समाचारं

२०२४ तमे वर्षे लिओनिङ्गप्रान्तस्य नवीनरोजगारप्रपत्रप्रतियोगिता यिङ्गकोउनगरे अभवत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : २०२४ तमे वर्षे लिओनिङ्गप्रान्तस्य नवीनरोजगारप्रपत्रप्रतियोगिता यिंगकोउनगरे आयोजिता आसीत्
श्रमिकाः दैनिक-चीन उद्योगसंजालस्य संवाददाता लियू जू संवाददाता सोङ्ग ज़िन्जे
अगस्तमासस्य १३ दिनाङ्कात् १४ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य लिओनिङ्ग-प्रान्तस्य नवीनरोजगारप्रपत्रप्रतियोगिता यिङ्गकोउ-नगरे अभवत् । इयं प्रतियोगिता वर्तमानसामाजिकविकासे बहुधा ध्यानं आकर्षितवन्तः नवीनरोजगारक्षेत्रेषु केन्द्रीभूता अस्ति, अस्याः उद्देश्यं प्रतियोगितायाः माध्यमेन प्रासंगिकव्यावसायिकानां व्यावसायिककौशलं सुधारयितुम् अस्ति तथा च नवीनरोजगारप्रपत्राणां स्वस्थं व्यवस्थितं च विकासं प्रवर्तयितुं वर्तते।
प्रतियोगितायाः संयुक्तरूपेण प्रायोजिताः सन्ति Liaoning प्रान्तीयसङ्घस्य श्रमिकसङ्घस्य तथा Liaoning प्रान्तीयस्य मानवसंसाधनस्य सामाजिकसुरक्षाविभागस्य च, तथा च Yingkou नगरीयस्य श्रमिकसङ्घस्य, Yingkou नगरीयमानवसंसाधनस्य सामाजिकसुरक्षाब्यूरो, Bayukuan जिलासमित्याः संयुक्तरूपेण आयोजिता अस्ति चीनस्य साम्यवादीदलः, बायुकुआन् मण्डलस्य जनसर्वकारः च ।
अस्याः प्रतियोगितायाः द्वौ वर्गौ स्तः: ऑनलाइन वितरणव्यक्तिः ट्रकचालकः च, येषु नगरैः चयनस्य अनन्तरं लिओनिङ्गप्रान्तस्य १२ नगरेभ्यः ६० प्रतियोगिनः अन्तिमपक्षे भागं गृहीतवन्तः
ऑनलाइन वितरण चालकप्रतियोगितायां आदेशग्रहणं वितरणं च, वाहनचालनकौशलं, अपवादनिबन्धनं अन्यवस्तूनि च सन्ति, यत्र प्रतियोगिनां साधनपरीक्षणे, ऑनलाइनवितरणसुरक्षितवाहनचालनं, वितरणवस्तूनारीक्षणं सेवामूल्यांकनं च इत्यादिषु क्षमतायाः आकलने केन्द्रितं भवति। ट्रकचालकप्रतियोगितायां उत्थापनं माउण्ट् च, ढेरानाम् उल्टावस्था, ढेरस्य परितः सर्पः च इत्यादीनि वस्तूनि सन्ति, अत्र प्रतियोगिनां व्यापकक्षमता यथा वाहनसुरक्षानिरीक्षणं, प्रतियोगितासम्बद्धाः तकनीकीआवश्यकता, समाप्तिसमयः च केन्द्रितः भवति
रिपोर्ट्-अनुसारं, एषा प्रतियोगिता लीओनिङ्ग-प्रान्तीय-व्यापार-सङ्घस्य "विचार-शिक्षणं, अग्रणीः भवितुं, नूतनं योगदानं च" इति क्रियाकलाप-श्रृङ्खलायाः सजीव-अभ्यासः अस्ति, यत् व्यापकरूपेण श्रमिक-सङ्घ-सङ्गठनानां सक्रिय-भूमिकां पूर्णतया निर्वहति नवीनसफलतानां पुनर्जीवनम्। प्रतियोगितायाः माध्यमेन न केवलं बहुसंख्यकानाम् ऑनलाइन-वितरण-कर्मचारिणां ट्रक-चालकानां च कृते स्वस्य प्रदर्शनार्थं स्वकौशलस्य तुलनां च कर्तुं मञ्चं प्रदाति, अपितु उद्योगस्य कृते एकं मानदण्डं प्रतिरूपं च निर्धारयति प्रतियोगितायां संचारस्य शिक्षणस्य च माध्यमेन सम्पूर्णस्य उद्योगस्य सेवागुणवत्तां परिचालनस्तरं च सुधारयितुम् साहाय्यं करोति ।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया