समाचारं

“दृश्यानि” हरित ऊर्जा शाण्डोङ्गस्य हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासे सहायकं भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : “दृश्यम्” हरित ऊर्जा शाण्डोङ्गस्य हरितस्य, न्यूनकार्बनस्य, उच्चगुणवत्तायुक्तस्य च विकासे सहायकं भवति

मध्यग्रीष्मकाले बोहाई-सागरस्य तटे १४ किलोमीटर्-तः १८ किलोमीटर्-दूरे स्थितस्य शान्डोङ्ग-प्रान्तस्य वेइफाङ्ग-नगरस्य उत्तरजलक्षेत्रे नीलसमुद्रे विशालाः पवनचक्राः समुद्रेण सह द्रुतगत्या परिभ्रमन्ति वायुः, निरन्तरं हरितविद्युत् उत्पद्यते .

अवगम्यते यत् चाङ्गी महासागरपशुपालनक्षेत्रं तथा च थ्री गॉर्ज्स् ३०० मेगावाट् अपतटीयपवनशक्तिसमायोजनपरीक्षणप्रदर्शनपरियोजना २०२२ तमस्य वर्षस्य अन्ते विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धा भविष्यति।वार्षिकविद्युत्निर्माणक्षमता प्रायः ९४० मिलियनकिलोवाट्घण्टाः अस्ति, तथा च इदं २९०,००० टन मानक अङ्गारस्य स्थाने प्रतिवर्षं ७९०,००० टन कार्बनडाय-आक्साइड् उत्सर्जनं न्यूनीकर्तुं शक्नोति ।

शाडोङ्ग-प्रान्तीयविकास-सुधार-आयोगस्य प्रभारी प्रासंगिकः व्यक्तिः परिचयं दत्तवान् यत् देशे एकः महत्त्वपूर्णः ऊर्जा-उपभोक्ता कार्बन-उत्सर्जकः च प्रान्तः इति नाम्ना, अन्तिमेषु वर्षेषु शाण्डोङ्ग-नगरेण "पवन-सौर-"-संसाधनानाम् समृद्धेः लाभः च सशक्ततया च गृहीतः अस्ति पवनशक्त्या प्रकाशविद्युत्प्रवाहेन च प्रतिनिधित्वं कृत्वा नूतनशक्तिं विकसितवती, उत्तरे शाण्डोङ्गे अपतटीयपवनशक्तिः, पवनसौरभण्डारणं च संचरणं च एकीकरणं, दक्षिणपश्चिमे शाण्डोङ्गनगरे च उच्चदक्षतायुक्तप्रकाशविद्युत् आधाराः, हरित ऊर्जां न्यूनकार्बनञ्च निर्मातुं प्रयतन्ते परिवर्तन प्रदर्शन क्षेत्र।

डोङ्गिंग-नगरस्य केन्ली-मण्डले ८ किलोमीटर्-दूरे समुद्रक्षेत्रे चीन-निर्माण-अष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-कम्पनी-लिमिटेड्-इत्यस्य तकनीकी-कर्मचारिणः प्रकाश-विद्युत्-मञ्चानां उत्थान-निर्माणं कुर्वन्ति

केनली-मण्डलात् ८ किलोमीटर्-दूरे समुद्रस्य क्षेत्रे, डोङ्गिंग-नगरस्य, चीन-निर्माण-अष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-कम्पनी-लिमिटेड्-संस्थायाः तकनीकी-कर्मचारिणः समुद्रात् बहिः राष्ट्रिय-ऊर्जा-समूहस्य गुओहुआ-निवेश-एचजी१४-इत्यस्य प्रकाश-विद्युत्-मञ्चस्य उत्थापनं कुर्वन्ति प्रकाशविद्युत् परियोजना। गुओहुआ इन्वेस्टमेण्ट् शाण्डोङ्ग् शाखायाः अध्यक्षः वू हाओ इत्यनेन उक्तं यत् शाण्डोङ्गनगरे "१४ तमे पञ्चवर्षीययोजना" अवधिमध्ये विकसितस्य निर्माणस्य च अपतटीयप्रकाशविद्युत्परियोजनानां प्रथमसमूहेषु अन्यतमत्वेन परियोजनायाः कुलनिवेशः प्रायः ८ अरब युआन् अस्ति तथा च तस्मिन् समये ५९०,००० टन मानक अङ्गारस्य रक्षणं कर्तुं शक्नोति तथा च कार्बनडाय-आक्साइड् उत्सर्जनं १४.४ लक्षं टन न्यूनीकर्तुं शक्नोति, येन स्वच्छ ऊर्जायाः आपूर्तिः प्रभावीरूपेण वर्धते

