झेङ्ग किन्वेन् अस्वस्थः सन् अपि एकस्मिन् दिने द्वौ मेलौ क्रीडितवान्, प्रतियोगितायाः क्वार्टर् फाइनल-क्रीडायां प्रवेशस्य अवसरं च त्यक्तवान् ।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के चीनीय-ओलम्पिक-महिला-टेनिस्-एकल-विजेता झेङ्ग-किन्वेन्-इत्येतत् अस्वस्थत्वेऽपि डब्ल्यूटीए-सिनसिनाटी-१०००-स्तरीय-क्रीडायां क्रीडति स्म । एकदिनस्य द्विगुणक्रीडायाः अनन्तरं झेङ्ग् किन्वेन् रूसीतारकेन पावल्युचेन्कोवा इत्यनेन सह ५-७, १-६ च इति स्कोरेन पराजितः, प्रतियोगितायाः क्वार्टर्फाइनल्-क्रीडां च त्यक्तवान् । यद्यपि पलेर्मो-क्रीडायाः ओलम्पिक-क्रीडायाम् आगमनात् परं झेङ्ग-किन्वेन्-इत्यस्य १२-क्रीडा-विजयस्य क्रमः समाप्तः अस्ति तथापि तस्याः कुल-कॅरियर-विजयाः २०० यावत् अभवन् । तदनन्तरं झेङ्ग किन्वेन् स्वशरीरं समायोजयित्वा २६ दिनाङ्के आरभ्यमाणस्य यूएस ओपनस्य सज्जतां करिष्यति।
विगतमासे झेङ्ग किन्वेन् स्वस्य करियरस्य व्यस्ततमं कालम् अनुभवितवान् । अस्मिन् वर्षे विम्बल्डन्-क्रीडायाः प्रथमपरिक्रमे सा निर्वाचिता अभवत्, ततः सा तत्क्षणमेव तृणात् मृत्तिकायाः कृते परिवर्तनं कृतवती । ततः झेङ्ग् किन्वेन् पेरिस्-ओलम्पिक-क्रीडायां प्रतिस्पर्धां कर्तुं अविरामं पेरिस्-नगरम् आगतः । पेरिस्-नगरे झेङ्ग-किन्वेन्-महोदयेन स्वस्य करियरस्य बृहत्तमं सफलतां प्राप्तवती, पूर्वविश्व-प्रथम-क्रमाङ्कस्य केर्बर्-इत्येतयोः वर्तमान-विश्व-प्रथम-क्रमाङ्कस्य स्वियाटेक्-इत्येतयोः पराजयानन्तरं सा अन्ततः एशिया-देशस्य प्रथमं ओलम्पिक-टेनिस्-महिला-एकल-विजेतृत्वं प्राप्तवती
एकः व्यावसायिकः टेनिसक्रीडकः इति नाम्ना झेङ्ग किन्वेन् ओलम्पिकस्य अनन्तरं यूएस ओपन हार्डकोर्ट-सीजनस्य परीक्षायाः सामनां करिष्यति । सा केवलं अल्पविरामं कृत्वा सिन्सिनाटी-१०००-क्रीडायां ओलम्पिक-उत्तर-पदार्पणं कृतवती । सिन्सिनाटीनगरम् आगत्य झेङ्ग् किन्वेन् इत्यस्य स्थितिः सुष्ठु नासीत् । सा प्रकटितवती यत् पेरिस् ओलम्पिकस्य अनन्तरं तस्याः शीतज्वरस्य लक्षणं जातम् । सिन्सिनाटी-नगरं प्रति दीर्घकालं यावत् विमानयानस्य अनन्तरं तस्याः शारीरिकदशा अद्यापि अतीव उत्तमः नासीत्, प्रशिक्षणकाले एव सा सकारात्मकं समायोजनं कर्तुं शक्नोति स्म । तदतिरिक्तं सा सिन्सिनाटी-नगरस्य लघु-क्रीडा-कन्दुकयोः अनुकूलतां अपि प्राप्नोति, द्रुत-कठिन-अदालतेषु क्रीडनस्य भावः शीघ्रं प्राप्नोति च । (बीजिंग युवा दैनिक)
स्रोतः - गुआंगझौ दैनिक