2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा भवन्तः बहिः गच्छन्ति तदा भवतः दूरभाषस्य बैटरी न्यूना भवति, परन्तु भवन्तः चार्जरं आनेतुं विस्मृतवन्तः अस्मिन् समये भवन्तः केवलं आपत्कालीन उपयोगाय मित्रात् चार्जरं ऋणं ग्रहीतुं शक्नुवन्ति। मम विश्वासः अस्ति यत् बहवः जनानां मनसि संशयः भवितुम् अर्हन्ति : द्वौ मोबाईल-फोनौ समानं मॉडल् न स्तः किं अ-मूल-चार्जरस्य उपयोगेन चार्जं कर्तुं सुरक्षितम्? किं मोबाईलफोनस्य कार्यक्षमतां प्रभावितं करोति ?
अहं मम चार्जरं विस्मृतवान्, चार्जं कर्तुं अ-मूल-चार्जरस्य उपयोगं कर्तुं शक्नोमि वा? उत्तरम् अस्ति यत् यावत् भवता चयनितः चार्जरः राष्ट्रियसुरक्षाप्रमाणीकरणस्य अनुपालनं करोति, तस्य इनपुट् वोल्टेजः आउटपुट् गियरः च भवतः मोबाईलफोनस्य आवश्यकतां पूरयति, तावत् चार्जिंग् कृते अमूलचार्जरस्य उपयोगः ठीकः अस्ति वस्तुतः अद्यतनं चार्जर्, मोबाईलफोन इव, पूर्वमेव अतीव बुद्धिमान् भवति ये चार्जर् मानकान् पूरयन्ति मूलतः आधुनिकचार्जिंग प्रबन्धन प्रौद्योगिक्याः उपयोगं कुर्वन्ति, यस्य अर्थः अस्ति यत् ते मोबाईलफोनेन प्रदत्तायाः सूचनायाः अनुसारं तत्सम्बद्धं धारा निर्गन्तुं शक्नुवन्ति, यत् सामान्यतया हानिं न जनयति . परन्तु यदि भवता चयनितः अ-मूल-चार्जरः मोबाईल-फोनेन समर्थितेन द्रुत-चार्जिंग-प्रोटोकॉल-सङ्गतिं न करोति तर्हि सः द्रुत-चार्जिंग-मोड्-मध्ये प्रवेशं कर्तुं न शक्नोति, येन न्यून-शक्ति-चार्जिंग् भवति, पूर्णतया चार्ज-करणाय च अधिकः समयः भवति तत्सह, भिन्नाः धाराः अपि कारणं करिष्यन्ति The charging effect is greatly reduced.
बैटरी-जीवनं प्रभावितं कुर्वन्ति मुख्याः कारकाः अतिचार्जः, अति-निर्वाहः, उच्चतापमानं च सन्ति । अधुना विपण्यां मोबाईल-फोनाः ९०% यावत् चार्जं कृत्वा स्वयमेव मन्दं भविष्यन्ति, यत् मोबाईल-फोन-सर्किटेन नियन्त्रितम् अस्ति, अस्मिन् सन्दर्भे हानिः भवति a bit large, and some electronic equipment will not be used for a long time , बैटरी "मृत्युपर्यन्तं निद्रां करिष्यति", यत् अति-उच्चतापमानस्य कारणेन भवति लिथियम बैटरी (चार्जिंगस्य तुलने) अपरिवर्तनीयं विशालं हानिम् डिस्चार्जिंग्), तथा च अत्यधिकं तापमानं सहजतया दूरभाषस्य दहनं, अग्निग्रहणं वा विस्फोटं वा कर्तुं शक्नोति . अतः चार्जिंगं कुर्वन् दूरभाषेण सह क्रीडितुं न शस्यते ।
भवतः मोबाईलफोनस्य चार्जिंगार्थं ३ युक्तयः
1. यदा मोबाईलफोनस्य शक्तिः प्रायः समाप्तः भवति तदा तस्य चार्जः करणीयः वा?
एतत् कथनं समीचीनं नास्ति, एतत् कदापि चार्जं कृत्वा उपयोक्तुं शक्यते। अधुना मोबाईल-फोनस्य बैटरी सर्वाणि लिथियम-आयन-बैटरी-इत्येतत् सन्ति, येषां स्मृति-प्रभावः नास्ति यदि मोबाईल-फोनस्य डिस्चार्जः भवति ततः पुनः चार्जः भवति तर्हि लिथियम-आयन-बैटरी-अन्तर्गतस्य रासायनिकक्रियाकलापस्य क्षतिं करिष्यति यदा फ़ोनस्य शक्तिः २०% तः न्यूनीभवति अथवा स्वयमेव निष्क्रियः अपि भवति तदा वस्तुतः बैटरी इत्यस्य बहु क्षतिं करोति, येन मन्दचार्जिंग्, बैटरी आयुः न्यूनीभवति इत्यादीनि समस्यानि उत्पद्यन्ते, अतः यावत् दूरभाषस्य शक्तिः समाप्तं न भवति तावत् प्रतीक्षायाः आवश्यकता नास्ति चार्जिंगात् पूर्वं।
2. मम दूरभाषः चार्जं कुर्वन् उष्णः भवति, अद्यापि चार्जं कर्तुं शक्नोमि वा?
यदि असामान्यतया उष्णं भवति, उष्णं च भवति तर्हि चार्जिंग् स्थगयितुं शक्यते । यद्यपि मोबाईलफोने रक्षणतन्त्रं भवति तथापि यदि तापमानं दीर्घकालं यावत् अधिकं भवति तर्हि मोबाईलफोनस्य बैटरी आयुः प्रभावितं करिष्यति, मोबाईलफोनस्य बैटरी आयुः लघुः भवति, सुरक्षादुर्घटना अपि भवति
3. मम दूरभाषस्य चार्जं कृत्वा चार्जरं त्यक्तुम् अर्हति वा?
चार्जरः एकं यन्त्रं यत् उच्च-वोल्टेज-विद्युत् न्यून-वोल्टेज-प्रत्यक्ष-धारायां परिवर्तयति यदि विद्युत्-पट्टिकायां दीर्घकालं यावत् बहिः न आकर्षयति तर्हि तत् तापं जनयति, चार्जरस्य वृद्धत्वं च त्वरयति, यत् सहजतया कर्तुं शक्नोति शॉर्ट सर्किट् अथवा उच्च-वोल्टेज-विच्छेदं जनयति, येन अग्नि-संकटाः भवन्ति ।
वस्तुतः यदा चार्जरः सॉकेटेन सह सम्बद्धः भवति तदा मोबाईलफोनस्य चार्जः न भवति चेदपि सः कार्यस्थितौ एव भवति, यत् न केवलं विद्युत् उपभोगं करोति अपव्ययस्य च कारणं भवति, अपितु अनेके सुरक्षासंकटाः अपि उत्पद्यन्ते अतः मोबाईलफोनस्य चार्जीकरणानन्तरं यथाशीघ्रं चार्जरं विमोचयितुं वा विद्युत्-आउटलेट् निष्क्रियं कर्तुं वा अनुशंसितम् ।