समाचारं

चीनीय-रूटर्-इत्येतत् अपि अमेरिका-देशेन लक्षितम् अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम लियू चेंगहुई]

केषाञ्चन अमेरिकनराजनेतानां "उत्पीडनविक्षिप्तता" अधिकाधिकं गम्भीरा भवति । रायटर्-पत्रिकायाः ​​१५ अगस्तदिनाङ्के ज्ञापितं यत् अमेरिकी-काङ्ग्रेस-सदस्यद्वयेन अस्मिन् सप्ताहे बाइडेन्-प्रशासनाय पत्रं प्रेषितम् यत् चीनीय-दूरसञ्चार-उपकरण-निर्मातृकम्पनी टीपी-लिङ्क्-प्रौद्योगिकी-कम्पनी-लिमिटेड् (टीपी-लिङ्क्) तस्य सम्बद्धानां कम्पनीनां च अन्वेषणस्य अनुरोधः कृतः यत् ते किं उत्पादयन्ति इति ज्ञातुं शक्यते .

विश्वप्रसिद्धस्य प्रौद्योगिकीबाजारसंशोधनसंस्थायाः IDC इत्यस्य आँकडानुसारं उपभोक्तृबाजारे केन्द्रितं Pulian Technology इति विश्वे वायरलेस् रूटरस्य विक्रयमात्रायां सर्वाधिकं निर्माता अस्ति १३ तमे दिनाङ्के रिपब्लिकन-काङ्ग्रेस-सदस्यः जॉन् मूलेनारः, कुख्यातस्य अमेरिकी-प्रतिनिधिसदनस्य “चीन-विषये चयनित-समितेः” अध्यक्षः, एजन्सी-सङ्घस्य शीर्ष-डेमोक्रेटिक-काङ्ग्रेस-सदस्यः च राजा कृष्णमूर्तिः ( राजा कृष्णमूर्ति) अमेरिकी-वाणिज्यसचिवाय रैमोण्डो-इत्यस्मै पत्रं प्रेषितवान् यत् तस्य अन्वेषणस्य अनुरोधः कृतः Pullink Technology इत्यस्य उत्पादाः।

रायटर् इत्यनेन प्राप्तस्य संयुक्तपत्रस्य अनुसारं द्वयोः पुलिङ्क् टेक्नोलॉजी इत्यस्य उत्पादेषु ज्ञातानां तथाकथितानां "फर्मवेयर-दुर्बलतानां" उल्लेखः कृतः । "वयं वाणिज्यविभागं वदामः यत् चीनदेशेन सह सम्बन्धयुक्तैः (लघुकार्यालयस्य वा गृहकार्यालयस्य) रूटरैः, विशेषतः विश्वस्य बृहत्तमनिर्मातृणा Pulink Technologies इत्यनेन उत्पादितैः, खतराणां परीक्षणं करणीयम्।

तौ एतत् "राष्ट्रीयसुरक्षाविषयः" इति अपि उक्तवन्तौ ।


Pulian Technology Router Products सामाजिक मीडिया

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अमेरिकी-वाणिज्यविभागः विधायकानाम् संयुक्तपत्रस्य उत्तरं समुचितमार्गेण दास्यति। पुलियन टेक्नोलॉजी इत्यनेन टिप्पणीं कर्तुं अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

अमेरिकादेशे चीनदेशस्य दूतावासेन बोधितं यत् अमेरिकी-अधिकारिणां कृते “निराधार-अनुमानं आरोपं च कर्तुं न अपितु जाल-सम्बद्धानां घटनानां पुष्टिं कुर्वन् पर्याप्तं प्रमाणं भविष्यति” इति आशास्ति

समाचारानुसारं एतत् संयुक्तपत्रं दर्शयति यत् चीनदेशः "अमेरिकाविरुद्धं साइबर-आक्रमणार्थं रूटर-आदि-उपकरणानाम् उपयोगं कर्तुं शक्नोति" इति अमेरिका-देशः अधिकाधिकं चिन्तितः अस्ति

