2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यद्यपि वयं सम्प्रति शुद्धविद्युत्बाजारे मन्दतायाः, मूल्यदबावस्य च चुनौतीनां सामनां कुर्मः तथापि वयं नूतनानां उत्पादविकासे निवेशं निरन्तरं करिष्यामः। अस्माकं सम्प्रति पोलस्टार ७, पोलस्टार ८ इत्येतयोः योजना अस्ति १६ अगस्तदिनाङ्के पोलस्टार प्रौद्योगिक्याः अध्यक्षः तथा मुख्यकार्यकारी शेन् जियुः अवदत्।
तस्मिन् दिने पोलस्टारस्य प्रथमं राष्ट्रियब्राण्ड्-अनुभव-केन्द्रं शङ्घाई-नगरे प्रारब्धम्, पोलस्टार-इत्यनेन घोषितं यत् पोलस्टार-७, पोलस्टार-८ च योजनायाः अधीनाः सन्ति, आगामिवर्षद्वये च प्रारम्भः भविष्यति इति अपेक्षा अस्ति "दैनिक आर्थिकसमाचार" इति संवाददाता ज्ञातवान् यत् पोलस्टारः प्रतिवर्षं न्यूनातिन्यूनम् एकं नूतनं वा नूतनं वा मॉडलं प्रक्षेपणं कर्तुं योजनां करोति।
शेन् जियु इत्यनेन प्रकटितं यत् पोलस्टार ३ इत्यस्य उत्पादनं अद्यैव दक्षिणकैरोलिना, अमेरिकादेशे आरब्धम् अस्ति, पोलस्टार ४ इत्यस्य उत्पादनं दक्षिणकोरियादेशे अपि २०२५ तमस्य वर्षस्य मध्यभागे भविष्यति ।
दक्षिणकैरोलिनादेशस्य पोलस्टार-कारखानम् अमेरिकी-यूरोपीय-विपण्ययोः कृते कार-उत्पादने विशेषज्ञतां प्राप्नोति, चीनदेशस्य चेङ्गडु-कारखानस्य उत्पादनक्षमतायाः पूरकं च भविष्यति इति संवाददाता ज्ञातवान्
जीली-वोल्वो-योः संयुक्तरूपेण निर्मितः उच्च-प्रदर्शन-विद्युत्-वाहन-ब्राण्ड् पोलस्टार-इत्यनेन अन्तिमेषु वर्षेषु घरेलु-विदेशीय-विपण्येषु स्वस्य उपस्थितिः त्वरिता अभवत् शेन् जियु इत्यनेन अपि उक्तं यत् पोलस्टार वैश्विकविन्यासक्षमतायुक्तासु कतिपयासु कारकम्पनीषु अन्यतमः अस्ति तथा च जीली इत्यस्य वैश्वीकरणस्य प्रमुखः भागः अपि अस्ति।
सार्वजनिकदत्तांशैः ज्ञायते यत् २०२४ तमे वर्षे पोलस्टारस्य विक्रयः १५ यूरोपीयदेशेषु शुद्धविद्युत्विलासिताब्राण्ड्-मध्ये शीर्षपञ्चसु स्थानं प्राप्स्यति । अधुना यावत् पोलस्टार-संस्थायाः विश्वे १९२ खुदरा-बिन्दवः १,१४९ सेवा-बिन्दवः च स्थापिताः, २०२५ तमे वर्षे सप्त-नवीन-बाजारेषु प्रवेशस्य योजना अस्ति, यत्र फ्रान्स्, चेक-गणराज्य, स्लोवाकिया, हङ्गरी, पोलैण्ड्, थाईलैण्ड्, ब्राजील् च सन्ति
दैनिक आर्थिकवार्ता