समाचारं

तियानजिन्-नगरस्य वीथिषु हरित-ब्राण्ड्-युक्तः टेस्ला-पिकअप-वाहनः दृश्यते? ब्राण्ड्-अधिकारी अवदत् यत् एतत् अद्यापि विक्रयणार्थं न प्राप्तम् : समानान्तर-आयात-मूल्यं २५ लक्षं अधिकं भवितुम् अर्हति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शेन वाई

अद्यैव सामाजिकमञ्चे एकस्मिन् खातेन वार्ता प्रकाशिता यत् हरितलेबलयुक्तः टेस्ला साइबर्ट्ट्रक् तियानजिन्-नगरस्य वीथिषु प्रकटितः, तस्मात् उष्णचर्चा उत्पन्ना केचन नेटिजनाः अवदन् यत् समानान्तर-आयात-मार्गेण एतत् कारं क्रीतं स्यात्। अगस्तमासस्य १७ दिनाङ्के जिमु न्यूज-पत्रकाराः अस्य विषयस्य विषये ज्ञातुं टेस्ला-चाइना-सङ्घस्य, उपभोक्तृरूपेण समानान्तर-आयात-व्यापारे प्रवृत्तानां कम्पनीनां च परामर्शं कृतवन्तः ।

वीथिषु दृश्यमानः (सामाजिकमञ्चेभ्यः स्क्रीनशॉट्)

सार्वजनिकसूचनाः दर्शयन्ति यत् टेस्ला साइबर्ट्ट्रक् इत्यस्य चीनीयनाम टेस्ला साइबर्ट्ट्रक् इति, यत् टेस्ला पिकअप ट्रक् इति अपि ज्ञायते । समाचारानुसारम् अस्मिन् वर्षे जनवरीमासे एषा मॉडल् शङ्घाई, क्षियान्, हाङ्गझौ इत्यादिषु नगरेषु भ्रमणं आरब्धवती । चीनदेशे अस्य मॉडलस्य मार्गे प्रहारः कठिनः भविष्यति इति टेस्ला-अधिकारिणः अवदन् ।

अगस्तमासस्य १७ दिनाङ्के तियानजिन्-नगरस्य टेस्ला-भण्डारस्य एकः कर्मचारी अवदत् यत् भण्डारः अस्थायीरूपेण एतत् कारं विक्रेतुं असमर्थः अस्ति । ऑनलाइन-अफवाः अनुसारं तियानजिन्-नगरस्य वीथिषु प्रकटिता टेस्ला-साइबरक्रॉस्-कण्ट्री-स्टेशन-वैगनः समानान्तर-आयात-मार्गेण देशे प्रविष्टा स्यात् "एतत् कारं टेस्ला-द्वारा आधिकारिकतया न विक्रीयते। समानान्तर-आयात-माध्यमेन एतत् कारं क्रेतुं महत्तरम् अस्ति।" , मूल्यं च २५० तः अधिकम् अस्ति।" सहस्राणि डॉलराः।”

तियानजिन्-नगरस्य अन्यस्य टेस्ला-भण्डारस्य एकः कर्मचारी अपि अवदत् यत् भण्डारः अस्थायीरूपेण एतत् कारं आरक्षितुं असमर्थः अस्ति "अन्तर्जाल-माध्यमेन उक्तं यत् तियानजिन्-नगरस्य वीथिषु यत् कारं दृश्यते स्म तत् समानान्तर-आयात-मार्गेण विदेशात् क्रीतवान्, तस्य मूल्यं च अधिकम् अस्ति।" २६ लक्षं युआन् इत्यस्मात् अधिकम्” इति ।

वायव्यचीनदेशस्य टेस्ला-वितरणकेन्द्रस्य एकः कर्मचारी अवदत् यत् चीनदेशे एतत् कारं वितरितुं मार्गे स्थापयितुं च शक्यते इति कम्पनीतः तेषां कृते किमपि सूचना न प्राप्ता। एतत् कारं पूर्वं चीनदेशे भ्रमणं कृतवान् अस्ति, भ्रमणकाले केचन छायाचित्राणि अन्तर्जालद्वारा गृहीताः स्यात् ।

सम्बन्धितमाडल (आधिकारिकजालस्थलस्य स्क्रीनशॉट्)

टेस्ला चीनस्य ग्राहकसेवाप्रतिनिधिना पुष्टिः कृता यत् टेस्ला चीनदेशः आधिकारिकतया देशे एतत् कारं तावत्पर्यन्तं न विक्रयति तथा च तस्य वितरणयोजना नास्ति। केचन उपभोक्तारः समानान्तर-आयातस्य माध्यमेन एतत् कारं क्रियन्ते यदि एतत् पञ्जीकरणं कृत्वा मार्गे स्थापयितुं शक्यते तर्हि एतत् सम्बन्धितविभागानाम् नियमानुसारं भवितुमर्हति। कम्पनी अद्यापि अस्य विषये प्रासंगिकसूचना न प्राप्तवती, तथा च एतत् कारं तियानजिन्-नगरस्य वीथिषु प्रकटितम् इति सूचनां सत्यापयितुं असुविधाजनकम् अस्ति अस्य कारस्य नवीनतमप्रगतेः कृते सूचनायै आधिकारिकजालस्थले ध्यानं दातुं शक्नुवन्ति।

टेस्ला चीनस्य अन्यः ग्राहकसेवाप्रतिनिधिः अपि अवदत् यत् टेस्ला चीनदेशः आधिकारिकतया देशे एतत् कारं तावत्पर्यन्तं न विक्रयति, सम्प्रति च कोऽपि वितरणयोजना नास्ति यत् एतत् केवलं उपभोक्तृणां कृते प्रदर्शनार्थम् एव अस्ति।

१७ दिनाङ्के संवाददाता तियानजिन्-नगरस्य उपभोक्तृरूपेण समानान्तर-आयात-व्यापारे संलग्नानाम् अनेकानां कम्पनीनां परामर्शं अपि कृतवान् । एकस्याः कम्पनीयाः एकः कर्मचारी अवदत् यत् सः अद्यैव एतत् कारं तियानजिन् बन्दरगाहं आगच्छन्तं दृष्टवान् "अहं यदा एतत् वाहनं विमोचयन् आसीत् तदा अहं तत् दृष्टवान्, परन्तु मम चित्राणि ग्रहीतुं अनुमतिः नासीत् तथापि एतत् क्रेतुं महत्तरम् अस्ति car at Tianjin Port through a parallel import company इदं कारस्य हाङ्गकाङ्ग-नगरम् आगमनानन्तरं प्रथमं परीक्षणं करणीयम् अस्ति तथा च मूल्यं अद्यापि न प्रकाशितम्। तियानजिन्-नगरस्य वीथिषु एतत् कारं दृश्यते इति ऑनलाइन-अफवाः विषये सः कर्मचारी अवदत् यत् सः निश्चितः नास्ति यत् "वाहनपरीक्षायाः समये एतस्य छायाचित्रं गृहीतं स्यात्" इति ।

सम्प्रति तियानजिन् यातायातप्रबन्धनम्, तियानजिन् बन्दरगाहः इत्यादयः विभागाः अस्मिन् विषये प्रासंगिकसूचनाः न प्रकटितवन्तः।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया