समाचारं

१-० ! फुटबॉलक्रीडायां उन्मत्तरात्रौ म्यान्चेस्टर-युनाइटेड्-क्लबः निर्णायकं विजयं प्राप्तवान्, बायर्न्-क्लबः स्वीपं कृतवान्, पेरिस्-क्लबः च दूरस्थक्रीडां जित्वा

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् रात्रौ फुटबॉलक्रीडायां बहवः क्रीडाः क्रीडिताः, केचन उन्मत्तनाटकाः अपि क्रीडिताः । म्यान्चेस्टर-युनाइटेड्-क्लबः प्रीमियर-लीग्-क्रीडायाः प्रथम-परिक्रमस्य आरम्भं कृत्वा स्वगृहे फुल्हम्-क्लबस्य सामनां कृतवान् तस्य परिणामः निकट-असः, प्रतिद्वन्द्वी-क्लबस्य उपरि १-०-विजयः च अभवत् । अस्मिन् क्रीडने म्यान्चेस्टर-युनाइटेड्-क्लबस्य किञ्चित् लाभः आसीत्, परन्तु ८७ तमे मिनिट्-पर्यन्तं तेषां गोलः न अभवत् । विकल्परूपेण आगतः जिर्कजी अवसरं गृहीत्वा शॉट् इत्यनेन गोलं कृतवान् । पदार्पणसमये एतादृशं अमूल्यं गोलं कर्तुं शक्नुवन् अतीव प्रभावशाली अस्ति। अस्मिन् क्रीडने रैशफोर्डः अतीव दुर्बलं प्रदर्शनं कृतवान् सः एकं शॉट् अपि न गृहीतवान् तथा च ५ प्रयासेषु असफलः अभवत् । गार्नाचो इत्यस्य प्रदर्शनं तथैव दुष्टम् आसीत् सः रिक्तं गोलम् अपि कर्तुं असफलः अभवत्, यत् वस्तुतः वाक्हीनम् आसीत् । तथापि म्यान्चेस्टर-युनाइटेड्-क्लबस्य ३ अंकाः प्राप्ताः, यत् सर्वाधिकं महत्त्वपूर्णम् अस्ति । म्यान्चेस्टर-युनाइटेड्-क्लबः प्रीमियर-लीग्-क्रीडायां ३३-ऋतुषु २२ उद्घाटन-क्रीडासु विजयं प्राप्तवान्, अन्येभ्यः दलेभ्यः अधिकम् ।

जर्मनकपस्य प्रथमपरिक्रमे बायर्न-क्लबः क्रीडितः । १२ तमे मिनिट् मध्ये बायर्न-क्लबः गोलं कृतवान् । मुलरः पूरकशॉट् कर्तुं अवसरं गृहीतवान् । निमेषद्वयानन्तरं मुलरः पुनः गोलं कृतवान् सः ग्नाब्रि इत्यस्मात् क्रॉस् पासं प्राप्य सहजतया आउट्फ्लैङ्क् कृत्वा शॉट् रिक्तगोले धक्कायितवान् । क्रीडायाः अन्तिमपदे बायर्न्-क्लबः क्रमशः २ गोलानि कृतवान्, केन् च क्रमशः गोलानि कृत्वा क्रीडायाः सस्पेन्सं मारितवान् । अस्मिन् क्रीडने सर्वोत्तमः प्रदर्शनः निःसंदेहं ३४ वर्षीयः मुलरः आसीत् सः ३ गोलानि कृतवान्, यत्र २ गोलानि १ सहायताः च अभवन्, यत् अतीव प्रभावशाली आसीत् ।