2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२५ तमे वर्षे अण्डर-२३ एशियाईकप-क्वालिफायर-क्रीडायाः २०२६ तमे वर्षे नागोया-एशियन-क्रीडायाः च अधिकतया सज्जतायै मुक्तचयनप्रक्रियायाः अनन्तरं चीनीय-फुटबॉल-सङ्घः एण्टोनियो पुचे-इत्यस्य चीनीय-अण्डर-२१-राष्ट्रीय-पुरुष-फुटबॉल-दलस्य (२००३ आयु-विभागः) नियुक्तुं निश्चयं कृतवान् ) मुख्यप्रशिक्षकः।
एण्टोनियो पुचे स्पेनदेशस्य यूईएफए-व्यावसायिकप्रशिक्षकः अस्ति । सः चीन-अण्डर-१५ राष्ट्रियपुरुष-फुटबॉल-दलस्य, चीन-अण्डर-२०-राष्ट्रीय-पुरुष-फुटबॉल-दलस्य, बोलिविया-ओरिएंटल-पेट्रोलियम-दलस्य इत्यादीनां दलानाम् प्रशिक्षणं कृतवान् अस्ति ।
२०१९ तमस्य वर्षस्य सितम्बरमासे एण्टोनियो चीनदेशस्य अण्डर-१५ राष्ट्रियपुरुषफुटबॉलदलस्य नेतृत्वं कृत्वा ६ वर्षाणां अनन्तरं पुनः एशियाई माइनरचैम्पियनशिपस्य अन्तिमपर्यन्तं प्रविष्टवान् । २०२३ तमस्य वर्षस्य मार्चमासे एण्टोनियो चीनीय-अण्डर-२०-राष्ट्रीय-पुरुष-फुटबॉल-दलस्य प्रशिक्षणं दत्त्वा ९ वर्षाणां अनन्तरं पुनः एशिया-युवा-चैम्पियनशिप-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं गतः । एण्टोनियो-प्रशिक्षणकाले उभयदलेषु दृढयुद्धभावना दर्शिता, प्रशिक्षणदलस्य व्यापारक्षमता अपि स्वीकृता ।
(स्रोतः : फुटबॉल चीन)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।