास्को-देशेन सह भूराजनैतिकसङ्घर्षे रूसस्य विकासं नियन्त्रयितुं "वैश्विक-अर्थव्यवस्थायां परस्परनिर्भरतायाः" उपयोगं शस्त्ररूपेण कर्तुं प्रयतते। सः दर्शितवान् यत् पश्चिमेण रूसविरुद्धं बहुकालपूर्वं प्रतिबन्धाः कार्यान्विताः, तस्य परमं उद्देश्यं च अन्यायपूर्णस्पर्धा एव ।

पश्चिमेण सह भविष्यस्य सम्बन्धं कथं द्रष्टव्यम् सम्प्रति रूसीराजनैतिक-अभिजातवर्गः मुख्यतया द्वयोः गुटयोः विभक्तः अस्ति : एकः गुटः मन्यते यत् यावत् रूस-युक्रेन-सङ्घर्षः समाप्तः भवति तावत् रूस-पश्चिमयोः सम्बन्धः शीघ्रमेव सामान्यः भविष्यति "सर्वं पुनः मार्गं प्राप्स्यति", अतः ते आशान्ति यत् शीघ्रमेव विग्रहस्य समाप्तिः भविष्यति।

अन्यः समूहः अधिकं निराशावादीं मतं धारयति यत् यूरोपे एकीकरणस्य मार्गः "मृतमार्गः" इति सिद्धः अस्ति तथा च रूस-पश्चिमयोः मध्ये विरामः संघर्षस्य समाप्तेः सह न समाप्तः भविष्यति let Russia go.एतादृशानां सामान्यीकृतप्रतिबन्धानां अन्तर्गतं रूसदेशः कतिपयदशकानि यावत् कठिनजीवनं जीवितुं प्रवृत्तः भविष्यति। पक्षद्वयस्य मध्ये विरामः दीर्घकालं यावत् स्थास्यति, "रूसीविरोधीप्रतिबन्धैः" च चिह्नितः भविष्यति - एतत् मतं लिचेव्स्की इत्यनेन व्यक्तम्।