समाचारं

अधिकानि समाचाराः丨बीजिंगदेशे नीलवर्णीयं वर्षातूफानस्य चेतावनी अस्ति, सप्ताहान्ते यात्रायां छत्रं आनेतुं स्मर्यताम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्षास्थितिः वर्षास्थितिः

प्रश्नः १ - सप्ताहान्ते बहुषु स्थानेषु "वृष्टिविधिः" सक्रियः अभवत् ।

राष्ट्रव्यापी

उत्तरचीन, हुआङ्गहुआई इत्यादयः क्षेत्राणि बृहत्प्रमाणेन वर्षायाः नूतनचक्रस्य स्वागतं करिष्यन्ति

अस्मिन् सप्ताहान्ते (अगस्ट-मासस्य १७-१८) अस्माकं देशस्य बहवः भागाः वर्षा-विधाने भविष्यन्ति । उत्तरचीन, हुआङ्गहुआई, पूर्वोत्तर इत्यादिषु स्थानेषु प्रबलवृष्टिः आगच्छति, अधिकांशक्षेत्रेषु मध्यमतः अधिकवृष्टिः, स्थानीयक्षेत्रेषु च अधिकवृष्टिः अथवा अत्यधिकवृष्टिः भवति तस्मिन् एव काले जियांग्नान्-देशेषु दक्षिणचीनेषु च अद्यापि विकीर्णाः प्रचण्डवृष्टयः सन्ति, अपराह्णात् रात्रौ प्रथमार्धपर्यन्तं संवहनं सक्रियम् अस्ति वर्षा वर्धिता, उच्चतापमानं च याङ्गत्से-नद्याः पार्श्वे स्थानेषु निवृत्तं जातम्, परन्तु दक्षिण-उत्तर-चीनतः दक्षिण-चीन-पर्यन्तं उष्णता-भावना अद्यापि वर्तते

केन्द्रीयमौसमवेधशालायाः अनुसारं १७ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं उत्तरचीन, हुआङ्गहुआई, ईशान्यादिषु क्षेत्रेषु बृहत्प्रमाणेन वर्षाणाम् नूतनपरिक्रमायाः आरम्भः भविष्यति इति अपेक्षा अस्ति यत् उपर्युक्तेषु अधिकांशक्षेत्रेषु मध्यमतः... प्रचण्डवृष्टिः, स्थानीयः प्रचण्डवृष्टिः वा प्रचण्डवृष्टिः वा। मौसमविज्ञानविशेषज्ञाः दर्शयन्ति यत् अस्याः वर्षाप्रक्रियायाः प्रभावाः विस्तृताः सन्ति तथा च पूर्वी उत्तरचीन, लिओनिङ्ग, आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु सञ्चितवृष्टिः अधिका भवति तथा स्थानीयप्रबलसंवहनीमौसमस्य निवारणं सुदृढं कुर्वन्तु येन सार्वजनिकयात्रायाः प्रतिकूलप्रभावाः प्रभाविताः भविष्यन्ति।