समाचारं

वुहान हाइड्रोजन ऊर्जा प्रौद्योगिकी औद्योगिक उद्यानस्य निर्माणं आरब्धम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुहानतः सीसीटीवी न्यूज, १७ अगस्त (रिपोर्टरः झाङ्ग झूओ, संवाददाता ली जिन्यो) हाइड्रोजन ऊर्जा "हरिततैल" इति कथ्यते, तथा च हाइड्रोजन ऊर्जा उद्योगः एकः सामरिकः उदयमानः उद्योगः अस्ति तथा च भविष्यस्य उद्योगानां कृते एकः प्रमुखः विकासदिशा अस्ति।

अनावरणसमारोहस्य दृश्यम् (सीसीटीवीतः ली कुई इत्यस्य छायाचित्रम्)

16 अगस्त दिनाङ्के वुहान हाइड्रोजन ऊर्जा प्रौद्योगिकी औद्योगिक उद्यानस्य योजनाविमोचनं उद्योगप्रवर्धनं च आयोजितम्, यस्य आयोजनं वुहान आर्थिकविकासक्षेत्रप्रबन्धनसमित्या तथा च वुहानवाहनउद्योगशृङ्खलाप्रवर्धनविशेषवर्गेण कृतम् वुहानहाइड्रोजन ऊर्जाप्रौद्योगिकी औद्योगिकनिकुञ्जस्य आधिकारिकरूपेण अनावरणं कृतम् construction started.वुहान आर्थिकविकासक्षेत्रस्य जुनशान-नवनगरे ३ अरब-युआन-अधिक-निवेशेन पञ्च उच्चगुणवत्तायुक्तानि हाइड्रोजन-ऊर्जा-उद्योग-परियोजनानि निश्चिन्ताः सन्ति वुहान आर्थिकविकासक्षेत्रेण राष्ट्रियहाइड्रोजनऊर्जाउद्योगप्रदर्शनकोरक्षेत्रस्य निर्माणं त्वरितम् अभवत्, येन चीनस्य हाइड्रोजनऊर्जाकेन्द्रनगरस्य निर्माणे वुहानस्य सहायतायै अन्यत् ठोसपदं स्वीकृतम्।

हाइड्रोजन ऊर्जा वैश्विक ऊर्जाक्रान्तिः नूतनतरङ्गस्य नेतृत्वं करोति तथा च अर्थव्यवस्थायाः समाजस्य च व्यापकं हरितरूपान्तरणं विकासं च प्रवर्धयति इति महत्त्वपूर्णेषु इञ्जिनेषु अन्यतमम् अस्ति हुबेई-प्रान्तस्य "हाइड्रोजन-ऊर्जा-उद्योगस्य विकासस्य समर्थनार्थं अनेकाः उपायाः" इति स्पष्टतया उक्तं यत् वुहान-आर्थिक-विकास-क्षेत्रं राष्ट्रिय-हाइड्रोजन-ऊर्जा-उद्योग-प्रदर्शन-कोर-क्षेत्रं निर्मातुं मूलं भविष्यति