समाचारं

दक्षिणकोरियादेशस्य अभियोजकाः यदा मून जे-इन् तस्य पत्न्याः च बैंकखातानां अन्वेषणं कुर्वन्ति तदा कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यस्य २७ सदस्याः संयुक्तं वक्तव्यं प्रकाशितवन्तः यत् एतत् स्पष्टं राजनैतिकप्रतिकारम् अस्ति, अतः तत्क्षणमेव स्थगितव्यम्।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर जियांग ऐलिंग] 16 दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य डेमोक्रेटिक पार्टी इत्यस्य २७ सदस्यैः तस्मिन् एव दिने संयुक्तवक्तव्यं प्रकाशितं यत् दक्षिणकोरियायाः अभियोजकीयस्य प्रतिक्रियारूपेण एतत् "स्पष्टराजनैतिकप्रतिशोधम्" इति agency's investigation into the bank accounts of पूर्वराष्ट्रपति मून जे-इन् , तत्क्षणमेव स्थगितव्यम्।"

"द कोरिया हेराल्ड्" इत्यनेन १६ तमे दिनाङ्के कानूनी उद्योगस्य सूत्राणां उद्धृत्य उक्तं यत् जेओन्जु-जिल्ला-अभियोजककार्यालयेन अद्यैव न्यायालयात् अन्वेषण-वारण्टं प्राप्तम् यत् मून-जे-इन्-इत्यस्य तस्य पत्नी च वित्तीय-लेखानां अन्वेषणार्थं मून-जे-इन्-इत्यस्य अन्वेषणं कर्तुं शक्यते यत् मून-जे-इन्-इत्येतत् वा इति तस्य पत्नी च पूर्वजामातुः सेओ इत्यस्य क्रियाकलापैः संलग्नाः आसन् "थाई ईस्टर एयरलाइन्स् इत्यत्र सम्मिलितुं विशेषं प्राधान्यं" इति प्रकरणे कस्यचित् व्यक्तिस्य सहायतां कृतवान् ।

योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् तस्य प्रतिक्रियारूपेण मून जे-इन् प्रशासनस्य समये कर्मचारीरूपेण कार्यं कृतवन्तः २७ डेमोक्रेटिक पार्टी सदस्याः एकं वक्तव्यं प्रकाशितवन्तः यत् "अभियोजकाः चतुर्वर्षेभ्यः प्रासंगिककर्मचारिणां उपरि तथैव अनुसरणपद्धत्या बलात् अन्वेषणं कृतवन्तः। न केवलं मूनः Jae-in पूर्वजामाता, तस्य परिवारः अपि तस्य परितः जनाः अपि उपद्रविताः, परन्तु एतावता निष्कर्षः न प्राप्तः” इति ।

वक्तव्ये इदमपि उक्तं यत्, "अस्मिन् क्रमे अभियोजकाः एकं साक्षिणं अवदन् यत् 'पूर्वराष्ट्रपतिः गृहीतव्यः' इति। अतः केचन जनाः चिन्तिताः सन्ति यत् अस्य अन्वेषणस्य अन्तिमः उद्देश्यः पूर्वराष्ट्रपतिः मून जे-इन् इत्यस्य लक्ष्यं करणीयम् ." "अभियोजनपक्षः आरम्भादेव सम्पूर्णस्य अन्वेषणस्य 'नीलचित्रं' रचितवान् इव दृश्यते।"

उपर्युक्तकोरिया-माध्यमानां पूर्वपरिचयानाम् अनुसारं दक्षिणकोरिया-अभियोजकाः मन्यन्ते यत् मून-जे-इन्-इत्यस्य तस्य पत्न्याः च पुत्री मून डा-ह्ये इत्यस्याः परिवारस्य च किञ्चित्कालं यावत् नियत-आयः नासीत्, मून-जे- in and his wife एकदा स्वपुत्र्याः कुटुम्बस्य जीवनव्ययस्य व्यवस्थां कृतवन्तः । अभियोजकाः मन्यन्ते यत् यदि मूलतः मातापितृभिः प्रदत्तः जीवनव्ययः थाई ईस्टर-विमानसेवायां स्थानान्तरितः भवति यदा बालकाः स्वतन्त्रतया जीवनयापनं कर्तुं असमर्थाः भवन्ति तर्हि तत् धनं ली-साङ्ग-जिक्-तः मून-जे-इन्-पर्यन्तं घूसरूपेण गणयितुं शक्यते

कोरिया हेराल्ड् इति पत्रिकायाः ​​कथनमस्ति यत् एतत् मुकदमस्य अन्वेषणं तत्कालीनस्य मुख्यविपक्षदलस्य नेशनल् पावर पार्टी इत्यनेन २०२० तमस्य वर्षस्य सितम्बरमासे अभियोजकस्य समीपे दाखिलम् आसीत् । यदा मुकदमा दाखिलः अभवत् तदा आरभ्य अभियोजकाः अन्वेषणं कुर्वन्ति यत् ली साङ्ग-जिकस्य सार्वजनिकनियुक्तेः विमानसेवायां सेओ इत्यस्य कार्यस्य च मध्ये लाभस्य आदानप्रदानं जातम् वा इति।