हेज़े-नगरस्य काओक्सियन-मण्डले स्थिते चाङ्गगुआङ्ग-४० मेगावाट्-युग्वाङ्ग-पूरक-प्रकाश-विद्युत्-विद्युत्-केन्द्रे स्थानीय-विद्युत्-आपूर्ति-विभागस्य कर्मचारी विद्युत्-निरीक्षणं कर्तुं आगतवान्

हेज़े-नगरस्य काओ-मण्डलस्य वुलोउ-नगरे स्थानीयविद्युत्-आपूर्ति-विभागस्य कर्मचारिणः काओ-मण्डलस्य चाङ्गगुआङ्ग-४० मेगावाट्-मत्स्यपालन-प्रकाश-विद्युत्-पूरक-प्रकाश-विद्युत्-स्थानकस्य भ्रमणं कृतवन्तः, यत् प्रायः २,६०० एकर्-क्षेत्रं व्याप्नोति, तथा च द्वारे द्वारे विद्युत्-सञ्चालनं कृतवन्तः निरीक्षणं तथा तकनीकीमार्गदर्शनं च प्रकाशविद्युत्कम्पनीनां सुरक्षितसञ्चालनं सुनिश्चित्य।

"इदं मत्स्य-सौर-पूरक-प्रकाश-विद्युत्-केन्द्रं २०१७ तमे वर्षे सम्पन्नं कृत्वा कार्ये स्थापितं । मत्स्य-तडागस्य जलपृष्ठस्य उपरि प्रकाश-विद्युत्-पटलानि स्थापयित्वा 'ऊर्ध्व-विद्युत्-उत्पादनस्य, अधः मत्स्य-बक-हंस-उत्पादनस्य च नूतनं प्रतिरूपं निर्मितवान् '. , तथा आयवृद्ध्यर्थं सहायता," इति राज्यग्रिड् काओक्सियनविद्युत् आपूर्तिकम्पन्योः विपणनविभागस्य प्रमुखः काओ गुआङ्ग्यु अवदत्।

शाण्डोङ्ग-प्रान्तीय-ऊर्जा-ब्यूरो-निदेशकः हू बो इत्यनेन उक्तं यत् अस्मिन् वर्षे जून-मासस्य अन्ते शाण्डोङ्ग-नगरस्य नूतन-ऊर्जा-स्थापिता क्षमता १० कोटि-किलोवाट्-अधिका अभवत्, यत् ५४ मिलियन-टन-मानक-अङ्गारस्य रक्षणस्य, कार्बन-डाय-आक्साइड्-उत्सर्जनस्य अधिक-कमीकरणस्य च बराबरम् अस्ति प्रतिवर्षं १४ कोटिटनात् अधिकं भवति । तेषु स्थापिता प्रकाशविद्युत्क्षमता ६३.५३७ मिलियन किलोवाट्, अपतटीयपवनशक्तिस्य संचयी स्थापिता क्षमता ४८१ मिलियन किलोवाट् अस्ति, येन प्रभावीरूपेण शाण्डोङ्गस्य ऊर्जासंरचनायाः अनुकूलनं परिवर्तनं च प्रवर्धितम् अस्ति तथा च हरित, न्यूनकार्बन-उच्चगुणवत्ता-विकासस्य सहायता कृता अस्ति .

(सिन्हुआनेट्) २.

प्रतिवेदन/प्रतिक्रिया