समाचारं

एकं शल्यक्रिया जनान् क्रीडायाः प्रेम्णि पतितुं शक्नोति! "विज्ञान" उपपत्रिका व्यायामस्य इच्छां वर्धयितुं नूतनाः रणनीतयः प्रकाशयति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▎WuXi AppTec सामग्री दल द्वारा सम्पादितम् 

वयं प्रायः "व्यायामः भवतः स्वास्थ्याय उत्तमः" इत्यादीनि वचनानि शृणोमः ।चयापचयम्, तथा बहुविधपरिमाणात् निवारणे सहायकं भवतिहृदयरोगः, चयापचयरोगाणां प्रादुर्भावः । अनेकेषां जनानां कृते यद्यपि ते हृदये जानन्ति यत् व्यायामः लाभप्रदः अस्ति तथापि वास्तवतः कार्यं कर्तुं व्यायामं कर्तुं च कठिनं भवति एतेन "अद्य उदरं कृत्वा श्वः पृष्ठतः धक्कायितुं" सदृशाः विविधाः घटनाः अपि उत्पन्नाः


यदि भवतः अद्यापि व्यायामस्य अपेक्षाः सन्ति, परन्तु अद्यापि कार्यवाही कर्तुं इच्छुकाः न सन्ति, तर्हि "विज्ञान-प्रगतिः" इत्यस्मिन् अध्ययनं भविष्ये, स्पेनदेशेभ्यः, एतस्याः समस्यायाः समाधानार्थं साहाय्यं कर्तुं अपेक्षितं भवेत्कर्करोगशोधकेन्द्रस्य (CNIO) शोधकर्तारः व्यायामानन्तरं मानवस्य मूषकस्य च मांसपेशीनां नमूनानां विश्लेषणं कृत्वा व्यायामस्य इच्छां नियन्त्रयति इति आणविकतन्त्रं ज्ञातवन्तः तेषां ज्ञातं यत् कङ्कालस्नायुव्यायामस्य समये p38 संकेतमार्गः सक्रियः भवति, परन्तु p38 प्रोटीनपरिवारे,p38γ यथा यथा सक्रियः भवति तथा तथा व्यक्तिस्य स्वस्थचयापचयस्य वजनक्षयस्य च कृते अधिकं सहायकं भवति, तथा च व्यक्तिं व्यायामं निरन्तरं कर्तुं अधिकं इच्छुकं कर्तुं अधःप्रवाहतन्त्रं अधिकं प्रेरयितुं शक्नोति


शोधकर्तारः प्रथमं सायकलव्यायामेषु भागं गृह्णन्तः स्वयंसेवकानां ऊरुस्नायुषु नमूनानि गृहीतवन्तः, तेषां विश्लेषणेन च ज्ञातं यत् सहनशक्तिव्यायामेन मांसपेशीषु p38α इत्यस्य अभिव्यक्तिः प्रेरिता अस्य प्रोटीनस्य भूमिकायाः ​​अन्वेषणार्थं ते मूषकेषु p38α प्रोटीनस्य निकृष्टिं कर्तुं प्रयतन्ते स्म परिणामेषु ज्ञातं यत् p38α इत्यस्य अभावेन मूषकाणां मोटरसमन्वयनं संतुलनं च सुधरति, उच्चतरं क्रियाकलापस्तरं भवति, अधिकं च भवति स्म उच्चवसायुक्ताहारस्य कारणेन मूषकाणां स्थूलतां प्राप्तुं कठिनम्।स्थूलता, चयापचयस्य लक्षणं अपि स्वस्थतरं भवेत्।


परन्तु व्यायामेन सक्रियस्य p38α इत्यस्य लोपः वास्तवतः मूषकान् अधिकं सक्रियं करोति किमर्थम्? लेखकः अग्रे तत् अवाप्तवान्यदा p38α नष्टः अभवत् तदा परिवारस्य अन्यः सदस्यः p38γ इत्ययं महतीं वृद्धिं कर्तुं अवसरं स्वीकृतवान् ।. यदि मूषकाणां मांसपेशिषु p38γ प्रत्यक्षतया अतिसक्रियः भवति तर्हि मूषकाः व्यायामस्य प्रबलतरं इच्छां दर्शयिष्यन्ति, यथा चक्रस्य उपरि धावनं, येन मूषकाणां कुलधावनमाइलेजः वन्यप्रकारस्य मूषकाणां अपेक्षया महत्त्वपूर्णतया अधिकः भवति .इदं दर्शयति यत् p38γ मोटरव्यवहारस्य जननस्य कुञ्जी अस्ति।


चित्रस्य स्रोतः : १.१२३आरएफ

लेखकाः अग्रे ज्ञातवन्तः यत् p38γ इत्यस्य सक्रियीकरणेन मांसपेशयः इन्टरल्यूकिन्-15 (IL-15) इत्यस्य उत्पादनार्थं उत्तेजिताः भवन्ति, यत् व्यायामस्य वास्तविकं कारणं भवितुम् अर्हति यत् व्यायामस्य नियमनेन सह निकटतया सम्बद्धस्य कारकस्य रूपेण IL-15 प्राथमिक-द्वितीयक-संकेत-नियन्त्रणे भागं ग्रहीतुं शक्नोति मोटरप्रकोष्ठस्य, मूषकेषु IL-15 स्तरः प्रत्यक्षतया शिराभिः इन्जेक्शनद्वारा वर्धितः अपि व्यायामस्य आयतनस्य वृद्धिः द्रष्टुं शक्यते

लेखकः दर्शयति यत्,p38γ तथा IL-15 एकं स्टार्ट-अप स्विचं निर्मान्ति यत् व्यक्तिस्य व्यायामस्य इच्छां नियन्त्रयति ते व्यक्तिं श्रृङ्खलासक्रियीकरणस्य माध्यमेन व्यायामे भागं ग्रहीतुं अधिकं इच्छुकाः कुर्वन्ति।. p38α एकः सुरक्षात्मकः उपायः अस्ति यस्य अस्तित्वं p38γ इत्यस्य स्तरं न्यूनीकर्तुं शक्नोति, अत्यधिकव्यायामस्य आवेगं निवारयितुं शक्नोति अतः p38α तथा p38γ इत्येतयोः संतुलनं समन्वयं च व्यक्तिगतक्रीडास्वास्थ्यस्य कृते विशेषतया महत्त्वपूर्णम् अस्ति

भविष्ये, सम्भवतः वयं p38γ सक्रियरूपेण चयनात्मकरूपेण सक्रियं कृत्वा अथवा IL-15 स्तरं वर्धयित्वा स्वेच्छया व्यायामं कर्तुं अनिच्छुकानां जनानां सहायतां कर्तुं शक्नुमः, येन मोटापेन रोगिणां वजनं न्यूनीकर्तुं स्वस्थं चयापचयस्तरं प्राप्तुं च सहायता भवति।

सन्दर्भाः : १.


अस्वीकरणम् : WuXi AppTec इत्यस्य सामग्रीदलः वैश्विकजैवचिकित्सास्वास्थ्यसंशोधनप्रगतेः परिचये केन्द्रितः अस्ति। अयं लेखः केवलं सूचनाविनिमयस्य प्रयोजनाय अस्ति अयं लेखः चिकित्सायाः अनुशंसा नास्ति । यदि भवन्तः चिकित्साविकल्पेषु मार्गदर्शनस्य आवश्यकतां अनुभवन्ति तर्हि कृपया नियमितं चिकित्सालयं गच्छन्तु।