समाचारं

राष्ट्रीययुवाविज्ञानप्रौद्योगिकी नवीनताप्रतियोगिता, वुहान वुजियाशान् मध्यविद्यालयः द्वितीयं पुरस्कारं प्राप्तवान्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर ज़ौ हाओ

संवाददाता वांग यान

अद्यैव "समयस्य मिशनं बहादुरीपूर्वकं स्कन्धे धारयित्वा उच्चस्तरीयविज्ञानप्रौद्योगिक्या सह आत्मनिर्भरतां आत्मनिर्भरतां च प्रवर्धयितुं" इति विषये ३८ तमे राष्ट्रिययुवाविज्ञानप्रौद्योगिकीनवाचारप्रतियोगिता तियानजिन्नगरे समाप्तवती।

प्रतियोगितास्थले लियू जियाङ्गः

वुहाननगरस्य वुजियाशान् मध्यविद्यालयस्य छात्रः लियू जियाङ्गः कठोरचयनं कृत्वा राष्ट्रियप्रतियोगितायाः अन्तिममूल्यांकनकार्यक्रमे सफलतया प्रवेशं कृतवान् ५ दिवसीयस्य घोरप्रतियोगितायाः कालखण्डे अभिनवसाक्षरता तथा व्यापकगुणवत्तानिरीक्षणम्, बन्दवादविवादः, आदानप्रदानं प्रदर्शनं च इत्यादिषु अनेकपक्षेषु रोमाञ्चकारीप्रतियोगितानां माध्यमेन लियू जियाङ्गस्य कृतिः "डुअल् जॉयस्टिक फ्री मैक्रो स्पीच असिस्टन्ट्" इति कार्यं उत्तमं प्रदर्शनं कृत्वा राष्ट्रियं विजयं प्राप्तवान् competition in one fell swoop द्वितीयपुरस्कारेण राष्ट्रिययुवाविज्ञानप्रौद्योगिकीनवाचारप्रतियोगितायां डोङ्ग्सिहुमण्डलस्य कृते ऐतिहासिकं सफलतां प्राप्तवती।

एषा प्रतियोगिता चीन-विज्ञान-प्रौद्योगिकी-सङ्घः, चीन-देशस्य प्राकृतिक-विज्ञान-प्रतिष्ठानम्, साम्यवादी-युवा-लीगस्य केन्द्रीय-समित्या, अखिल-चीन-महिला-सङ्घः, तियानजिन्-नगरीय-जनसर्वकारः च सह-प्रायोजिताः सन्ति चयनस्य स्तरानाम् अनन्तरं ७०० तः अधिकाः युवानः विज्ञान-प्रौद्योगिकी-परामर्शदातारः ३१ प्रान्तेभ्यः (स्वायत्तक्षेत्रेभ्यः, नगरपालिकाभ्यः), झिन्जियाङ्ग-उत्पादन-निर्माण-कोरेभ्यः, हाङ्गकाङ्ग-मकाओ-ताइवान-देशेभ्यः, तथैव एशिया-आफ्रिका-यूरोप-देशयोः २० देशेभ्यः आगताः , दक्षिण अमेरिका तथा ओशिनिया इत्यत्र ९० तः अधिकाः विशेषरूपेण आमन्त्रिताः प्रतिनिधिः भागं गृहीतवान् ।

लियू जियाङ्गः घटनास्थले स्वस्य प्रशिक्षकेन वु कियान् इत्यनेन सह समूहचित्रं गृहीतवान्

अवगम्यते यत् लियू जियाङ्गः कनिष्ठ उच्चविद्यालयात् आरभ्य प्रौद्योगिकी नवीनतायां अद्वितीयलक्षणं दर्शितवान् सः प्रायः कक्षायां स्वस्य इलेक्ट्रॉनिकनिर्माणं दर्शयति, स्वस्य केषाञ्चन नवीनविचारानाम् विषये च वदति। आचार्यस्य मार्गदर्शनेन अनेकानि सृजनात्मकानि कार्याणि सम्पन्नानि सन्ति । वुजियाशान् मध्यविद्यालये प्रवेशं कृत्वा शिक्षकः वु कियान् लियू जियाङ्ग इत्यस्य लक्षणानुसारं लक्षितमार्गदर्शनं दत्तवान्, समृद्धशिक्षणसंसाधनं च प्रदत्तवान्

अस्याः उपलब्धेः उपलब्धिः आकस्मिकं न भवति, अपितु वुजियाशान् मध्यविद्यालयस्य शिक्षकानां छात्राणां च दीर्घकालीनप्रयत्नस्य परिणामः अस्ति। "प्रौद्योगिकीनवाचारः" डोङ्ग्सिहुमण्डले शिक्षायाः त्रयाणां व्यापारपत्रेषु अन्यतमः अस्ति २००५ तमे वर्षात् आरभ्य शिक्षकाणां छात्राणां च निरन्तरप्रयत्नस्य कारणेन विद्यालयेन ५४०० तः अधिकाः आविष्कारपेटन्टाः प्राप्ताः । अस्मिन् वर्षे अगस्तमासे वुजियाशान् मध्यविद्यालयस्य विज्ञान-प्रौद्योगिकी-नवीनीकरण-दलस्य अपि प्रथमः "हुबेई-इनोवेटिव-युवा-दलः" इति नामाङ्कनं जातम् ।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया