समाचारं

ट्रम्पः हैरिस् च प्रथमवारं सम्मुखीभवतः : अमेरिकीराष्ट्रपतिनिर्वाचनविमर्शः १० सितम्बर् दिनाङ्के भविष्यति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये अमेरिकनप्रसारणनिगमेन (ABC) घोषितं यत् अमेरिकीराष्ट्रपतिनिर्वाचनविमर्शः १० सितम्बरदिनाङ्के फिलाडेल्फियानगरस्य राष्ट्रियसंविधानकेन्द्रे भविष्यति, यस्य आयोजनं वर्तमानकाले हैरिस् तथा... ट्रम्पः उपस्थितः भवितुम् प्रतिबद्धः। समाचारानुसारं बाइडेन् इत्यस्य दौडतः निवृत्तेः अनन्तरं हैरिस्-ट्रम्पयोः मध्ये एषः प्रथमः सम्मुखीकरणः अस्ति ।

अस्मिन् वर्षे मेमासे बाइडेन्, ट्रम्पः च प्रथमविमर्शानन्तरं १० सेप्टेम्बर् दिनाङ्के द्वितीयं वादविवादं कर्तुं सहमतौ अभवताम् । परन्तु प्रथमे वादविवादे दुर्बलं प्रदर्शनं कृतवान् बाइडेन् पश्चात् अनेकेषां डेमोक्रेट्-दलस्य दबावेन प्रथमविमर्शस्य सप्ताहत्रयानन्तरं दौडतः निवृत्तेः घोषणां कृत्वा डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन तस्य उत्तराधिकारी भवितुं हैरिस्-महोदयस्य समर्थनं कृतवान्

बाइडेन् निर्वाचनात् निवृत्तः अभवत् ततः परं ट्रम्पः १० सेप्टेम्बर् दिनाङ्के वादविवादात् निवृत्तः भविष्यति इति उक्तवान् तथा च ४ सेप्टेम्बर् दिनाङ्के फॉक्स टीवी इत्यत्र हैरिस् इत्यस्य वादविवादं कर्तुं प्रस्तावम् अयच्छत्, परन्तु हैरिस् इत्यस्य अभियानदलेन सः अङ्गीकृतः पश्चात् ट्रम्प-अभियानेन उक्तं यत् ट्रम्पः वादविवादे भागं ग्रहीतुं सहमतः अभवत्, अपि च द्वौ अपि वादविवादौ प्रस्तावितवान्।

अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये डेट्रोइट्, मिशिगन-नगरे यूनाइटेड् ऑटो वर्कर्स् (UAW) इति कार्यक्रमे हैरिस् इत्यनेन उक्तं यत् सा ट्रम्पस्य विषये वादविवादं कर्तुं इच्छुकः अस्ति सा उपस्थितमाध्यमेभ्यः अवदत् यत् "अहं अग्रे चर्चां कर्तुं बहु प्रसन्ना अस्मि... एकः वादविवादः योजना अस्ति, अथवा निश्चितरूपेण सेप्टेम्बर् १० दिनाङ्कात् परम्।"

केचन मीडिया ट्रम्पस्य कार्यक्रमात् परिचितयोः जनानां उद्धृत्य उक्तवन्तः यत् ट्रम्पः हैरिस् इत्यनेन सह प्रथमस्य वादविवादस्य सज्जतां आरब्धवान् तथा च ट्रम्पस्य निजक्लबः निवासस्थानं च मार-ए-लागो इत्यस्याः उपस्थितेः कृते आमन्त्रितवान्। ट्रम्पस्य प्रवक्त्री कैरोलिन् लीविट् इत्यनेन ईमेलद्वारा एतस्य वार्तायाः पुष्टिः कृता।

गब्बर्ड् २०१९ तमे वर्षे डेमोक्रेटिक-पक्षस्य प्राथमिक-निर्वाचने धावितवती, हारित्वा डेमोक्रेटिक-पक्षं त्यक्तवती, ततः परं ट्रम्प-समर्थकरूपेण स्वस्य पुनराविष्कारं कृतवती । गबर्ड् ट्रम्पेन सह दीर्घकालं यावत् मैत्रीपूर्णं सम्बन्धं धारयति, एकदा ट्रम्पस्य रनिंग मेट् इत्यस्य सशक्तः उम्मीदवारः इति गण्यते स्म । केचन विश्लेषकाः मन्यन्ते यत् गब्बार्ड् ट्रम्पस्य वादविवादस्य सज्जतायां भागं ग्रहीतुं आमन्त्रितः अभवत् यतोहि सा प्राथमिकविमर्शे हैरिस् इत्यस्य प्रबलतया आलोचनां कृतवती आसीत्

१५ अगस्तदिनाङ्के एएफपी-रिपोर्ट्-उद्धृत्य "सन्दर्भसमाचार" इति जालपुटे १५ अगस्तदिनाङ्के हैरिस्-प्रचारदलेन उक्तं यत् ट्रम्पस्य प्रचारदलेन सह सम्झौता कृता यत् अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारद्वयं निर्वाचनात् पूर्वं द्वौ वादविवादौ एकां समागमं करिष्यति इति। हैरिस् इत्यस्य संचारनिदेशकः माइकल टेलर इत्यनेन विज्ञप्तौ उक्तं यत्, पूर्वमेव १० सितम्बरदिनाङ्के वादविवादस्य अतिरिक्तं अक्टोबर् मासे एकं वादविवादं कर्तुं द्वयोः दलयोः सहमतिः अस्ति। परन्तु ट्रम्प-अभियानेन एतस्य वार्तायाः पुष्टिः न कृता ।