समाचारं

काङ्गझौ लायन्स् इत्यनेन ली क्षियाओपेङ्गः सम्यक् प्राप्तः! अधुना सः दलस्य नेतृत्वं कृत्वा द्वौ विजयौ कृतवान्, अवरोहणक्षेत्रात् बहिः च अस्ति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीगस्य अस्मिन् दौरस्य गृहात् दूरं हेनान्-दलं चुनौतीं दत्तवान् काङ्गझौ-लायन्स्-क्रीडासमूहः क्रीडायाः पूर्वं प्रशंसकानां मनसि आसीत् यत् प्रतिद्वन्द्वीनां विरुद्धं त्रीणि अंकाः प्राप्तुं दलस्य कृते अतीव कठिनं भविष्यति इति यतः हेनान्-दलः अद्यतनक्रीडासु विशेषतया उत्तमं प्रदर्शनं कृतवान् अस्ति तथा च चीनीयसुपरलीगस्य अवरोहणक्षेत्रात् पूर्वमेव दूरम् अस्ति । काङ्गझौ लायन्स् इति क्रीडासमूहः अनेकेषु दौरेषु विजयहीनः आसीत् । अतः काङ्गझौ लायन्स्-क्लबस्य गृहात् दूरं हेनान्-दलस्य क्रीडायाः सम्भावना आशाजनकं नास्ति । परन्तु काङ्गझौ लायन्स्-क्लबस्य मुख्यप्रशिक्षकः ली क्षियाओपेङ्ग् इत्यनेन हेनान्-दलस्य लक्षणानाम् आधारेण तकनीकानां, रणनीतीनां च समुच्चयः निर्मितः ।

अस्मिन् तकनीकी-रणनीतिक-प्रणाल्यां काङ्गझौ-सिंहः अतीव उत्तमं क्रीडितवान्, आरम्भस्य किञ्चित्कालानन्तरं च हेनान्-दलं भग्नवान् । काङ्गझौ लायन्स् इत्यस्य इक्का सन मिङ्ग्कियान् मेस्सीरूपेण परिणतः, हेनान्-दले विश्वव्यापी प्रभावं च कृतवान् । एषा विश्वतरङ्गेन हेनान्-दलस्य केन्द्ररक्षक-निउ-जियी-इत्येतत् स्व-गोलं कर्तुं बाध्यं जातम्, येन वाङ्ग-गुओमिङ्ग्-इत्यनेन रक्षितं द्वारं भङ्गं जातम् । काङ्गझौ लायन्स्-दलेन प्रारम्भिके १-० अग्रता प्राप्ता, येन प्रशिक्षकः ली क्षियाओपेङ्ग्-क्लबः स्थले एव कमाण्डे, गठने च अधिकं शान्तः, आत्मविश्वासयुक्तः च दृश्यते स्म ।