समाचारं

विमानवाहकाः मध्यपूर्वं प्रति त्वरितरूपेण गच्छन्ति अमेरिकादेशे कोऽपि "सामान्यः" उपलब्धः नास्ति तथा च चीनदेशं चुनौतीं दातुं नाटो "राजकुमारान्" सङ्गृह्णाति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशिया-प्रशान्तसागरे "प्रदर्शनं धारयितुं" तस्य विमानवाहकाः पर्याप्ताः न सन्ति इति दृष्ट्वा अमेरिकादेशः वास्तवतः पश्चिमप्रशान्तसागरे "जनसमूह-वित्तपोषण-निवारणे" प्रवृत्तेः योजनां कुर्वन् अस्ति

ग्लोबल नेटवर्क् इत्यस्य अनुसारं ब्लूमबर्ग् इत्यनेन १६ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् नाटो एशिया-प्रशांतक्षेत्रे स्वस्य सैन्यनियोजनं सुदृढं कुर्वन् अस्ति तथा च पश्चिमप्रशान्तसागरे अधिकानि युद्धपोतानि प्रेषयित्वा चीनस्य सामना करोति इति।

नाटो-कार्यक्रमे सम्मिलितुं नवीनतमः अस्ति...इटालियन विमानवाहकपोत "Cavour" ।इटलीदेशस्य एतत् एकमेव विमानवाहकं जहाजम् अस्ति, यस्य पूर्णभारविस्थापनं २७,००० टन अस्ति ।

जुलैमासस्य १२ दिनाङ्कात् अगस्तमासस्य आरम्भपर्यन्तं "केवर्" इत्यनेन आस्ट्रेलियादेशे आयोजिते "पिच् ब्ल्याक्" बहुराष्ट्रीयव्यायामे भागः गृहीतः, फिलिपिन्स् समुद्रे यूएसएस लिङ्कन् विमानवाहकपोतेन सह संयुक्तसैन्यअभ्यासः अपि कृतः

"कावौर्" "लिङ्कन्" च पश्चिमप्रशान्तसागरस्य कस्मिंश्चित् क्षेत्रे गच्छन्तौ आस्ताम्

इटलीदेशस्य रक्षामन्त्रालयेन दावितं यत् अभ्यासस्य समये "कावौर्" इत्यनेन स्वसहयोगिभिः सह वाहक-आधारित-विमानानाम् परस्परं अवरोहणं, विमान-इन्धन-पूरणं, शत्रु-वायु-रक्षा-आज्ञायाः दमनम् इत्यादिषु विषयेषु अभ्यासः कृतः, येन तस्य प्रदर्शनं कृतम्इटालियन-नौसेना "विश्वस्य कुत्रापि, कस्यापि परिस्थितौ च हस्तक्षेपं कर्तुं समर्था अस्ति" ।

इटलीदेशस्य अतिरिक्तं ब्रिटेन, फ्रान्स, जर्मनी, नेदरलैण्ड् इत्यादयः यूरोपीयदेशाः सन्ति ये एशिया-प्रशान्तसागरे नाटो-सङ्घस्य सैन्यनियोजनस्य सुदृढीकरणस्य समर्थनं कुर्वन्ति, तेषु ब्रिटिश-नौसेनायाः "प्रिन्स् आफ् वेल्स" इति कार्यक्रमः निर्धारितः अस्ति to be deployed in the Western Pacific in 2025, and France will इदं स्वस्य विमानवाहकं "चार्ल्स डी गॉल" एशिया-प्रशान्तक्षेत्रे प्रेषयिष्यति विशिष्टः समयः अज्ञातः, परन्तु २०२५ तमे वर्षे अपि भविष्यति इति अपेक्षा अस्ति