समाचारं

देशे प्रथमः ! चीनदक्षिणविद्युत्जालनिगमः नूतनविद्युत्प्रणालीनिर्माणमूल्यांकनमानकान् विमोचयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के "चीनदक्षिणविद्युत्जालनिगमस्य नवीनविद्युत्प्रणालीनिर्माणस्य मूल्याङ्कनमानकाः" (अतः परं "मानकाः" इति उच्यन्ते) आधिकारिकतया विमोचितः सिङ्घुआ विश्वविद्यालयस्य प्राध्यापिका ज़िया किङ्ग् इत्यस्याः कथनमस्ति यत् - "देशे नूतनविद्युत्प्रणालीनिर्माणस्य एषः प्रथमः मानकः अस्ति यः मया दृष्टः, तथा च नूतनविद्युत्प्रणालीनिर्माणस्य, मूल्याङ्कनस्य, प्रबन्धनस्य च प्रभावी आरम्भबिन्दुः प्रददाति in China Southern Power Grid."
"मानक" नवीनविद्युत्प्रणाल्याः पञ्चलक्षणेषु केन्द्रितः अस्ति: "स्वच्छः न्यूनकार्बनयुक्तः च, सुरक्षितः प्रचुरः च, किफायती च कुशलः च, आपूर्तिमाङ्गसमन्वयः, लचीलाः बुद्धिमान् च", तथा च पञ्च प्रथमस्तरीयसूचकानाम् डिजाइनं करोति, विस्तारं च करोति तथा व्यापकमूल्यांकनविश्लेषणयोः उपयोगेन अनेकाः द्वितीयस्तरीयसूचकाः परिष्कृताः भवन्ति, एषा पद्धतिः विभिन्नसूचकानाम् परिमाणात्मकस्कोरिंग् तथा मूल्याङ्कनं द्वयोः आयामयोः सक्षमं करोति: निर्माणप्रभावशीलता तथा निर्माणप्रगतिः। मूल्याङ्कनसूचकाः मूलसूचकाः अभिनवसूचकाः च विभक्ताः सन्ति तेषु गैर-जीवाश्म ऊर्जा-उत्पादनस्य अनुपातः, विद्युत्-सुरक्षा-पर्याप्तता च इत्यादयः मूलभूताः तत्त्वानि सन्ति ये नवीन-विद्युत्-व्यवस्थायाः मूलभूत-लक्षणं प्रतिबिम्बयन्ति of new energy participation in dispatching, power electronics network construction, etc. क्षमता इत्यादयः नवीनतासूचकाः नवीनविद्युत्प्रणालीनिर्माणस्य मूल्याङ्कनेन चालितस्य प्रौद्योगिकीनवाचारस्य दिशां प्रतिबिम्बयन्ति।
"मानकस्य" निर्माणस्य नूतनशक्तिव्यवस्थासु किं महत्त्वं भविष्यति ? चीनीय अभियांत्रिकी-अकादमीयाः शिक्षाविदः वाङ्ग चेङ्गशान् इत्यनेन उक्तं यत् "मानकम्" पञ्चभ्यः प्रमुखेभ्यः पक्षेभ्यः २० अधिकानि सूचकानि परिष्कृत्य, यत् निर्माणस्य प्रभावशीलतां मापनार्थं शासकस्य उपयोगस्य बराबरम् अस्ति, तथा च नूतनस्य निर्माणस्तरं अधिकतया अवगन्तुं शक्नोति विद्युत् प्रणाली, भविष्यस्य विकासदिशानां मापनं, विकासप्रश्नं च स्पष्टीकरणं, महत् महत्त्वस्य। चीन ऊर्जासंशोधनसङ्घस्य द्वय-कार्बन-उद्योग-सहकार-शाखायाः निदेशकः, राष्ट्रिय-ऊर्जा-प्रशासनस्य वायव्य-नियामक-ब्यूरो-इत्यस्य पूर्वनिदेशकः च हुआङ्ग-शाओझोङ्गः अवदत् यत् "मानकानां" निर्माणेन चीन-दक्षिण-विद्युत्-जाल-कम्पनी निर्माणं वर्धितवती अस्ति मानकस्तरं यावत् नवीनविद्युत्प्रणालीनां अभ्यासं कृतवान् तथा च गुणात्मकं कूर्दनं प्राप्तवान्, अनुवर्तनं अनुवर्तयितुं अनुवर्तननिर्माणस्य नियमाः सन्ति, अवधारणासु निष्पादने च भ्रमं परिहरति, नवीनविद्युत्प्रणालीविकासं च उत्तमरीत्या प्रवर्धयति।
नूतनविद्युत्प्रणालीनां भविष्यविकासस्य विषये हुआङ्ग शाओझोङ्गः सुझावम् अयच्छत् यत् योजनं घटनं च सम्यक् कर्तव्यम् इति । "विद्युत्प्रदायपक्षे, योजनं प्रकाशविद्युत्पवनशक्तिः इत्यादीनां नूतनानां ऊर्जास्रोतानां प्रबलतया विकासाय भवति, घटनं च अङ्गारशक्तिः क्रमेण न्यूनीकर्तुं प्रवर्धयितुं भवति। विद्युत्जालपक्षे बृहत्विद्युत्जालैः अधिकं बुद्धिमान् निर्मातव्यम् तथा च लचीला प्रेषणप्रणाली यत् उत्पादकतायां संगतम् अस्ति, अस्मिन् पक्षे अस्माभिः नूतनविद्युत्प्रणालीनिर्माणस्य सेवायै विघटनकारीणां, सफलतापूर्वकं च प्रौद्योगिकीनां उद्भवं अधिकं गभीरं प्रवर्धनीयं च," इति हुआङ्ग शाओझोङ्गः अवदत्।
पाठ एवं चित्र|रिपोर्टर डोंग पेंगचेंग संवाददाता लैन वांग
प्रतिवेदन/प्रतिक्रिया