गतवर्षे अमेरिकादेशेन "चीनसर्वकारेण सह सम्बद्धेन" हैकरसमूहेन आरब्धस्य साइबर-आक्रमणस्य प्रचारः कृतः । परन्तु अस्मिन् वर्षे जनवरीमासे अमेरिकीन्यायविभागेन कृते अन्वेषणे ज्ञातं यत् तत्र सम्बद्धानां रूटरानाम् अत्यधिकभागः अमेरिकनकम्पनीनां सिस्को, नेटगियर इत्येतयोः उत्पादाः इव भासन्ते

अन्तिमेषु वर्षेषु केचन अमेरिकनराजनेतारः सम्बद्धकारात् विद्युत्वाहनस्य बैटरीपर्यन्तं क्रेनपर्यन्तं लशुनस्य अपि "चीनधमकी" इत्यस्य प्रचारं कृत्वा प्रायः अयुक्तस्तरं गतवन्तः

अमेरिकीराजनेतृभिः "चीनधमकी" इत्यस्य अनुचितं अतिशयोक्तिविषये चीनविदेशमन्त्रालयस्य प्रवक्ता वाङ्ग वेन्बिन् एकदा अवदत् यत् प्रासंगिकानां अमेरिकीराजनेतानां "उत्पीडनविक्षिप्तता" अधिकाधिकं गम्भीरा भवति। प्रासंगिकैः अमेरिकीराजनेतृभिः प्रवर्धितः "चीनधमकी" इति बुदबुदाः बृहत्तराः बृहत्तराः भवन्ति, तत्सह, राष्ट्रियसुरक्षायाः आडम्बरेण चीनस्य विकासं नियन्त्रयितुं तेषां यथार्थः अभिप्रायः अधिकाधिकं उजागरितः भवति। एतेषां अमेरिकनराजनेतानां कृते चीनदेशे यत् किमपि उन्नतं भवति तत् "धमकी" अस्ति तथा च तस्य दमनार्थं सर्वे उपायाः अवश्यं करणीयाः, केवलं चीनेन निर्यातिताः शर्ट्स्, मोजाः च अमेरिकादेशाय खतरान् न जनयन्ति अमेरिकनराजनेतारः यत् कुर्वन्ति तत् सर्वथा नग्नं उत्पीडनं वर्चस्वं च। एतत् घृणितम् कार्यम् अन्तर्राष्ट्रीयसमुदायस्य निन्दां विरोधं च अर्हति ।

अस्मिन् वर्षे मेमासे अमेरिकीमाध्यमानां "द न्यूयॉर्क टाइम्स्" इति जालपुटे प्रिन्स्टन् विश्वविद्यालयस्य सहायकप्रोफेसरस्य रोरी ट्रुएक्स् इत्यनेन चीन-अमेरिका-सम्बन्धानां विषये टिप्पणी प्रकाशिता

Truax लिखितवान् यत् अधुना अमेरिकीराजनैतिकवृत्ताः, सर्वकारीयविभागाः च "चीन" विषये वदन्ते सति स्वस्वरं परिवर्तयन्ति, अमेरिकीराज्यसंस्थाः च सामूहिकरूपेण दीर्घकालीन "चीनचिन्ता" इत्यनेन पीडिताः सन्ति अधुना "चीन" इति शब्देन सह प्रायः किमपि उपेक्षितं भविष्यति अमेरिकीराजनैतिकव्यवस्था भयप्रतिक्रियां प्रेरयति। चीनदेशस्य विषये आतङ्कं जनयितुं एतादृशः व्यवहारः न केवलं अमेरिकादेशस्य चीनदेशस्य प्रति स्वस्थं सम्यक् च नीतिं निर्मातुं तुल्यम्, अपितु चीनीय-अमेरिकन-जनानाम् विरुद्धं जाति-भेदभावं अपि अधिकं जनयति, नूतने युगे "पीत-संकट-सिद्धान्तस्य" जन्म अपि करोति .

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।