समाचारं

भारयुक्तम्‌! आगामिसप्ताहे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-सूचकाङ्काः त्रीणि विमोचिताः भविष्यन्ति (सूची संलग्नम् अस्ति)

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-सूचकाङ्कः पुनः नूतन-स्तरं प्राप्तवान् अस्ति!

१६ अगस्तदिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-चाइना-प्रतिभूति-सूचकाङ्क-कम्पनी लिमिटेड्-इत्यनेन संयुक्तरूपेण घोषितं यत् ते एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य लाभ-गुणवत्ता-रणनीति-सूचकाङ्कं, एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अभिनव-औषध-सूचकाङ्कं, एसएसई-विज्ञानं च आधिकारिकतया विमोचयिष्यन्ति तथा प्रौद्योगिकीनवाचारमण्डलं 23 अगस्तदिनाङ्के बोर्डमूल्यं 50 रणनीतिसूचकाङ्कं सहितं त्रीणि विज्ञानप्रौद्योगिकीनवाचारमण्डलसूचकाङ्काः।


अस्य कदमस्य उद्देश्यं "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-बिन्दु-योजना" कार्यान्वितुं, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सूचकाङ्क-प्रकारस्य समृद्धीकरणं निरन्तरं कर्तुं च अस्ति चीनप्रतिभूतिनियामकआयोगेन अस्मिन् वर्षे जूनमासे प्रकाशितस्य "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखानां" स्पष्टतया उक्तं यत् सः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचकाङ्कानां प्रकारान् समृद्धं करिष्यति, सूचकाङ्क-संकलन-विधिषु सुधारं करिष्यति, तथा च... "शंघाई सूचकाङ्क" प्रणालीं सुधारयितुम्।

विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-सूचकाङ्काः त्रयः अगस्त-मासस्य २३ दिनाङ्के प्रकाशिताः

23 अगस्तदिनाङ्के विमोचनीयानां विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य त्रयाणां सूचकाङ्कानां मध्ये एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य लाभगुणवत्ता-रणनीति-सूचकाङ्कः विज्ञान-प्रौद्योगिकी-नवीनीकरणे सूचीकृतानां कम्पनीनां प्रतिभूतिभ्यः सशक्त-लाभक्षमता-युक्तानि, उत्तम-नगद-प्रवाह-स्थित्या च 50 प्रतिभूतिषु चयनं करोति सूचकाङ्कनमूनानां रूपेण बोर्डः विज्ञानं प्रौद्योगिकीनवाचारमण्डले उच्चतरलाभगुणवत्तायुक्तानां सूचीकृतानां प्रतिभूतीनां समग्रप्रदर्शनं प्रतिबिम्बयितुं।

सूचकाङ्कचयनपद्धत्या द्वयोः प्रकारयोः कारकयोः उपयोगः भवति इति अवगम्यते : एकः शुद्धसम्पत्त्याः प्रतिफलनस्य माध्यमेन कम्पनीयाः लाभप्रदतां मापनं भवति, अपरं च परिचालननगदप्रवाहस्य अर्जनस्य च मेलनं विश्लेष्य कम्पनीयाः अर्जनस्य गुणवत्तायाः मापनं भवति सूचकाङ्कनमूनानां बकाया दीर्घकालीनलाभक्षमता अस्ति तथा च उत्तमप्रदर्शनवृद्धिक्षमता दर्शयति नवीनतमस्य अर्धवार्षिकप्रतिवेदने प्रकटितस्य शुद्धलाभस्य वर्षे वर्षे 44.9% वृद्धिदरः अस्ति।

उद्योगवितरणस्य दृष्ट्या अयं सूचकाङ्कः उच्चगुणवत्तायुक्तविकासक्षेत्रेषु केन्द्रितः अस्ति, ये विद्युत्साधन, अर्धचालक, इलेक्ट्रॉनिक्स उद्योगेषु केन्द्रीकृताः सन्ति, यस्य कुलभारः प्रायः ६०% भवति २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते सूचकाङ्कनमूनानां कुलविपण्यमूल्यं प्रायः १ खरब युआन् आसीत्, विगतवर्षे औसतदैनिकव्यापारस्य परिमाणं प्रायः ७.५ अरब युआन् आसीत्

एसएसई विज्ञान एवं प्रौद्योगिकी नवीनता बोर्ड लाभ गुणवत्ता रणनीति सूचकांक नमूना: 1.1.


एसएसई विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अभिनव-औषध-सूचकाङ्कः सूचकाङ्क-नमूनानां रूपेण विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां प्रतिभूतिभ्यः सूचीकृतानां कम्पनीनां ३० प्रतिभूतीनां चयनं करोति, येषां व्यवसायाः अभिनव-औषध-क्षेत्रे सम्बद्धाः सन्ति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अभिनव-औषध-क्षेत्रे सूचीबद्ध-कम्पनीनां।

अन्तिमेषु वर्षेषु अभिनव-औषध-उद्योगस्य विकासाय समर्थनार्थं अनेकनीतीनां क्रमिक-प्रवर्तनेन जनसांख्यिकीय-संरचनायाः परिवर्तनेन आनयितस्य माङ्गल्याः विस्तारस्य च कारणेन मम देशस्य अभिनव-औषध-उद्योगस्य विकासस्य व्यापकाः सम्भावनाः सन्ति |. "कठिन प्रौद्योगिकी" कम्पनीनां समागमस्थानरूपेण विज्ञानं प्रौद्योगिकीनवाचारमण्डलेन अभिनव औषध उद्योगे अनेकानि प्रमुखकम्पनयः एकत्रितानि येषां प्रमुखकोरप्रौद्योगिकीषु सफलताः प्राप्ताः सन्ति तथा च तेषां उच्चविपण्यमान्यता अस्ति The SSE Science and Technology Innovation Board अभिनव औषधसूचकाङ्कः निवेशकानां कृते उत्तमं प्रतिनिधित्वं निवेशसाधनं च प्रदास्यति।

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते विगतवर्षे सूचकाङ्कनमूनानां कुल अनुसंधानविकासनिवेशः २६.३ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.५% वृद्धिः अभवत्, यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य बाजारस्य औसतस्तरात् अधिकम् अस्ति .

