2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
2024 अगस्त 14 तारिख बुधवासर
NO.1 OpenAI इत्यनेन SWE-bench Verified इति प्रारम्भः कृतः
OpenAI अधिकं विश्वसनीयं कोडजननमूल्यांकनमापदण्डं प्रारभते: SWE-bench Verified. "यथा यथा अस्माकं प्रणाल्याः एजीआई (Artificial General Intelligence) इत्यस्य समीपं गच्छन्ति तथा तथा अस्माभिः अधिकाधिकं चुनौतीपूर्णकार्येषु तेषां मूल्याङ्कनं करणीयम्" इति कम्पनी स्वस्य आधिकारिकजालस्थले ब्लोग् मध्ये अवदत् इदं बेन्चमार्कं विद्यमानस्य SWE-बेन्चस्य उन्नतसंस्करणं (उपसमूहम्) अस्ति, यत् वास्तविक-जगतः सॉफ्टवेयर-समस्यानां समाधानार्थं AI-प्रतिमानानाम् क्षमतायाः अधिकविश्वसनीयरूपेण मूल्याङ्कनार्थं विनिर्मितम् अस्ति
टिप्पणियाँ : १.OpenAI द्वारा प्रारब्धः SWE-bench Verified एकः महत्त्वपूर्णः प्रगतिः अस्ति, या वास्तविकसॉफ्टवेयर-इञ्जिनीयरिङ्ग कार्येषु AI मॉडल्-क्षमता-मूल्यांकनस्य गहनतां प्रतिनिधियति
NO.2 अमेरिकीदलः उच्चतापमानस्य अतिचालकतायां नूतनं सफलतां घोषयति
"प्रकृतिसञ्चारस्य" नवीनतमाङ्के बफेलोनगरस्य न्यूयॉर्कराज्यविश्वविद्यालयस्य शोधदलेन दुर्लभपृथिवीबेरियमताम्रआक्साइड् (REBCO) इत्यस्य आधारेण अतिउच्चप्रदर्शनयुक्तस्य अतिचालकतारस्य निर्माणपरिणामानां सूचना दत्ता, यत् विश्वस्य अस्ति उच्चतम-प्रदर्शन-उच्च-तापमान-तारः अतिचालक-रेखाखण्डाः, यदा तु लागत-प्रदर्शन-सूचकाङ्के महत्त्वपूर्णः सुधारः भवति । एते सर्वेषु चुम्बकीयक्षेत्रेषु परिचालनतापमानेषु च अद्यपर्यन्तं प्रतिवेदितानां महत्त्वपूर्णधारघनत्वस्य पिनिंगबलस्य च सर्वोच्चमूल्यानि सन्ति इति SUNY Buffalo इत्यनेन १० अगस्तदिनाङ्के प्रेसविज्ञप्तौ उक्तम्।
टिप्पणियाँ : १.उच्चतापमानस्य अतिचालकतायां अमेरिकनदलस्य नूतना सफलता अतिचालकसामग्रीप्रौद्योगिक्यां महतीं प्रगतिम् अङ्कयति तथा च ऊर्जासंचरणं, चुम्बकीयउत्तोलनपरिवहनं च इत्यादिषु क्षेत्रेषु क्रान्तिकारीप्रयोगं आनयिष्यति इति अपेक्षा अस्ति
NO.3 नवीनसंशोधनम् : मंगलग्रहस्य अन्तः गभीरे द्रवजलस्य महती मात्रा अस्ति
एकस्मिन् नूतने अध्ययने नासा-संस्थायाः InSight-इत्यनेन मानवरहित-अन्वेषणेन ज्ञातानां मंगलग्रहस्य भूकम्पीयतरङ्गानाम् विश्लेषणं कृत्वा निष्कर्षः कृतः यत् मंगलग्रहस्य अन्तः गभीरे द्रवजलेन पूरितस्य छिद्रस्य भङ्गस्य च क्षेत्रम् अस्ति अध्ययनस्य मतं यत् एषः क्षेत्रः मंगलस्य पृष्ठभागात् ११ किलोमीटर् तः २० किलोमीटर् यावत् अधः विद्यते, तस्य द्रवजलसञ्चयः पूर्वं मंगलस्य पृष्ठे स्थितेषु समुद्रेषु निहितं जलस्य परिमाणं दूरम् अधिकम् अस्ति यद्यपि एते भूजलसम्पदाः शोषणं कर्तुं न शक्यन्ते तथापि एषः जलाशयः जीवनस्य आश्रयः भवितुम् अर्हति ।