एसएसई विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड अभिनव औषध सूचकांक नमूना: 1.1.


एसएसई स्मार्टचयनविज्ञानं प्रौद्योगिकीनवाचारमण्डलं मूल्य 50 रणनीतिसूचकाङ्कः चयनपद्धतौ गुणवत्ता, मूल्यं, न्यून अस्थिरताकारकं च संयोजयति, तथा च विज्ञानप्रौद्योगिकीनवाचारे सूचीकृतानां कम्पनीनां प्रतिभूतिभ्यः न्यूनसञ्चालनजोखिमयुक्तानि न्यूनमूल्यांकनस्तरयुक्तानि 50 प्रतिभूतिनि चयनं करोति सूचकाङ्कनमूनानां रूपेण बोर्डः स्थिरमूल्येन सह विज्ञानप्रौद्योगिकीनवाचारमण्डले सूचीबद्धकम्पनीनां प्रतिभूतिषु समग्रप्रदर्शनं प्रतिबिम्बयति।

२०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते सूचकाङ्कनमूनानां कुलविपण्यमूल्यं प्रायः १.९ खरब युआन् अस्ति, यत्र मूल्य-उपार्जन-अनुपातः प्रायः ३४ गुणा भवति तथा स्वास्थ्योद्योगेषु, यस्य कुलभारः प्रायः ९०% भवति ।

एसएसई स्मार्ट चयन विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड मूल्य 50 रणनीति सूचकांक नमूना: 1.1.


विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलसूचकाङ्केन अनुसृतानां उत्पादानाम् परिमाणं प्रायः १६० अरब युआन् अस्ति

अन्तिमेषु वर्षेषु शङ्घाई-स्टॉक-एक्सचेंजेन उच्चस्तरीय-प्रौद्योगिकी-आत्मनिर्भरता, आत्मनिर्भरता इत्यादीनां सामरिकयोजनानां कार्यान्वयनस्य परितः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-सूचकाङ्क-प्रणाल्यां सुधारः निरन्तरं कृतः अस्ति उपर्युक्तत्रयसूचकाङ्कानां विज्ञान-प्रौद्योगिकी-नवाचार-200 सूचकाङ्कस्य च आधिकारिकतया विमोचनानन्तरं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सूचकाङ्कानां संख्या 24 यावत् भविष्यति, यत्र विस्तृत-आधाराः, विषयाः, रणनीतयः इत्यादयः विविधाः प्रकाराः समाविष्टाः भविष्यन्ति, यस्य कुल-परिमाणं प्रायः १६० अरब युआन् इत्यस्य घरेलुविदेशीयनिरीक्षण-उत्पादाः ।

पूर्ववार्तानुसारं विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य २०० सूचकाङ्कस्य आधिकारिकरूपेण २० अगस्तदिनाङ्के प्रकाशनं भविष्यति। अयं सूचकाङ्कः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलात् लघु-बाजार-पूञ्जीकरणयुक्तानि, उत्तम-तरलतायुक्तानि च 200 प्रतिभूति-समूहानि नमूनारूपेण चयनं करोति, तथा च एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलात् 50 घटक-सूचकाङ्केन सह मिलित्वा एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य 100 सूचकाङ्केन सह मिलित्वा एसएसई-विज्ञानस्य निर्माणं करोति तथा च प्रौद्योगिकी नवीनता बोर्ड स्केल सूचकांक श्रृङ्खला, विज्ञानं तथा प्रौद्योगिकी नवीनता बोर्डं प्रतिबिम्बयति नवीनता बोर्डबाजारे भिन्न-भिन्न-बाजार-पूञ्जीकरणयुक्तानां सूचीकृतानां प्रतिभूतीनां समग्र-प्रदर्शनम्।

ज्ञातव्यं यत् "विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य अष्ट-नियमानाम्" प्रकाशनानन्तरं विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य सूचकाङ्कः "नवस्तरं प्राप्नोति" इति तेषु २५ जुलै दिनाङ्के एसएसई विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य चिकित्सासूचकाङ्कः तथा एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कृत्रिम-बुद्धि-सूचकाङ्कः २६ जुलै दिनाङ्के एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य चिप्-डिजाइन-विषय-सूचकाङ्कः तथा च एसएसई-विज्ञानं तथा... प्रौद्योगिकी नवीनता बोर्डस्य अर्धचालकसामग्री तथा उपकरणविषयसूचकाङ्कः प्रकाशितः।

भविष्ये शङ्घाई-स्टॉक-एक्सचेंजः विज्ञान-प्रौद्योगिकी-नवाचार-मण्डल-सूचकाङ्क-प्रणालीं अधिकं समृद्धं सुधारयिष्यति, निवेशकान् अधिकविविध-निवेश-लक्ष्यं, कार्य-प्रदर्शन-मापदण्डं च प्रदास्यति, वित्तस्य "पञ्च प्रमुख-लेखाः" ठोसरूपेण सम्पन्नं करिष्यति, पूंजी-बाजारस्य सेवायां च सहायतां करिष्यति उच्चगुणवत्तायुक्ता वास्तविक अर्थव्यवस्था विकसिता भवति।

स्रोतः : सिक्योरिटीज टाइम्स् आधिकारिक वेइबो

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : झाओ यान

दत्तांशनिधिः