टिप्पणियाँ : १.मंगलग्रहस्य अन्तः गहनद्रवजलस्य आविष्कारः न केवलं मंगलग्रहस्य भूविज्ञानस्य अध्ययनार्थं नूतनं दृष्टिकोणं प्रददाति, अपितु मंगलग्रहे जीवनस्य सम्भावनायाः अन्वेषणार्थं नूतनानि सुरागाणि अपि प्रददाति
NO.4 अमेरिकीन्यायविभागः अन्वेषणैकाधिकारस्य दोषी इति ज्ञात्वा गूगलस्य भङ्गं कर्तुं विचारयति
अमेरिकीन्यायालयेन गूगलस्य ऑनलाइन अन्वेषणविपण्ये एकाधिकारः इति निर्णयस्य अनन्तरं अमेरिकीन्यायविभागः गूगलस्य दण्डविकल्पेषु गूगलस्य विच्छेदनस्य दुर्लभपदं विचारयति इति मीडिया इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तम्। यदि न्यायविभागः वास्तवमेव एतत् दण्डं दातुं प्रयतते तर्हि गूगलः स्वस्य मूलव्यापारे "विभक्तः" भवितुं संकटं प्राप्स्यति, यथा माइक्रोसॉफ्ट् दशकद्वयाधिकं यावत् सामनां कृतवान्, तथा च दशकद्वयाधिकेषु प्रथमा कम्पनी भविष्यति अमेरिकीसर्वकारेण न्यासविरोधी उल्लङ्घनस्य कृते महतीं दण्डं दातुं धक्कायितम्।
टिप्पणियाँ : १.अमेरिकीन्यायविभागः गूगलस्य भङ्गं कर्तुं विचारयति, दुर्लभः दण्डः यस्य कम्पनीयां महत्त्वपूर्णः प्रभावः भवितुम् अर्हति । यदि कार्यान्वितं भवति तर्हि गूगलः माइक्रोसॉफ्ट् इत्यस्य पश्चात् अन्यः प्रौद्योगिकीविशालकायः भविष्यति यस्य न्यासविरोधी कानूनानां उल्लङ्घनस्य कारणेन भग्नतायाः जोखिमः भवति।
NO.5 प्रथमवारं मनुष्याणां कृते : स्पेसएक्स् मानवयुक्तध्रुवीयमिशनं करिष्यति
अधुना एव स्पेसएक्स् इत्यनेन घोषितं यत् अस्मिन् वर्षे समाप्तेः पूर्वं पृथिव्याः ध्रुवप्रदेशानां परितः मानवतायाः प्रथमं मानवयुक्तं कार्यं करिष्यति इति । निजी-अन्तरिक्ष-मिशनस्य नेतृत्वं क्रिप्टोमुद्रा-उद्यमी चुन वाङ्ग् करोति, तस्य अन्ये त्रयः सदस्याः ध्रुवीय-अन्वेषकः, रोबोटिक्स-विशेषज्ञः, चलच्चित्रनिर्माता च सन्ति नार्वेदेशस्य अभियानजहाजस्य "Fram" इत्यस्य नामधेयेन "Fram2" इति मिशनं फ्लोरिडा-देशस्य SpaceX इत्यस्य प्रक्षेपणस्थलात् "Endurance" Crew Dragon इति अन्तरिक्षयानं ध्रुवीयगलियारे नेष्यति, आर्कटिक-अण्टार्कटिकयोः उपरि प्रत्यक्षतया उड्डीयते
टिप्पणियाँ : १.स्पेसएक्स् इत्यस्य मानवयुक्तं ध्रुवीयं मिशनं मानवीय-अन्तरिक्ष-अन्वेषणस्य अन्यत् माइलस्टोन् अस्ति, यत् निजी-अन्तरिक्ष-यात्रायाः क्षमताम्, वाणिज्यिक-अन्तरिक्ष-यात्रायाः भविष्यं च प्रदर्शयति
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता